ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  192. 5. Añjanavaniyattheragāthāvaṇṇanā
      āsandiṃ kuṭikaṃ katvāti āyasmato añjanavaniyattherassa gāthā. Kā uppatti?
      so kira padumuttarassa bhagavato kāle sudassano nāma mālākāro hutvā
sumanapupphehi bhagavantaṃ pūjetvā aññampi tattha tattha bahuṃ puññaṃ katvā devamanussesu
saṃsaranto kassapassa bhagavato sāsane pabbajitvā samaṇadhammaṃ akāsi. Atha imasmiṃ
@Footnote: 1 Sī.....sahitena
Buddhuppāde vesāliyaṃ vajjirājakule nibbattitvā tassa vayappattakāle vajjiraṭṭhe
"avuṭṭhibhayaṃ byādhibhayaṃ amanussabhayan"ti tīṇi bhayāni uppajjiṃsu. Taṃ sabbaṃ
ratanasuttavaṇṇanāyaṃ 1- vuttanayena veditabbaṃ. Bhagavati pana vesāliṃ paviṭṭhe bhayesu
ca vūpasantesu satthu dhammadesanāya sambahulānaṃ devamanussānaṃ dhammābhisamaye ca
jāte ayaṃ rājakumāro buddhānubhāvaṃ disvā paṭiladdhasaddho pabbaji. Yathā cāyaṃ,
evaṃ anantaraṃ vuccamānā cattāropi janā. Tepi hi imassa sahāyabhūtā licchavirāja-
kumārā evaṃ imināva nīhārena pabbajiṃsu. Kassapasammāsambuddhakālepi sahāyā 2-
hutvā iminā saheva pabbajitvā samaṇadhammaṃ akaṃsu, padumuttarassapi bhagavato pādamūle
kusalabījaropanādiṃ akaṃsūti. Tatthāyaṃ katapubbakicco sākete añjanavane susānaṭṭhāne
vasanto upakaṭṭhāya vassūpanāyikāya manussehi chaḍḍitaṃ jiṇṇakaṃ āsandiṃ labhitvā
taṃ catūsu pāsāṇesu ṭhapetvā upari tiriyañca tiṇādīhi chādetvā dvāraṃ yojetvā
vassaṃ upagato. Paṭhamamāseyeva ghaṭento vāyamanto arahattaṃ pāpuṇi. Tena vuttaṃ
apadāne 3- :-
          "sudassanoti nāmena         mālākāro ahaṃ tadā
           addasaṃ virajaṃ buddhaṃ          lokajeṭṭhaṃ narāsabhaṃ.
           Jātipupphaṃ gahetvāna        pūjayiṃ padumuttaraṃ
           visuddhacakkhu sumano          dibbacakkhuṃ samajjhagaṃ.
           Etissā pupphapūjāya        cittassa paṇidhīhi ca
           kappānaṃ satasahassaṃ          duggatiṃ nupapajjahaṃ.
           Soḷasāsiṃsu rājāno        devuttarasanāmakā
           chattiṃsamhi ito kappe       cakkavattī mahabbalā.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
@Footnote: 1 pa.jo.khuddaka. 6/141 (navapoṭṭhaka)     2 Sī. kassapabuddhakāle piyasahāyā
@3 khu.apa. 32/24/197 muṭṭhipupphiyattherāpadāna
      Arahattaṃ pana patvā vimuttisukhaṃ paṭisaṃvedento samāpattito vuṭṭhāya yathāladdhaṃ
sampattiṃ paccavekkhitvā pītivegena udānento:-
       1- "āsandiṃ kuṭikaṃ katvā        oggayha añjanaṃ vanaṃ
           tisso vijjā anuppattā     kataṃ buddhassa sāsanan"ti
gāthaṃ abhāsi. 1-
      [55] Tattha āsandiṃ kuṭikaṃ katvāti āsandī nāma dīghapādakaṃ caturassapīṭhaṃ, 2-
āyataṃ caturassampi atthiyeva, yattha nisīditumeva sakkā, na nipajjituṃ, taṃ āsandiṃ
kuṭikaṃ katvā vāsatthāya heṭṭhā vuttanayena kuṭikaṃ katvā yathā tattha nisinnassa
utuparissayābhāvena sukhena samaṇadhammaṃ kātuṃ sakkā, evaṃ kuṭikaṃ katvā. Etena
paramukkaṃsagataṃ senāsane 3- attano appicchataṃ santuṭṭhiñca 4- dasseti. Vuttampi
cetaṃ dhammasenāpatinā:-
          "pallaṅkena nisinnassa       jaṇṇukenābhivassati
           alaṃ phāsuvihārāya         pahitattassa bhikkhuno"ti. 5-
      Apare "āsandikuṭikan"ti pāṭhaṃ vatvā "āsandippamāṇaṃ kuṭikaṃ katvā"ti
atthaṃ vadanti. Aññe pana "āsananisajjādigate manusse uddissa mañcakassa upari
katakuṭikā āsandī nāma, taṃ āsandiṃ kuṭikaṃ katvā"ti atthaṃ vadanti. Oggayhāti
ogāhetvā anupavisitvā. Añjanaṃ vananti evaṃnāmakaṃ vanaṃ, añjanavaṇṇa-
pupphabhāvato hi añjanā vuccanti valliyo, tabbahulatāya taṃ vanaṃ "añjanavanan"ti
nāmaṃ labhi. Apare pana "añjanā nāma mahāgacchā"ti vadanti, taṃ añjanavanaṃ
@Footnote: 1-1 cha.Ma. "āsandiṃ kuṭikaṃ katvā"ti gāthaṃ abhāsi     2 Sī. caturassaṃ mañcapīṭhaṃ
@3 Sī. senāsanaṃ  4 Sī. santuṭṭhatañca  5 khu.thera. 26/985/395 sārīputtattheragāthā
Oggayha āsandikaṃ kuṭikaṃ katvā tisso vijjā anuppattā, kataṃ buddhassa
sāsananti viharatā mayāti vacanaseseneva yojanā. Idameva ca therassa
aññābyākaraṇaṃ ahosīti.
                   Añjanavaniyattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 32 page 197-200. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=4416              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=4416              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=192              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5302              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5546              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5546              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]