ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  186. 9. Rāmaṇeyyakattheragāthāvaṇṇanā
      cihacihābhinaditeti āyasmato rāmaṇeyyakattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto bhagavantaṃ disvā
pasannamānaso pupphehi pūjaṃ akāsi. So tena puññakammena devaloke nibbatto
aparāparaṃ puññāni katvā sugatīsueva parivattento imasmiṃ buddhuppāde sāvatthiyaṃ
ibbhakule 1- nibbattitvā vayappatto jetavanapaṭiggahaṇe 2- sañjātappasādo
pabbajitvā cariyānukūlaṃ kammaṭṭhānaṃ gahetvā araññe viharati. Tassa attano
sampattiyā pabbajitasāruppāya ca 3- paṭipattiyā pāsādikabhāvato rāmaṇeyyakotveva
samaññā ahosi. Athekadivasaṃ māro theraṃ bhiṃsāpetukāmo bheravasaddaṃ akāsi. Taṃ sutvā
thero thirapakatitāya tena asantasanto "māro ayan"ti ñatvā tattha anādaraṃ
dassento:-
       4- "cihacihābhinadite           sippikābhirutehi ca
           na me taṃ phandati cittaṃ      ekattanirataṃ hi me"ti
gāthaṃ abhāsi. 4-
@Footnote: 1 Sī. iddhe kule   2 Sī. jetavanapaṭiggahaṇakāle   3 Ma. pabbajitasāruppāyeva
@4-4 cha.Ma. "cihacihābhinadite"ti gāthaṃ abhāsi
      [49] Tattha cihacihābhinaditeti cihacihāti abhiṇhaṃ pavattasaddatāya "cihacihā"ti
laddhanāmānaṃ vaṭṭakānaṃ abhinādanimittaṃ, viravahetūti attho. Sippikābhirutehi cāti
sippikā vuccanati devakā paranāmakā gelaññena chātakisadārakākārā sākhāmigā.
"mahākalandakā"ti keci. Sippikānaṃ abhirutehi mahāviravehi, hetumhi cetaṃ karaṇavacanaṃ,
taṃ hetūti attho. Na me taṃ phandati cittanti mama cittaṃ na phandati na calati. 1-
Idaṃ vuttaṃ hoti:- imasmiṃ araññe viravahetu sippikābhirutahetu viya pāpima tava
vissarakaraṇahetu mama cittaṃ kammaṭṭhānato na paripatatīti. Tattha kāraṇamāha
"ekattanirataṃ hi me"ti. Hisaddo hetuattho, yasmā mama cittaṃ gaṇasaṅgaṇikaṃ
pahāya ekatte ekībhāve, bahiddhā vā vikkhepaṃ pahāya ekatte ekaggatāya,
ekatte ekasabhāve vā nibbāne nirataṃ abhirataṃ, tasmā kammaṭṭhānato na phandati
na lavatīti, 2- imaṃ kira gāthaṃ vadantoeva thero vipassanaṃ vaḍḍhetvā arahattaṃ
pāpuṇi. Tena vuttaṃ apadāne 3- :-
          "suvaṇṇavaṇṇo bhagavā         sataraṃsī patāpavā
           caṅkamanaṃ samāruḷho         mettacitto sikhīsabho.
           Pasannacitto sumano         vanditvā ñāṇamuttamaṃ
           minelapupphaṃ paggayha         buddhassa abhiropayiṃ.
           Ekatiṃse ito kappe       yaṃ pupphamabhipūjayiṃ
           duggatiṃ nābhijānāmi         buddhapūjāyidaṃ 4- phalaṃ.
           Ekūnatiṃsakappamhi           sumeghaghananāmako 5-
           sattaratanasampanno          cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
@Footnote: 1 cha.Ma. na cavati    2 cha.Ma. na cavatīti   3 khu.apa. 32/5/278 minelapupphiyattherāpadāna
@4 Sī. pupphapūjāyidaṃ                   5 Sī. sumeghayasanāmako
               Ayameva ca therassa aññābyākaraṇagāthā ahosi.
                  Rāmaṇeyyakattheragāthāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 32 page 187-189. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=4202              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=4202              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=186              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5266              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5517              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5517              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]