ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    183. 6. Samiddhittheragāthāvaṇṇanā
      saddhāyāhaṃ pabbajitoti āyasmato samiddhittherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
ito catunavute kappe siddhatthaṃ bhagavantaṃ passitvā pasannamānaso savaṇṭāni pupphāni
kaṇṇikabaddhāni gahetvā pūjesi. So tena puññakammena devaloke nibbattitvā
aparāparaṃ puññāni katvā sugatīsuyeva parivattento imasmiṃ buddhuppāde rājagahe
kulagehe nibbatti. Tassa jātakālato 3- paṭṭhāya taṃ kulaṃ dhanadhaññādīhi vaḍḍhi,
attabhāvo cassa abhirūpo dassanīyo guṇavā, iti vibhavasamiddhiyā ca guṇasamiddhiyā
ca samiddhītveva paññāyittha. So bimbisārasamāgame buddhānubhāvaṃ disvā paṭiladdha-
saddho pabbajitvā bhāvanāya yuttappayutto viharanto bhagavati tapodārāme viharante
ekadivasaṃ evaṃ cintesi "lābhā vata me satthā arahaṃ sammāsambuddho, svākkhāte
cāhaṃ dhammavinaye pabbajito, sabrahmacārī ca me sīlavanto kalyāṇadhammā"ti. Tassevaṃ
cintentassa uḷāraṃ pītisomanassaṃ udapādi. Taṃ asahanto māro pāpimā therassa
@Footnote: 1 Sī. thāmavīriyasamappattiyā  2 Sī. ure vāsamajanīti tāyābhijātitāya  3 Sī. jātadivasato
Avidūre mahantaṃ bheravasaddamakāsi, paṭhaviyā undriyanakālo viya ahosi. Thero
bhagavato tamatthaṃ ārocesi. Bhagavā "māro tuyhaṃ vicakkhukammāya ceteti, gaccha
bhikkhu tattha acintetvā viharāhī"ti āha. Thero tattha gantvā viharanto na
cirasseva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1- :-
          "kaṇikāraṃva jotantaṃ          nisinnaṃ pabbatantare
           obhāsentaṃ disā sabbā     siddhatthaṃ narasārathiṃ.
           Dhanuṃ advejjhaṃ katvāna       usuṃ sannayhahaṃ tadā 2-
           pupphaṃ savaṇṭaṃ chetvāna       buddhassa abhiropayiṃ.
           Catunnavutito kappe         yaṃ pupphamabhiropayiṃ
           duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
           Ekapaññāsito kappe       eko āsiṃ jutindharo
           sattaratanasampanno          cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā tattheva viharantassa therassa khīṇāsavabhāvaṃ ajānanto
purimanayeneva māro mahantaṃ bheravasaddaṃ akāsi. Taṃ sutvā thero abhīto acchambhī
"tādisānaṃ mārānaṃ satampi sahassampi mayhaṃ lomampi na kampetī"ti aññaṃ
byākaronto:-
        3- "saddhāyāhaṃ pabbajito       agārasmānagāriyaṃ
            sati paññā ca me vuḍḍhā    cittañca susamāhitaṃ
            kāmaṃ karassu rūpāni        neva maṃ byādhayissasī"ti
gāthaṃ abhāsi 3-.
@Footnote: 1 khu.apa. 32/30/281 salaḷamāliyattherāpadāna   2 Sī. sandhāyahaṃ tadā
@3-3 cha.Ma. "saddhāyāhaṃ pabbajito"ti gāthaṃ abhāsi
     [46] Tattha saddhāyāti dhammacchandasamuṭṭhānāya kammaphalasaddhāya ceva
ratanattayasaddhāya ca. Ahanti attānaṃ niddisati. 1- Pabbajitoti upagato. 2- Agārasmāti
gehato gharāvāsato vā. Anagāriyanti pabbajjaṃ, sā hi yaṃ kiñci kasivāṇijjādikammaṃ
`agārassa hitan'ti agāriyaṃ nāma, tadabhāvato "anagāriyā"ti vuccati. Sati paññā
ca me vuḍḍhāti saraṇalakkhaṇā sati, pajānanalakkhaṇā paññāti ime dhammā
vipassanākkhaṇato 3- paṭṭhāya maggapaṭipāṭiyā yāva arahattā me vuḍḍhā vaḍḍhitā,
na dāni vaḍḍhetabbā atthi, satipaññā vepullappattāti dasseti. Cittañca
susamāhitanti aṭṭhasamāpattivasena ceva lokuttarasamādhivasena 4- ca cittaṃ me suṭṭhu
samāhitaṃ, na dāni tassa samādhātabbaṃ atthi, samādhi vepullappattoti dasseti.
Tasmā kāmaṃ karassu rūpānīti pāpima maṃ uddissa yāni kānici vippakārāni
yathāruciṃ karohi, tehi pana neva maṃ byādhayissasi mama sarīrakampanamattampi kātuṃ
na sakkhissasi, kuto cittaññathattaṃ. Tasmā tava kiriyā appaṭicchitapahenakaṃ viya
na kiñci atthaṃ sādheti, kevalaṃ tava cittavighātamattaphalāti thero māraṃ tajjesi.
Taṃ sutvā māro "jānāti maṃ samaṇo"ti tatthevantaradhāyi.
                    Samiddhittheragāthāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 32 page 181-183. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=4074              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=4074              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=183              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5252              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5507              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5507              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]