ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   180. 3. Sumaṅgalattheragāthāvaṇṇanā
      sumuttikoti āyasmato sumaṅgalattherassa gāthā. Kā uppatti?
@Footnote: 1 Sī. nu khoti   2 Sī., Ma. samaṇāsamaṇasaññaṃ
      Sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto siddhatthassa bhagavato kāle rukkhadevatā hutvā nibbatti. So ekadivasaṃ
satthāraṃ nhāyitvā ekacīvaraṃ ṭhitaṃ disvā somanassappatto hutvā appoṭesi. 1-
So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyā
avidūre aññatarasmiṃ gāmake tādisena kammanissandena daliddakule nibbatti. Tassa
sumaṅgaloti nāmaṃ ahosi. So vayappatto khujjakāsitanaṅgalakuddālaparikkhāro hutvā
kasiyā jīvati. So ekadivasaṃ raññā pasenadikosalena bhagavato bhikkhusaṃghassa ca
mahādāne pavattiyamāne dānopakaraṇāni 2- gahetvā āgacchantehi manussehi saddhiṃ
dadhighaṭaṃ gahetvā āgato bhikkhūnaṃ sakkārasammānaṃ disvā 3- "ime samaṇā sakyaputtiyā
sukhumavatthasunivatthā 3- subhojanāni bhuñjitvā nivātesu senāsanesu viharanti,
yannūnāhampi pabbajeyyan"ti cintetvā aññataraṃ mahātheraṃ upasaṅkamitvā attano
pabbajjādhippāyaṃ nivedesi. So taṃ karuṇāyanto pabbājetvā kammaṭṭhānaṃ ācikkhi.
So araññe viharanto ekavihāre nibbinno ukkaṇṭhito hutvā vibbhamitukāmo
ñātigāmaṃ gacchanto antarāmagge kacchaṃ bandhitvā khettaṃ kasante kiliṭṭhavatthanivatthe
4- samantato rajokiṇṇasarīre vātātapena phussante 5- kassake disvā "mahantaṃ
vatime sattā jīvikanimittaṃ 6- dukkhaṃ paccanubhontī"ti 7- saṃvegaṃ paṭilabhi. Ñāṇassa
paripākaṃ gatattā 8- yathāgahitaṃ kammaṭṭhānaṃ upaṭṭhāsi. So aññataraṃ rukkhamūlaṃ
upagantvā vivekaṃ labhitvā yoniso manasikaronto vipassanaṃ vaḍḍhetvā maggapaṭipāṭiyā
arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 9- :-
          "atthadassī jinavaro          lokajeṭṭho narāsabho
           vihārā abhinikkhamma         taḷākaṃ upasaṅkami.
@Footnote: 1 cha.Ma. apphoṭesi   2 Ma. dārupakaraṇāni   3-3 ka. ime samaṇasakyaputtiyā
@  sukhumavatthanivatthā  4 Sī. kiliṭṭhavatthe  5 Sī. sussante  6 Sī. jīvitanimittaṃ,
@  ka. jīvitanissitaṃ   7 ka. paccanubhavantīti  8 ka. ñāṇaparipākagatattā
@9 khu.apa. 32/11/203 sumaṅgalattherāpadāna
           Nhāyitvā pitvā ca sambuddho uttaritvekacīvaro
           aṭṭhāsi bhagavā tattha        vilokento disodisaṃ.
           Bhavane upaviṭṭhohaṃ          addasaṃ lokanāyakaṃ
           haṭṭho haṭṭhena cittena      appoṭesiṃ 1- ahaṃ tadā.
           Sataraṃsiṃva jotantaṃ           pabhāsantaṃva kañcanaṃ
           naccagīte payuttohaṃ         pañcaṅgatūriyamhi ca. 2-
           Yaṃ yaṃ yonupapajjāmi         devattaṃ atha mānusaṃ
           sabbe satte abhibhomi       vipulo hoti me yaso.
           Namo te purisājañña        namo te purisuttama
           attānaṃ tosayitvāna        pare tosesi 3- tvaṃ muni.
           Pariggahe nisīditvā         hāsaṃ katvāna subbate 4-
           upaṭṭhahitvā sambuddhaṃ        tusitaṃ upapajjahaṃ.
           Soḷaseto 5- kappasate     dvinavaekacintitā
           sattaratanasampannā          cakkavattī mahabbalā.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā sampattiṃ attano dukkhavimuttiṃ ca kittanavasena udānaṃ
udānento:-
       6- "sumuttiko sumuttiko sāhu     sumuttikomhi tīhi khujjakehi
           asitāsu mayā naṅgalāsu      mayā khuddakuddālāsu mayā
           yadipi idhameva idhameva       atha vāpi alameva alameva
           jhāya sumaṅgala jhāya sumaṅgala   appamatto vihara sumaṅgalā"ti
ādimāha. 6-
@Footnote: 1 cha.Ma. apphoṭesiṃ   2 Sī. paccattharasatamhi ca    3 Sī. paritosesi
@4 Sī. subbato   5 Sī. soḷasake   6-6 cha.Ma. "sumuttiko"tiādimāha
      [43] Tattha sumuttikoti sundarā accantikatāya apunabbhavikā 1- mutti
etassāti sumuttiko. Tassa pana vimuttiyā pāsaṃsiyatāya acchariyatāya ca appoṭento
2- āha "sumuttiko"ti. Puna tattha vimuttiyaṃ attano pasādassa daḷhabhāvaṃ 3-
dassento "sāhu sumuttikomhī"ti āha, sādhu suṭṭhu 4- muttiko vatamhīti attho.
Kuto panāyaṃ sumuttikatāti? kāmañcāyaṃ thero sabbasmāpi vaṭṭadukkhato suvimutto,
Attano pana tāva upaṭṭhitaṃ ativiya aniṭṭhabhūtaṃ dukkhaṃ dassento "tīhi
khujjakehī"tiādimāha. Tattha khujjakehīti khujjasabhāvehi, khujjākārehi vā.
Nissakkavacanañcetaṃ muttasaddā pekkhāya. Kassako hi akhujjopi samāno tīsu ṭhānesu
attānaṃ khujjaṃ katvā dasseti lāyane kasane kuddālakamme ca. Yo hi pana kassako
lāyanādīni karoti, tānipi asitādīni kuṭilākārato khujjakānīti vuttaṃ "tīhi
khujjakehī"ti.
      Idāni tāni sarūpato dassento "asitāsu mayā, naṅgalāsu mayā,
khuddakuddālāsu mayā"ti āha. Tattha asitāsu mayāti lavittehi mayā muttanti
attho. Nissakke cetaṃ bhummavacanaṃ. Sesesupi eseva nayo. Apare pana "asitāsu
mayāti lavittehi karaṇabhūtehi mayā khujjitan"ti 5- vadanti. Tesaṃ matena karaṇatthe
hetumhi vā bhummavacanaṃ. "naṅgalāsū"ti liṅgavippallāsaṃ katvā vuttaṃ, naṅgalehi
kasirehīti attho. Attanā vaḷañjitakuddālassa sabhāvato vaḷañjanena vā appakatāya
vuttaṃ "khuddakuddālāsū"ti. "kuṇṭhakuddālāsū"ti pāli. Vaḷañjaneneva atikhiṇa-
khaṇittesūti attho. Idhamevāti makāro padasandhikaro. Atha vāpīti vāsaddo 6-
nipātamattaṃ. Gāmake ṭhitattā tāni asitādīni kiñcāpi idheva mama samīpeyeva,
tathāpi alameva hotīti attho. Turitavasena cetaṃ āmeḍitavacanaṃ. 7- Jhāyāti phalasamāpatti-
jhānavasena diṭṭhadhammasukhavihāratthaṃ dibbavihārādivasena ca jhāya. Sumaṅgalāti attānaṃ
ālapati. Jhāne pana ādaradassanatthaṃ āmeḍitaṃ kataṃ. Appamatto viharāti
@Footnote: 1 Sī.,Ma. apunabbhavantikā  2 cha.Ma. apphoṭento, Sī. apphoṭhento  3 Sī. daḷhībhāvaṃ
@4 Sī. sādhu sādhu   5 Sī. mucchitanti  6 Sī. pi-saddo  7 Sī. āmeṇḍitavacanaṃ
Satipaññāvepullappattiyā 1- sabbatthakameva appamattosi tvaṃ, tasmā idāni sukhaṃ
vihara sumaṅgala. Keci pana "arahattaṃ appatvāeva vipassanāya vīthipaṭipannāya
sāsane sañjātābhiratiyā 2- yathānubhūtaṃ gharāvāsadukkhaṃ jigucchanto thero imaṃ gāthaṃ
vatvā pacchā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇī"ti vadanti. Tesaṃ matena "jhāya
appamatto viharā"ti padānaṃ attho vipassanāmaggavasenapi yujjatieva.
                    Sumaṅgalattheragāthāvaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 32 page 171-175. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=3858              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=3858              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=180              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5237              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5494              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5494              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]