ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    169. 2. Suppiyattheragāthāvaṇṇanā
      ajaraṃ jīramānenāti āyasmato suppiyattherassa gāthā. Kā uppatti?
      so kira padumuttarassa bhagavato kāle kulagehe nibbattitvā tāpasapabbajjaṃ
pabbajitvā araññāyatane vasanto tattha bhagavantaṃ disvā pasannamānaso phalāphalaṃ
adāsi, tathā bhikkhusaṃghassa. So tena puññakammena devamanussesu saṃsaranto
kassapassa sammāsambuddhassa kāle khattiyakule nibbattitvā anukkamena viññutaṃ
patto kalyāṇamittasannissayena laddhasaṃvego sāsane pabbajitvā bahussuto ahosi.
Jātimadena sutamadena ca attānaṃ ukkaṃsento pare ca vambhento vihāsi. So imasmiṃ
buddhuppāde tassa kammassa nissandena sāvatthiyaṃ paribhūtarūpe susānagopakakule
nibbatti. Suppiyotissa nāmaṃ ahosi. Atha viññutaṃ patto attano sahāyabhūtaṃ
sopākattheraṃ upasaṅkamitvā tassa santike dhammaṃ sutvā paṭiladdhasaṃvego pabbajitvā
sammāpaṭipattiṃ pūretvā:-
       1- "ajaraṃ jīramānena       tappamānena nibbutiṃ
           nimiyaṃ 2- paramaṃ santiṃ    yogakkhemaṃ anuttaran"ti
gāthaṃ abhāsi. 1-
      [32] Tattha ajaranti jarārahitaṃ, nibbānaṃ sandhāyāha. Taṃ hi ajātattā 3-
natthi ettha jarā, etasmiṃ vā adhigate puggalassa sā natthīti jarābhāvahetutopi
ajaraṃ nāma. Jīramānenāti jīrantena, khaṇe khaṇe jaraṃ pāpuṇantena. Tappamānenāti
santappamānena, rāgādīhi ekādasahi aggīhi ḍayhamānena. Nibbutinti yathāvutta-
santāpābhāvato nibbutasabhāvaṃ 4- nibbānaṃ. Nimiyanti 5- parivatteyyaṃ cetāpeyyaṃ.
@Footnote: 1-1 cha.Ma. "ajaraṃ jīramānenā"ti gāthaṃ abhāsi  2 pāli. nirāmisaṃ (khu.thera. 26/32/266)
@3 Ma. ajarattā   4 Sī. nibbutabhāvo   5 Sī. nimmissanti
Paramaṃ santinti anavasesakilesābhisaṅkhārapariḷāhavūpasamadhammatāya uttamaṃ santiṃ. Catūhi
yogehi ananubandhattā yogakkhemaṃ. Attano uttaritarassa kassaci abhāvato anuttaraṃ.
Ayaṃ hettha saṅkhepattho:- khaṇe khaṇe jarāya abhibhuyyamānattā jīramānena, tathā
rāgaggiādīhi santappamānena gato evaṃ aniccena dukkhena asārena sabbathāpi
anupasantasabhāvena saupaddavena, tappaṭipakkhabhāvato ajaraṃ, paramupasamabhūtaṃ kenaci
anupaddutaṃ anuttaraṃ nibbānaṃ nimiyaṃ 1- parivatteyyaṃ "mahā vata me lābho mahā
udayo hatthagato"ti. Yathā hi manussā yaṃ kiñci bhaṇḍaṃ parivattentā nirapekkhā
gayhamānena sambahumānā honti, evamayaṃ thero pahitatto viharanto attano kāye
ca jīvite ca nirapekkhataṃ, 2- nibbānaṃ paṭipesitattañca 3- pakāsento "nimiyaṃ paramaṃ
santiṃ, yogakkhemaṃ anuttaran"ti vatvā tameva paṭipattiṃ paribrūhayanto vipassanaṃ
ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4- :-
          "varuṇo nāma nāmena     brāhmaṇo mantapāragū
           chaḍḍetvā dasa puttāni   vanamajjhogahiṃ 5- tadā.
           Assamaṃ sukataṃ katvā      suvibhattaṃ manoramaṃ
           paṇṇasālaṃ karitvāna      vasāmi pavane 6- ahaṃ.
           Padumuttaro lokavidū      āhutīnaṃ paṭiggaho
           mamuddharitukāmo so      āgañchi 7- mama assamaṃ.
           Yāvatā vanasaṇḍamhi      obhāso vipulo ahu
           buddhassa ānubhāvena     pajjalī pavanaṃ 6- tadā.
           Disvāna taṃ pāṭihīraṃ      buddhaseṭṭhassa tādino
           pattapuṭaṃ gahetvāna      phalena pūjayiṃ ahaṃ.
@Footnote: 1 Sī. nimmissaṃ  2 Sī. nirapekkhaṃ  3 Sī. paṭisevitabbatañca  4 khu.apa. 33/109/159
@  sabbaphaladāyakattherāpadāna (syā)   5 Sī. vanamajjhogamiṃ, ka....gatiṃ
@6 cha.Ma. vipine, pivinaṃ   7 cha.Ma. āgacchi
         Upagantvāna sambuddhaṃ      saha khārimadāsahaṃ 1-
         anukampāya me buddho     imaṃ 2- vacanamabravi.
         Khāribhāraṃ gahetvāna      pacchato ehi me tuvaṃ
         paribhutte ca saṃghamhi       puññaṃ tava bhavissati.
         Puṭakaṃ taṃ gahetvāna       bhikkhusaṃghassadāsahaṃ
         tattha cittaṃ pasādetvā    tusitaṃ upapajjahaṃ.
         Tattha dibbehi naccehi     gītehi vāditehi ca
         puññakammena saṃyuttaṃ       anubhomi sadā sukhaṃ.
         Yaṃ yaṃ yonupapajjāmi       devattaṃ atha mānusaṃ
         bhoge me ūnatā natthi    phaladānassidaṃ phalaṃ.
         Yāvatā caturo dīpā      sasamuddā sapabbatā
         phalaṃ buddhassa datvāna      issaraṃ kārayāmahaṃ.
         Yāvatā ye pakkhigaṇā     ākāse uppatanti ce
         tepi me vasamanventi     phaladānassidaṃ phalaṃ.
         Yāvatā vanasaṇḍamhi       yakkhā bhūtā ca rakkhasā
         kumbhaṇḍā garuḷā cāpi     pāricariyaṃ upenti me.
         Kummā soṇā 3- madhukārā ḍaṃsā ca makasā ubho
         tepi maṃ vasamanventi      phaladānassidaṃ phalaṃ.
         Supaṇṇā nāma sakuṇā      pakkhijātā 4- mahabbalā
         tepi maṃ saraṇaṃ yanti       phaladānassidaṃ phalaṃ.
         Yepi dīghāyukā nāgā     iddhimanto mahāyasā
         tepi maṃ vasamanventi      phaladānassidaṃ phalaṃ.
@Footnote: 1 Sī. sakaṃ khāriṃ  2 cha.Ma. idaṃ  3 i. kumbhasoṇā  4 Sī. pakkhajātā
         Sīhā bayagghā ca dīpī ca     acchakokataracchakā 1-
         tepi maṃ vasamanventi       phaladānassidaṃ phalaṃ.
         Osadhī tiṇavāsī ca         ye ca ākāsavāsino
         sabbe maṃ saraṇaṃ yanti       phaladānassidaṃ phalaṃ.
         Sududdasaṃ sunipuṇaṃ           gambhīraṃ suppakāsitaṃ
         phassayitvā viharāmi        phaladānassidaṃ phalaṃ.
         Vimokkhe aṭṭha phusitvā     viharāmi anāsavo
         ātāpī nipako cāhaṃ       phaladānassidaṃ phalaṃ.
         Ye phalaṭṭhā buddhaputtā     khīṇadosā mahāyasā
         ahamaññataro tesaṃ         phaladānassidaṃ phalaṃ.
         Abhiññāpāramiṃ gantvā      sukkamūlena codito
         sabbāsave pariññāya       viharāmi anāsavo.
         Tevijjā iddhipattā ca     buddhaputtā mahāyasā
         dibbasotaṃ samāpannā       tesaṃ aññataro ahaṃ.
         Satasahassito kappe        yaṃ phalaṃ adadiṃ tadā
         duggatiṃ nābhijānāmi        phaladānassidaṃ phalaṃ.
         Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvāpi tameva gāthaṃ aññābyākaraṇavasena abhāsi.
                    Suppiyattheragāthāvaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 Sī. acchakā ca taracchakā



             The Pali Atthakatha in Roman Book 32 page 142-145. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=3187              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=3187              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=169              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5169              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5442              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5442              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]