ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                           4. Catutthavagga
                 168. 1. Gahuratīriyattheragāthāvaṇṇanā 1-
      phuṭṭho ḍaṃsehīti āyasmato gahuratīriyattherassa gāthā. Kā uppatti?
      so kira purimabuddhesu katādhikāro ito ekatiṃse kappe sikhissa bhagavato
kāle migaluddo hutvā araññe vicaranto addasa sikhiṃ bhagavantaṃ aññatarasmiṃ
rukkhamūle devanāgayakkhānaṃ dhammaṃ desentaṃ, disvā pana pasannamānaso "dhammo
esa vuccatī"ti sare nimittaṃ aggahesi. So tena cittappasādena devaloke uppanno
puna aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule
nibbattitvā "aggidatto"ti laddhanāmo vayappatto bhagavato yamakapāṭihāriyaṃ disvā
sañjātappasādo sāsane pabbajitvā kammaṭṭhānaṃ gahetvā gahuratīre nāma
araññaṭṭhāne 2- vasati. Tenassa gahuratīriyoti samaññā ahosi. So vipassanaṃ
vaḍḍhetvā na cirasseva arahattaṃ pāpuṇi. Tena  vuttaṃ apadāne 3-:-
           "migaluddo pure āsiṃ        araññe vipine 4- ahaṃ
           addasaṃ virajaṃ buddhaṃ          devasaṅghapurakkhataṃ.
           Catusaccaṃ pakāsentaṃ         desentaṃ amataṃ padaṃ
           assosiṃ madhuraṃ dhammaṃ         sikhino lokabandhuno.
           Ghose cittaṃ pasādesiṃ       asamappaṭipuggale
           tattha cittaṃ pasādetvā      uttariṃ duttaraṃ 5- bhavaṃ.
           Ekatiṃse ito kappe       yaṃ saññamalabhiṃ 6- tadā
           duggatiṃ nābhijānāmi         ghosasaññāyidaṃ phalaṃ.
@Footnote: 1 cha.Ma. gahvaratīriYu...evamuparipi  2 Sī. aññataraṭṭhāne  3 khu.apa. 33/108/158
@  ghosasaññakattherāpadāna (syā)  4 pāli. vivane  5 ka. dukkaraṃ, Sī. atariṃ uttariṃ
@6 Sī. yaṃ puññamalabhiṃ
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā bhagavantaṃ vanditvā sāvatthiṃ 1- agamāsi. Tassa āgatabhāvaṃ
sutvā ñātakā upagantvā mahādānaṃ pavattesuṃ. So katipayadivase vasitvā araññameva
gantukāmo ahosi. Taṃ ñātakā "bhante araññaṃ nāma ḍaṃsamakasādivasena bahuparissayaṃ,
idheva vasathā"ti āhaṃsu. Taṃ sutvā thero "araññavāsoyeva mayhaṃ ruccatī"ti
vivekābhiratikittanamukhena aññaṃ byākaronto:-
       2- "phuṭṭho ḍaṃsehi makasehi     araññasmiṃ brahāvane
           nāgo saṅgāmasīseva      sato tatrādhivāsaye"ti
gāthaṃ abhāsi. 2-
      [31] Tattha phuṭṭho ḍaṃsehi makasehīti ḍaṃsanasīlatāya "ḍaṃsā"ti laddhanāmāhi
andhakamakkhikāhi, makasasaññitehi ca sūcimukhapāṇehi phussito daṭṭhoti attho.
Araññasminti "pañcadhanusatikaṃ pacchiman"ti 3- vuttaaraññalakkhaṇayogato araññe.
Brahāvaneti mahārukkhagacchagahanatāya mahāvane araññāniyaṃ. Nāgo saṅgāmasīsevāti
saṅgāmāvacaro hatthināgo viya saṅgāmuddhani parasenāsampahāraṃ. 4- "araññavāso nāma
buddhādīhi vaṇṇito thomito"ti ussāhajāto sato satimā hutvā tatra tasmiṃ
araññe, tasmiṃ vā ḍaṃsādisamphasse upaṭṭhite adhivāsaye adhivāseyya saheyya,
"ḍaṃsādayo maṃ ābādhentī"ti araññavāsaṃ na jaheyyāti attho.
                   Gahuratīriyattheragāthāvaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 cha.Ma. sāvatthiyaṃ  2-2 cha.Ma. "phuṭṭho ḍaṃsehī"ti gāthaṃ abhāsi
@3 vinaYu.mahāvi. 2/654/97 nissaggiyakaṇḍa  4 Sī. parasenāsuppahāraṃ



             The Pali Atthakatha in Roman Book 32 page 140-141. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=3143              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=3143              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=168              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5162              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5438              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5438              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]