ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    162. 5. Nandiyattheragāthāvaṇṇanā
      obhāsajātanti āyasmato nandiyattherassa gāthā. Kā uppatti?
      so kira padumuttarassa bhagavato kāle satthari parinibbute cetiye candanasārena
vedikaṃ kāretvā uḷāraṃ pūjāsakkāraṃ pavattesi. Tato paṭṭhāya ajjhāsayasampanno
hutvā tattha tattha vivaṭṭūpanissayaṃ bahuṃ puññakammaṃ ācinitvā devesu ca manussesu
ca saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ sakyarājakule nibbatti. Tassa
mātāpitaro nandiṃ janento jātoti nandiyoti nāmaṃ akaṃsu. So vayappatto
anuruddhādīsu satthu santike pabbajantesu sayampi pabbajitvā vipassanāya kammaṃ
@Footnote: 1 Sī. upagatavasso  2 Sī. anupacchatogataṃ vassaṃ, Ma. anugataṃ vassaṃ
@3-3 Sī. yattha anuvassikenevaṃ pabbajjāto pubbenivāsañāṇaṃ   4 Sī. kapilavatthunagare
Karonto katādhikāratāya na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:-
          "padumuttaro nāma jino       lokajeṭṭho narāsabho
           jalitvā aggikkhandhova       sambuddho parinibbuto.
           Nibbute ca mahāvīre        thūpo vitthāriko ahu
           thūpadattaṃ 2- upaṭṭhenti      dhātugehavaruttame.
           Pasannacitto sumano         akaṃ candanavedikaṃ
           dīyati dhūpagandho ca 3-       thūpānucchavikaṃ 4- tadā.
           Bhave nibbattamānamhi        devatte atha mānuse
           omattaṃ 5- me na passāmi   pubbakammassidaṃ phalaṃ.
           Pañcadasakappasate           ito aṭṭha janā ahuṃ
           sabbe samattanāmā te      cakkavattī mahabbalā.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā anuruddhattherādīhi saddhiṃ pācīnavaṃsamigadāye viharante
imasmiṃ there ekadivasaṃ māro pāpimā bhiṃsāpetukāmo 6- tassa bheravarūpaṃ dasseti.
Thero taṃ "māro ayan"ti ñatvā "pāpima ye māradheyyaṃ vītivattā, tesaṃ tava
kiriyā kiṃ karissati, tatonidānaṃ pana tvaṃeva vighātaṃ anatthaṃ pāpuṇissasī"ti
dassento:-
       7- "obhāsajātaṃ phalagaṃ          cittaṃ yassa abhiṇhaso
           tādisaṃ bhikkhumāsajja         kaṇha dukkhaṃ nigacchasī"ti
gāthaṃ abhāsi. 7-
@Footnote: 1 khu.apa. 32/15/235 saparivāriyattherāpadāna   2 cha.Ma. dūratova, Sī. ahorattaṃ
@3 cha.Ma. dissati thūpakhandho ca, Sī. dīyati dhumakkhandho ca  4 cha.Ma. thūpānucchaviko
@5 Sī. ūnataṃ  6 Sī. bhayāpetukāmo  7-7 cha.Ma. "obhāsajātaṃ phalagan"ti gāthaṃ abhāsi
      [25] Tattha obhāsajātanti ñāṇobhāsena jātobhāsaṃ aggamaggañāṇassa
adhigatattā. Tena anavasesato kilesandhakārassa vihataviddhaṃsitabhāvato ativiya pabhassaranti
attho. Phalaganti phalaṃ gataṃ upagataṃ 1-, aggaphalañāṇasahitanti adhippāyo. Cittanti
khīṇāsavassa cittaṃ sāmaññena vadati. Tenāha "abhiṇhaso"ti. Tañhi nirodhaninnatāya 2-
khīṇāsavānaṃ niccakappaṃ arahattaphalasamāpattisamāpajjanato "phalena sahitan"ti
vattabbataṃ arahati. Tādisanti tathārūpaṃ, arahantanti attho. Āsajjāti visodhetvā 3-
paribhuyya. Kaṇhāti māraṃ ālapati, so hi kaṇhakammattā kaṇhābhijātitāya 4-
ca "kaṇho"ti vuccati. Dukkhaṃ nigacchasīti idha kucchianuppavesādinā niratthakaṃ
kāyaparissamaṃ dukkhaṃ, samparāye ca appatikāraṃ apāyadukkhaṃ upagamissasi pāpuṇissasi.
Taṃ sutvā māro "jānāti maṃ samaṇo"ti tatthevantaradhāyīti.
                    Nandiyattheragāthāvaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 32 page 124-126. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=2814              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=2814              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=162              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5126              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5413              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5413              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]