ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  153. 6. Belaṭṭhasīsattheragāthāvaṇṇanā
      yathāpi bhaddo ājaññoti āyasmato belaṭṭhasīsattherassa gāthā. Kā
uppatti?
@Footnote: 1-1 cha.Ma. "pañca chinde"ti gāthaṃ abhāsi   2 Sī. nibbattāpanakāni
@3 Sī. bandhanaṃ rajjukaṃ              4 Sī. devalokuppatti.....
@5 Sī. anāgāmimaggādhigamato ca upari    6 Sī. ca-saddo na dissati
      So kira padumuttarassa bhagavato kāle kulagehe nibbatto bhagavantaṃ upasaṅkamitvā
dhammaṃ sutvā paṭiladdhasaddho pabbajitvā samaṇadhammaṃ karonto upanissayasampattiyā
abhāvena visesaṃ nibbattetuṃ nāsakkhi. Vivaṭṭūpanissayaṃ pana bahuṃ kusalaṃ upacinitvā
devamanussesu saṃsaranto tato 1- ekattiṃsakappe vessabhuṃ bhagavantaṃ passitvā
pasannacitto mātuluṅgaphalaṃ adāsi. So tena puññakammena devamanussesu 2-
nibbattitvā aparāparaṃ puññāni katvā sugatito sugatiṃ upagacchanto imasmiṃ
buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbatto bhagavato abhisambodhiyā puretarameva
uruvelakassapassa santike tāpasapabbajjaṃ pabbajitvā aggiṃ paricaranto
uruvelakassapassa damane ādittapariyāyadesanāya 3- jaṭilasahassena 4- saddhiṃ arahattaṃ
pāpuṇi. Tena vuttaṃ apadāne 5- :-
          "kaṇikāraṃva jotantaṃ        puṇṇamāyeva candimaṃ
           jalantaṃ 6- dīparukkhaṃva      addasaṃ lokanāyakaṃ.
           Mātuluṅgaphalaṃ gayha        adāsiṃ satthuno ahaṃ
           dakkhiṇeyyassa vīrassa      pasanno sehi pāṇibhi.
           Ekatiṃse ito kappe     yaṃ phalamadadiṃ ahaṃ 7-
           duggatiṃ nābhijānāmi       phaladānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Evaṃ adhigatārahatto āyasmato dhammabhaṇḍāgārikassa upajjhāyo ayaṃ thero
ekadivasaṃ phalasamāpattito uṭṭhāya taṃ santaṃ paṇītaṃ nirāmisasukhaṃ attano pubbayogañca
paccavekkhitvā pītivegavasena:-
@Footnote: 1 cha.Ma. ito (idaṃ padaṃ yuttataraṃ)   2 cha.Ma. devesu   3 vinaYu.mahā. 4/54/44
@  uruvelapāṭihāriyakathā, saṃ.saḷā. 18/31/23 ādittasutta (syā)
@4 cha.Ma. purāṇajaṭilasahassena  5 khu.apa. 33/96/147 mātuluṅgaphaladāyakattherāpadāna
@6 Ma. jalitaṃ              7 pāli.,cha.Ma. yaṃ phalaṃ adadiṃ tadā
       1- "yathāpi bhaddo ājañño    naṅgalāvattanī sikhī
           gacchati appakasirena       evaṃ rattindivā mama
           gacchanti appakasirena      sukhe laddhe nirāmise"ti
gāthaṃ abhāsi. 1-
      [16] Tattha yathāpīti opammapaṭipādanatthe nipāto. Bhaddoti sundaro
thāmabalasamatthajavaparakkamādisampanno. Ājaññoti ājānīyo jātimā kāraṇā-
kāraṇānaṃ ājānanako. 2- So tividho usabhājañño assājañño hatthiājaññoti.
Tesu usabhājañño idhādhippeto. So ca kho chekakasanakicce niyutto, tenāha
"naṅgalāvattanī"ti. Naṅgalassa sapālassa 3- āvattanako, 4- naṅgalaṃ ito cito ca
āvattetvā khette kasakoti 5- attho. Naṅgalaṃ vā āvattissati 6- etthāti naṅgalā-
vattaṃ, khette naṅgalapatho, tasmiṃ naṅgalāvattani. Gāthāsukhatthaṃ hettha "vattanī"ti dīghaṃ
katvā vuttaṃ. Sikhīti matthake avatthānato sikhāsadisatāya sikhā, siṅgaṃ. Tadassa atthīti
sikhī. Apare pana "kūṭaṃ idha 7- `sikhā'ti adhippetan"ti vadanti, ubhayathāpi padhānaṅga-
kittanametaṃ "sikhī"ti. Appakasirenāti appakilamathena. Rattindivāti rattiyo ca divā
ca, evamimaṃ 8- appakasirena gacchantīti yojanā. Idaṃ vuttaṃ hoti:- yathā bhaddo
usabhājānīyo kasane niyutto ghanatiṇamūlādikepi naṅgalapathe taṃpi 9- agaṇento
appakasirena ito cito ca parivattento gacchati, yāva kasanatiṇānaṃ parissamaṃ dasseti,
evamimaṃ 8- rattindivāpi appakasireneva gacchanti atikkamantīti. Tattha kāraṇamāha
"sukhe laddhe nirāmise"ti. Yasmā kāmāmisalokāmisavaṭṭāmisehi asammissaṃ santaṃ
paṇītaṃ phalasamāpattisukhaṃ laddhaṃ, tasmāti attho. Paccatte cetaṃ bhummavacanaṃ yathā
"vanappagumbe "10- "tena vata re vattabbe"ti 11- ca. Athavā tato pabhūti rattindivā
@Footnote: 1-1 cha.Ma. "yathāpi bhaddo ājañño"ti gāthaṃ abhāsi  2 ka. ājānanato  3 cha.Ma. phālassa
@4 ka. āvattanato  5 cha.Ma. kasanako   6 Ma. āvattiyati, cha.Ma. āvattayati  7 cha.Ma. kakudhaṃ
@8 cha.Ma. evaṃ mamaṃ, Sī. mama   9 cha.Ma. pi-saddonadissati   10 khu.khuddaka. 25/13/8
@  ratanasutta, khu.sutta. 25/236/379 ratanasutta    11 abhi.kathā.37/1/1 puggalakathā
Appakasirena gacchantīti vicāraṇāya āha "sukhe laddhe nirāmise ", nirāmise sukhe
laddhe sati tassa laddhakālato paṭṭhāyāti attho.
                      Belaṭṭhasīsattheragāthāvaṇṇanā
                          -------------



             The Pali Atthakatha in Roman Book 32 page 100-103. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=2278              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=2278              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=153              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5074              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5372              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5372              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]