ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                150. 3. Vanavacchattheragāthāvaṇṇanā
      nīlabbhavaṇṇāti āyasmato vanavacchattherassa gāthā. Tassa 9- kā uppatti?
      so kira atthadassino bhagavato kāle kacchapayoniyaṃ nibbatto vinatāya nāma
nadiyā vasati. Tassa khuddakanāvappamāṇo attabhāvo ahosi. So kira ekadivasaṃ
@Footnote: 1 cha.Ma. vatehi   2 ka. atthi yaṃ   3 ka. hitaṃ   4 Sī. nidassanatthaṃ
@5 cha.Ma. bhuñjiyati paribhuñjiyatīti      6 Ma. tadatthaṃ yassa atthīti tadatthikaṃ
@7 Ma. loke  8 cha.Ma. pi-saddo na dissati   9 cha.Ma. ayaṃ pāṭho na dissati
Bhagavantaṃ nadiyā tīre ṭhitaṃ disvā "pāraṃ gantukāmo maññe bhagavā"ti attano
piṭṭhiyaṃ āropetvā netukāmo pādamūle nipajji. Bhagavā tassa ajjhāsayaṃ ñatvā
taṃ anukampanto āruhi. So pītisomanassajāto sotaṃ chindanto jiyāya vegena
khittasaro viya tāvadeva paratīraṃ pāpesi. Bhagavā tassa puññassa phalaṃ etarahi
nibbattakasampattiñca byākaritvā pakkāmi. So tena puññakammena devamanussesu
saṃsaranto anekasatakkhattuṃ tāpasapabbajjaṃ pabbajitvā araññavāsīyeva ahosi. Puna
kassapabuddhakāle kapotayoniyaṃ nibbattitvā araññe viharantaṃ mettāvihāriṃ ekaṃ
bhikkhuṃ disvā cittaṃ pasādesi.
      Tato pana cuto bārāṇasiyaṃ kulagehe nibbattitvā vayappatto 1-
saṃvegajāto pabbajitvā vivaṭṭūpanissayaṃ bahupuññakammaṃ upacini. Evaṃ tattha tattha
devamanussesu 2- saṃsaritvā imasmiṃ buddhuppāde kapilavatthunagare vacchagottassa
nāma brāhmaṇassa gehe paṭisandhiṃ gaṇhi. Tassa mātā paripakkagabbhā 3- araññaṃ
dassanatthāya sañjātadohaḷā araññaṃ pavisitvā vicarati, tāvadevassā kammajavātā caliṃsu,
tirokaraṇiṃ parikkhipitvā adaṃsu. Sā dhaññapuññalakkhaṇaṃ puttaṃ vijāyi. So bodhisattena
saha paṃsukīḷikasahāyo ahosi. "vaccho"tissa gottanāmañca 4- ahosi. Vanābhiratiyā
vasena vanavacchoti paññāyittha. Aparabhāge mahāsatte mahābhinikkhamanaṃ nikkhamitvā
mahāpadhānaṃ padahante "ahampi siddhatthakumārena saha araññe viharissāmī"ti
nikkhamitvā tāpasapabbajjaṃ pabbajitvā himavante vasanto abhisambuddhabhāvaṃ sutvā
bhagavato santikaṃ upagantvā pabbajitvā kammaṭṭhānaṃ gahetvā araññe vasamāno
na cirasseva vipassanaṃ ussukkāpetvā arahattaṃ sacchākāsi. Tena vuttaṃ apadāne 5-:-
         "atthadassī tu bhagavā   sayambhū lokanāyako
@Footnote: 1 Sī. vayappattakāle   2 Sī. manussesu   3 Sī. paripuṇṇagabbhā   4 cha.Ma. nāmañca,
@Sī. vacchotissa nāmaṃ gottanāmañca  5 kha.apa. 33/78/115 taraṇiyattherāpadāna (syā)
           Vinatānadiyā tīraṃ           upagacchi 1- tathāgato.
           Udakā abhinikkhamma          kacchapo vārigocaro
           buddhaṃ tāretukāmohaṃ        upesiṃ lokanāyakaṃ.
           Abhirūhatu maṃ buddho          atthadassī mahāmuni
           ahaṃ taṃ tārayissāmi         dukkhassantaṃ karo tuvaṃ.
           Mama saṅkappamaññāya         atthadassī mahāyaso
           abhirūhitvā 2- me piṭṭhiṃ     aṭṭhāsi lokanāyako.
           Yato sarāmi attānaṃ        yato pattosmi viññutaṃ
           sukhaṃ me tādisaṃ natthi        phuṭṭhe pādatale yathā.
           Uttaritvāna sambuddho       atthadassī mahāyaso
           nadītīramhi ṭhatvāna          imā gāthā abhāsatha.
           Yāvatā vattate cittaṃ       gaṅgāsotaṃ tarāmahaṃ
           ayañca 3- kacchapo rājā    tāresi mama puññavā. 4-
           Iminā buddhataraṇena 5-      mettacittavatāya ca
           aṭṭhārase kappasate        devaloke ramissati.
           Devalokā idhāgantvā      sukkamūlena codito
           ekāsane nisīditvā        kaṅkhāsotaṃ tarissati.
           Yathāpi bhaddake khette      bījaṃ appampi ropitaṃ
           sammā dhāraṃ 6- pavecchante  phalaṃ toseti kassake. 7-
           Tathevidaṃ buddhakhettaṃ         sammāsambuddhadesitaṃ
           sammā dhāraṃ 6- pavecchante  phalaṃ maṃ tosayissati.
           Padhānapahitattomhi          upasanto nirūpadhi
@Footnote: 1 ka., Sī. upagañchi    2 ka. ārohitvāna, Sī. abhirūhitvāna  3 Sī. ayampi
@4 cha.Ma. paññavā  5 Sī. buddhatārena  6 cha.Ma. sammā dhāre  7 cha.Ma. kassakaṃ
           Sabbāsave pariññāya        viharāmi anāsavo.
           Aṭṭhārase kappasate        yaṃ kammamakariṃ tadā
           duggatiṃ nābhijānāmi         taraṇāya idaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Evaṃ pana arahattaṃ patvā bhagavati kapilavatthusmiṃ viharante tattha gantvā
satthāraṃ vanditvā bhikkhūhi samāgato paṭisanthāravasena "kiṃ āvuso araññe phāsuvihāro
laddho"ti puṭṭho "ramaṇīyā āvuso araññapabbatā"ti attanā vuṭṭhapabbate
vaṇṇento:-
       1- "nīlabbhavaṇṇā rucirā         sītavārī sucindharā
           indagopakasañchannā         te selā ramayanti man"ti
gāthaṃ abhāsi. 1-
      [13] Tattha nīlabbhavaṇṇāti nīlavalāhakanibhā nīlavalāhakasaṇṭhānā ca.
Rucirāti ruciyā sakiraṇā 2- pabhassarā ca. Sītavārīti sītalasalilā. Sucindharāti
sucisuddhabhūmibhāgatāya suddhacittānaṃ vā ariyānaṃ nivāsanaṭṭhānatāya sucindhaRā. Gāthā-
sukhatthaṃ hi sānunāsikaṃ katvā niddeso. "sītavārisucindharā"tipi pāṭho,
sītasucivāridharā sītalavimalasalilāsayavantoti attho. Indagopakasañchannāti
indagopakanāmakehi pavāḷavaṇṇehi rattakimīhi sañchāditā pāvussakālavasena 3- evamāha.
Keci pana "indagopakanāmāni rattatiṇānī"ti vadanti. Apare "kaṇṇikāra 4- rukkhā"ti.
Selāti silāmayā pabbatā, na paṃsupabbatāti attho. Tenāha "yathāpi pabbato selo"ti. 5-
Ramayanti manti maṃ ramāpenti, mayhaṃ vivekābhiratiṃ paribrūhenti. Evaṃ thero
@Footnote: 1-1 cha.Ma. "nīlabbhavaṇṇā"ti gāthaṃ abhāsi      2 Sī. ruciyā karaṇiyā     3 Sī.
@tathāussannakālavasena  4 cha.Ma. kaṇikāra....  5 khu.udāna. 25/24/129 sārīputtasutta
Attano cirakālaparibhāvitaṃ araññābhiratiṃ pavedento tividhaṃ vivekābhiratimeva dīpeti.
Tattha upadhivivekena aññābyākaraṇaṃ dīpitameva hotīti.
                    Vanavacchattheragāthāvaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 32 page 86-90. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=1956              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=1956              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=150              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5058              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5360              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5360              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]