ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                     145. 8. Vīrattheragāthāvaṇṇanā
      yo duddamayoti 1- āyasmato vīrattherassa gāthā. Kā uppatti?
      ayaṃ kira ito ekanavute kappe vipassissa  bhagavato ṭhapanaāvāsaṃ 2- paṭijaggi.
Ekadivasañca sindhuvārapupphasadisāni nigguṇḍipupphāni gahetvā bhagavantaṃ pūjesi.
So tena puññakammena devamanussesu saṃsaranto ito pañcatiṃsakappe khattiyakule
nibbattitvā mahāpatāpo nāma rājā ahosi cakkavattī. So dhammena samena
rajjaṃ kārento satte saggamagge patiṭṭhāpesi. Puna imasmiṃ kappe kassapassa
bhagavato kāle mahāvibhavo seṭṭhī hutvā kapaṇaddhikādīnaṃ dānaṃ dento saṃghassa
khīrabhattaṃ adāsi. Evaṃ tattha tattha dānamayaṃ puññasambhāraṃ karonto itarañca
nibbānatthaṃ sambharanto devamanussesu saṃsaritvā imasmiṃ buddhuppāde sāvatthinagare
rañño pasenadissa amaccakule nibbatti, "vīro"tissa nāmaṃ akaṃsu. So vayappatto
nāmānuggatehi pattabalajavādiguṇehi samannāgato saṅgāmasūro hutvā
mātāpitūhi nibandhavasena kārite dārapariggahe 3- ekaṃyeva puttaṃ labhitvā pubbahetunā
codiyamāno kāmesu saṃsāre ca ādīnavaṃ disvā saṃvegajāto pabbajitvā ghaṭento
vāyamanto na cirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne 4-:-
          "vipassissa bhagavato         āsimārāmiko ahaṃ
           nigguṇḍipupphaṃ paggayha       buddhassa abhiropayiṃ.
           Ekanavutito kappe        yaṃ pupphamabhipūjayiṃ
           duggatiṃ nābhijānāmi        buddhapūjāyidaṃ phalaṃ.
           Pañcatiṃse 5- ito kappe   eko āsiṃ janādhipo
@Footnote: 1 cha.Ma. duddamiyo    2 cha.Ma. vasanaāvāsaṃ  3 Sī. kāritena dārapariggahena
@4 khu. apa. 32/207/304 nigguṇḍipupphiyattherāpadāna (syā)  5 cha.Ma. pañcavīse
           Mahāpatāpanāmena         cakkavattī mahabbalo.
         Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Evaṃ pana arahattaṃ patvā phalasamāpattisukhena vītināmentaṃ theraṃ purāṇadutiyikā
uppabbājetukāmā antarantarā nānānayehi palobhetuṃ parakkamantī 1- ekadivasaṃ
divāvihāraṭṭhānaṃ gantvā itthikuṭādīni 2- dassetuṃ ārabhi. Athāyasmā vīro "maṃ
palobhetukāmā sineruṃ makasapakkhavātena cāletukāmā viya yāva bālā vatāyaṃ
atthī"ti tassā kiriyāya niratthakabhāvaṃ dīpento:-
         3- "yo duddamayo damena danto
              vīro santusito vitiṇṇakaṅkho
              vijitāvī apetalomahaṃso
              vītarāgo parinibbuto ṭhitatto"ti
gāthaṃ abhāsi. 3-
      [8] Tattha yo duddamayotiādīnaṃ padānaṃ attho heṭṭhā vuttoyeva.
Idaṃ panettha yojanāmattaṃ:- yo pubbe adantakilesatāya paccatthikehi vā
saṅgāmasīse dametuṃ jetuṃ asakkuṇeyyatāya duddamayo, idāni pana uttamena damena
danto catubbidhasammappadhānaviriyasampattiyā vīro, vuttanayeneva santusito vitiṇṇa-
kaṅkho vijitāvī apetalomahaṃso vīro vīranāmako anavasesato kilesaparinibbānena
parinibbuto, tatoeva ṭhitasabhāvo, na tādisānaṃ satenapi sahassenapi cālanīyoti.
Taṃ sutvā sā atthī "mayhaṃ sāmike evaṃ paṭipanne 4- ko mayhaṃ gharāvāsena
attho"ti saṃvegajātā bhikkhunīsu pabbajitvā na cirasseva tevijjā ahosīti.
                   Vīrattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. upakkamantī                  2 cha.Ma. itthikuttādīni
@3-3 cha.Ma. "yo duddamiyo"ti gāthaṃ abhāsi   4 Sī. paṭipajjante



             The Pali Atthakatha in Roman Book 32 page 73-74. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=1654              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=1654              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=145              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5017              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5330              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5330              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]