ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   317. 11. Upālittheragāthāvaṇṇanā
      saddhāya abhinikkhammāti āyasmato upālittherassa gāthā. Kā uppatti?
      ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulaghare nibbatto ekadivasaṃ
satthu dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ vinayadharānaṃ aggaṭṭhāne ṭhapentaṃ disvā
adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. So yāvajīvaṃ kusalaṃ katvā devamanussesu
saṃsaranto imasmiṃ buddhuppāde kappakagehe paṭisandhiṃ gaṇhi, upālītissa nāmaṃ
akaṃsu. So vayappatto anuruddhādīnaṃ channaṃ khattiyānaṃ pasādako hutvā tathāgate
anupiyambavane viharante pabbajanatthāya nikkhamantehi chahi khattiyehi saddhiṃ nikkhamitvā
pabbaji. Tassa pabbajjāvidhānaṃ pāliyaṃ āgatameva. 1-
      So pabbajitvā upasampanno satthu santike kammaṭṭhānaṃ gahetvā "mayhaṃ
bhante araññavāsaṃ anujānāthā"ti āha. Bhikkhu tava araññe vasantassa ekameva
dhuraṃ vaḍḍhissati, amhākaṃ pana santike vasantassa ganthadhurañca vipassanādhurañca
paripūressatīti. Thero satthu vacanaṃ sampaṭicchitvā vipassanāya kammaṃ karonto na
cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :-
          "nagare haṃsavatiyā           sujāto nāma brāhmaṇo
           asītikoṭisannicayo 3-       pahūtadhanadhaññavā.
           Ajjhāyako mantadharo        tiṇṇaṃ vedāna pāragū
           lakkhaṇe itihāse ca        saddhamme pāramiṃ gato.
           Paribbajā 4- ekasikhā      gotamā buddhasāvakā
           carakā 5- tāpasā ceva     caranti mahiyā tadā.
@Footnote: 1 vinaYu.cūḷa. 7/331/115 saṃghabhedakkhandhaka 2 khu.apa. 32/441/53 upālittherāpadāna
@3 cha.Ma. asītikoṭinicayo 4 cha.Ma. paribbājā 5 Sī. varaṇā
           Tepi maṃ parivārenti        brāhmaṇo vissuto iti
           bahū janā maṃ pūjenti 1-     nāhaṃ pūjemi kiñcanaṃ.
           Pūjārahaṃ na passāmi         mānatthaddho ahaṃ tadā
           buddhoti vacanaṃ natthi         tāva nuppajjate jino.
           Accayena ahorattaṃ         padumuttaranāyako 2-
           sabbaṃ tamaṃ vinodetvā       loke uppajji cakkhumā.
           Vitthārike 3- bāhujaññe    puthubhūte ca sāsane
           upāgami tadā buddho        nagaraṃ haṃsasavhayaṃ.
           Pitu atthāya so buddho      dhammaṃ desesi cakkhumā
           tena kālena parisā        samantā yojanaṃ tadā.
           Sammato manujānaṃ no 4-     sunando nāma tāpaso
           yāvatā budadhaparisā         pupphehicchādayi 5- tadā.
           Catusaccaṃ pakāsento 6-     seṭṭhe ca pupphamaṇḍape
           koṭisatasahassānaṃ           dhammābhisamayo ahu.
           Sattarattindivaṃ buddho        vassitvā dhammavuṭṭhiyā 7-
           aṭṭhame divase patte       sunandaṃ kittayī jino.
           Devaloke manusse vā      saṃsaranto ayaṃ bhave
           sabbesaṃ pavaro hutvā       bhavesu saṃsarissati.
           Kappasatasahassamhi           okkākakulasambhavo
           gotamo nāma nāmena 8-    satthā loke bhavissati.
           Tassa dhammesu dāyādo      oraso dhammanimmito
           mantāṇiputto puṇṇoti       hessati satthu sāvako.
@Footnote: 1 cha.Ma. bahujjano maṃ pūjeti   2 cha.Ma....nāmako      3 Ma. vitthārite
@4 cha.Ma. so              5 cha.Ma. pupphehacchādayī   6 cha.Ma. pakāsente
@7 cha.Ma. vassetvā dhammavuṭṭhiyo                    8 cha.Ma. gottena
           Evaṃ kittayi sambuddho       sunandaṃ tāpasaṃ tadā
           hāsayanto janaṃ sabbaṃ        dassayanto sakaṃ balaṃ.
           Katañjalī namassanti          sunandaṃ tāpasaṃ tadā 1-
           buddhe kāraṃ karitvāna       sodhesi gatimattano.
           Tattha me ahu saṅkappo      sutvāna munino vacaṃ
           ahaṃ kāraṃ karissāmi 2-      yathā passāmi gotamaṃ.
           Evāhaṃ cintayitvāna        kiriyaṃ cintayiṃ mamaṃ
           kyāhaṃ kammaṃ ācarāmi       puññakkhette anuttare.
           Ayañca pāṭhiko bhikkhu        sabbapāṭhīna 3- sāsane
           vinaye agganikkhitto        taṃ ṭhānaṃ patthayiṃ 4- ahaṃ.
           Idaṃ me amitaṃ bhogaṃ         akkhobhaṃ sāgarūpamaṃ
           tena bhogena buddhassa       ārāmaṃ māpaye ahaṃ.
           Sobhanaṃ nāma ārāmaṃ        nagarassa puratthato
           katvā 5- satasahassena      saṃghārāmaṃ amāpayiṃ.
           Kūṭāgāre ca pāsāde      maṇḍape hammiye guhā
           caṅkame sukate katvā       saṃghārāme 6- amāpayiṃ.
           Jantāgharaṃ aggisālaṃ         atho udakamāḷakaṃ
           nhānagharaṃ māpayitvā        bhikkhusaṃghassadāsahaṃ.
           Āsandiyo pīṭhake ca        paribhoge ca bhājane
           ārāmikañca bhesajjaṃ        sabbametaṃ adāsahaṃ.
           Ārakkhaṃ paṭṭhapetvāna       pākāraṃ kārayiṃ daḷhaṃ
           mā naṃ koci viheṭhesi       santacittāna tādinaṃ.
           Āvāse satasahasse 7-     saṃghārāme amāpayiṃ
@Footnote: 1 cha.Ma. janā 2 cha.Ma. ahampi kāraṃ kassāmi 3 cha.Ma. sabbapāṭhissa 4 cha.Ma. patthaye
@5 cha.Ma. kiṇitvā 6 cha.Ma. saṃghārāmaṃ 7 cha.Ma. satasahassenāvāsaṃ
           Vepullaṃ taṃ māpayitvā 1-    sambuddhaṃ upanāmayiṃ.
           Niṭṭhāpito mayārāmo       sampaṭiccha tuvaṃ muni
           niyyādessāmi taṃ dhīra 2-    adhivāsehi cakkhuma.
           Padumuttaro lokavidū         āhutīnaṃ paṭiggaho
           mama saṅkappamaññāya         adhivāsesi nāyako.
           Adhivāsanamaññāya           sabbaññussa mahesino
           bhojanaṃ paṭiyādetvā        kālamārocayiṃ ahaṃ.
           Ārocitamhi kālamhi        padumuttaranāyako
           khīṇāsavasahassehi           ārāmaṃ me upāgami.
           Nisinnakālamaññāya          annapānena tappayiṃ
           bhuttāvīkālamaññāya 3-      idaṃ vacanamabraviṃ.
           Kīto satasahassena          tattakeneva kārito
           sobhano nāma ārāmo      sampaṭiccha tuvaṃ muni.
           Iminārāmadānena          cetanāpaṇidhīhi ca
           bhave nibbattamānohaṃ        labhāmi mama patthitaṃ.
           Paṭiggahetvā sambuddho      saṃghārāmaṃ sumāpitaṃ
           bhikkhusaṃghe nisīditvā         idaṃ vacanamabravi.
           Yo so buddhassa pādāsi     saṃghārāmaṃ sumāpitaṃ
           tamahaṃ kittayissāmi          suṇātha mama bhāsato.
           Hatthī assā rathā pattī      senā ca caturaṅginī
           parivāressantimaṃ nicca       saṃghārāmassidaṃ phalaṃ.
           Saṭṭhī tūriyasahassāni 4-      bheriyo samalaṅkatā
           parivāressantimaṃ niccaṃ       saṃghārāmassidaṃ phalaṃ.
@Footnote: 1 Sī. pāpayitvā                       2 cha.Ma. vīra
@3 cha.Ma. bhuttāviṃ kālamaññāya              4 cha.Ma. saṭṭhi tūrasahassāni
           Chaḷasītisahassāni            nāriyo samalaṅkatā
           vicittavatthābharaṇā          āmuttamaṇikuṇḍalā.
           Āḷāramukhā 1- hasulā      susaññā tanumajjhimā
           parivāressantimaṃ niccaṃ       saṃghārāmassidaṃ phalaṃ.
           Tiṃsakappasahassāni           devaloke ramissati
           sahassakkhattuṃ devindo       devarajjaṃ karissati.
           Devarājena pattabbaṃ        sabbaṃ paṭilabhissati
           anūnabhogo hutvāna         devarajjaṃ karissati.
           Sahassakkhattuṃ cakkavattī       rājā raṭṭhe bhavissati
           paṭhabyā rajjaṃ vipulaṃ         gaṇanāto asaṅkhiyaṃ.
           Kappasatasahassamhi           okkākakulasambhavo
           gotamo nāma gottena      satthā loke bhavissati.
           Tassa dhammesu dāyādo      oraso dhammanimmito
           upāli nāma nāmena        hessati satthu sāvako.
           Vinaye pāramiṃ patvā 2-     ṭhānāṭhāne ca kovido
           jinasāsanaṃ dhārayanto 3-     viharissatināsavo.
           Sabbametaṃ abhiññāya         gotamo sakyapuṅgavo
           bhikkhusaṃghe nisīditvā         etadagge ṭhapessati.
           Aparimeyyupādāya          patthemi tava sāsanaṃ
           so me attho anuppatto    sabbasaṃyojanakkhayo.
           Yathā sūlāvuto poso       rājadaṇḍena tajjito
           sūle sātaṃ avindanto       parimuttiṃva icchati.
           Tathevāhaṃ mahāvīra          bhavadaṇḍena tajjito
@Footnote: 1 cha.Ma. aḷārapamhā     2 Sī. pāramiṃ patto   3 cha.Ma. dhārento, Sī. jotayanto
           Kammasūlāvuto santo        pipāsāvedanāṭṭito. 1-
           Bhave sātaṃ na vindāmi       ḍayhanto tīhi aggibhi
           parimuttiṃ gavesāmi          yathāpi rājadaṇḍito.
           Yathā visādo puriso        visena paripīḷito
           agadaṃ so gaveseyya        visaghātāyupāyanaṃ. 2-
           Gavesamāno passeyya       agadaṃ visaghātakaṃ
           taṃ pivitvā sukhī assa 3-     visamhā parimuttiyā.
           Tathevāhaṃ mahāvīra          yathā visahato naro
           sampīḷito avijjāya         saddhammāgadamesahaṃ.
           Dhammāgadaṃ 4- gavesanto     addakkhiṃ sakyasāsanaṃ
           aggasabbosathānantaṃ 5-      sabbasallavinodanaṃ.
           Dhammosathaṃ 6- pivitvāna      visaṃ sabbaṃ samūhaniṃ 7-
           ajarāmaraṃ sītibhāvaṃ          nibbānaṃ phassayiṃ ahaṃ.
           Yathā bhūtaṭṭito poso       bhūtaggāhena pīḷito
           bhūtavejjaṃ gaveseyya        bhūtasmā parimuttiyā.
           Gavesamāno passeyya       bhūtavijjāsu kovidaṃ
           tassa so vihaññe 8- bhūtaṃ    samūlañca vināsaye.
           Tathevāhaṃ mahāvīra          tamaggāhena pīḷito
           ñāṇālokaṃ gavesāmi        tamato parimuttiyā.
           Athaddasaṃ sakyamuniṃ           kilesatamasodhanaṃ
           so me tamaṃ vinodesi       bhūtavejjova bhūtakaṃ.
           Saṃsārasotaṃ sañchindiṃ         taṇhāsotaṃ nivārayiṃ
@Footnote: 1 Ma. pipāsabhāvena aṭṭito   2 cha.Ma. visaghātāyupālanaṃ   3 Sī. pivitvāna sukhī assa
@4 Sī. dhammosadhaṃ   5 cha.Ma. aggaṃ sabbosadhānaṃ taṃ   6 cha.Ma. dhammosadhaṃ   7 Sī. samūhataṃ
@8 Sī. vihite, cha.Ma. vihane
           Bhavaṃ ugghāṭayiṃ sabbaṃ         bhūtavejjova mūlato.
           Garuḷo yathā opatati 1-     pannagaṃ bhakkhamattano
           samantā yojanasataṃ          vikkhobheti mahāsaraṃ.
           Pannagaṃ so gahetvāna       adhosīsaṃ viheṭhayaṃ 2-
           ādāya so pakkamati        yenakāmaṃ vihaṅgamo.
           Tathevāhaṃ mahāvīra          yathāpi garuḷo balī 3-
           asaṅkhataṃ gavesanto         dose vikkhālayiṃ ahaṃ.
           Diṭṭho ahaṃ dhammavaraṃ         santipadamanuttaraṃ
           ādāya viharāmetaṃ         garuḷo pannagaṃ yathā.
           Āsāvatī nāma latā        jātā cittalatāvane
           tassā vassasahassena        ekaṃ nibbattate phalaṃ.
           Taṃ devā payirupāsanti       tāvadūraphale sati
           devānaṃ sā piyā evaṃ      āsāvatī latuttamā.
           Satasahassupādāya           tāhaṃ paricare muni
           sāyaṃ pātaṃ namassāmi        devā āsāvatiṃ yathā.
           Avañjhā pāricariyā 4-      amoghā ca namassanā
           dūrāgatampi maṃ santaṃ         khaṇo maṃ 5- na virādhayi.
           Paṭisandhiṃ na passāmi         vicinanto bhave ahaṃ
           nirūpadhi vippamutto          upasanto carāmahaṃ.
           Yathāpi padumaṃ nāma          sūriyaraṃsena pupphati
           tathevāhaṃ mahāvīra          buddharaṃsena pupphito.
           Yathā balākayonimhi         na vijjati pumā 6- sadā
           meghesu gajjamānesu        gabbhaṃ gaṇhanti tā sadā.
@Footnote: 1 Sī. opatitaṃ     2 Sī. vipoṭhayaṃ     3 Sī. balaṃ    4 Sī. paricariyā me
@5 cha.Ma. khaṇoyaṃ    6 cha.Ma. pumo
           Cirampi gabbhaṃ dhārenti       yāva megho na gajjati
           bhārato parimuccanti         yadā megho pavassati.
           Padumuttarabuddhassa           dhammameghena gajjato 1-
           saddena dhammameghassa        dhammagabbhaṃ agaṇhahaṃ.
           Satasahassupādāya           puññagabbhaṃ dharemahaṃ
           nappamuccāmi bhārato        dhammamegho na gajjati.
           Yadā tuvaṃ sakyamuni          ramme kāpilavatthave
           gajjasi 2- dhammameghena      bhārato parimuccahaṃ.
           Suññataṃ animittañca          athāpaṇihitampi 3- ca
           caturo ca phale sabbe       dhammaṃ vijaṭi taṃpihaṃ. 4-
           Aparimeyyupādāya          patthemi tava sāsanaṃ
           so me attho anuppatto    santipadamanuttaraṃ.
           Vinaye pāramiṃ patto        yathāpi pāṭhiko isi
           na me samasamo atthi 5-     dhāremi sāsanaṃ ahaṃ.
           Vinaye khandhake cāpi        tikacchede ca pañcake
           ettha me 6- vimati natthi    akkhare byañjanepi vā.
           Niggahe paṭikamme ca        ṭhānāṭhāne ca kovido
           osāraṇe vuṭṭhāpane       sabbattha pāramiṃ gato.
           Vinaye khandhake vāpi        nikkhipitvā padaṃ ahaṃ
           ubhato vibhaṅge ceva 7-     rasato osareyyahaṃ.
           Niruttiyā ca kusalo 8-      atthānatthe ca kovido
           anaññātaṃ mayā natthi        ekaggo satthu sāsane.
@Footnote: 1 Sī. gajjito          2 Sī. gajjito           3 cha.Ma. tathāppaṇihitampi
@4 Sī. dhammagabbhe vijāyahaṃ, cha.Ma. dhammevaṃ vijanayiṃ ahaṃ   5 Sī. na me so idānatthi
@6 Sī. ettake me      7 cha.Ma. viniveṭhetvā     8 cha.Ma. sukusalo
           Rūpadakkho ahaṃ ajja         sakyaputtassa sāsane
           kaṅkhaṃ sabbaṃ vinodemi        chindāmi sabbasaṃsayaṃ.
           Padaṃ anupadañcāpi           akkharañcāpi byañjanaṃ
           nidāne pariyosāne        sabbattha kovido ahaṃ.
           Yathāpi rājā balavā        niggaṇhitvā parantape 1-
           vijinitvāna saṅgāmaṃ         nagaraṃ tattha māpaye.
           Pākāraṃ parikkhañcāpi        esikaṃ dvārakoṭṭhakaṃ
           aṭṭālake ca vividhe        kāraye nagare bahū.
           Siṅghāṭakaṃ paccurañca 2-      suvibhattantarāpaṇaṃ
           kārāpeyya 3- sabhaṃ tattha    atthānatthavinicchayaṃ.
           Nigghāṭatthaṃ amittānaṃ        chiddāchiddañca jānituṃ
           balakāyassa rakkhāya 4-      senāmaccaṃ 5- ṭhapeti so.
           Ārakkhatthāya bhaṇḍassa       nidhānakusalaṃ naraṃ
           mā me bhaṇḍaṃ vinassīti       bhaṇḍarakkhaṃ ṭhapeti so.
           Samaggo 6- hoti so 7- rañño   vuḍḍhiṃ yassa ca icchati
           tassādhikaraṇaṃ deti          mittassa paṭipajjituṃ.
           Uppādesu 8- nimittesu     lakkhaṇesu ca kovidaṃ
           ajjhāyakaṃ mantadharaṃ          porohicce ṭhapeti so.
           Etehaṅgehi sampanno      khattiyoti pavuccati
           sadā rakkhanti rājānaṃ       cakkavākova dukkhinaṃ. 9-
           Tatheva tvaṃ mahāvīra         hatāmittova 10- khattiyo
           sadevakassa lokassa         dhammarājāti vuccati.
@Footnote: 1 Sī. parakhattiye    2 Sī. ovaraṃ ca, cha.Ma. caccarañca    3 cha.Ma.,i. kārayeyya
@4 Sī. sametuṃ balakāyassa   5 cha.Ma.,i. senāpaccaṃ   6 ka. samatto, cha.Ma. mamatto,
@i. sāmako  7 Po.,cha.Ma.,i. yo   8 Po.,cha.Ma. uppātesu   9 cha.Ma.,i. dukkhitaṃ
@10 Sī. mahāmittova
           Titthiye nīharitvāna 1-      mārañcāpi sasenakaṃ
           tamandhakāraṃ vidhaṃsetvā 2-    dhammanagaraṃ amāpayi.
           Sīlaṃ pākārikaṃ 3- tattha      ñāṇante dvārakoṭṭhakaṃ
           saddhā te esikā vīra      dvārapālo ca saṃvaro.
           Satipaṭṭhānamaṭṭālaṃ          paññā te caccaraṃ mune
           iddhipādañca siṅghāṭaṃ        dhammavīthi 4- sumāpitaṃ. 5-
           Suttantaṃ abhidhammañca         vinayaṃ cāpi kevalaṃ
           navaṅgaṃ buddhavacanaṃ           esā dhammasabhā tava.
           Suññataṃ animittañca          vihārañcāpaṇīhitaṃ
           anejo ca 6- nirodho ca    esā dhammakuṭī tava.
           Paññāya aggo nikkhitto     paṭibhāṇe ca kovido
           sāriputtoti nāmena        dhammasenāpatī tava.
           Cutūpapātakusalo            iddhiyā pāramiṃ gato
           kolito nāma nāmena       porohicco tavaṃ mune.
           Porāṇakavaṃsadharo           uggatejo durāsado
           dhutavādiguṇe aggo         akkhadasso tavaṃ mune.
           Bahussuto dhammadharo         sabbapāṭhī ca sāsane
           ānando nāma nāmena      dhammarakkho 7- tavaṃ mune.
           Ete sabbe atikkamma      mahesī 8- bhagavā mamaṃ
           vinicchayaṃ me pādāsi        vinaye viññudesitaṃ. 9-
           Yo koci vinaye pañhaṃ       pucchati buddhasāvako
           tattha me cintanā natthi      taññevatthaṃ kathemahaṃ.
@Footnote: 1 cha.Ma. nihanitvāna  2 cha.Ma.,i. vidhamitvā  3 cha.Ma. pākārakaṃ  4 i. dhammavīthiṃ
@5 cha.Ma. sumāpitā   6 cha.Ma. āneñjañca   7 cha.Ma. dhammārakkho
@8 cha.Ma. pamesi     9 Sī. vinayaññūna desitaṃ
           Yāvatā buddhakhettamhi       ṭhapetvā ca mahāmuni 1-
           vinaye mādiso natthi        kuto bhiyyo bhavissati.
           Bhikkhusaṃghe nisīditvā         evaṃ gajjati gotamo
           upālissa samo natthi        vinaye khandhakesu ca.
           Yāvatā buddhabhaṇitaṃ          navaṅgaṃ satthusāsanaṃ
           vinaye kathitaṃ sabbaṃ 2-       vinayamūlapassino. 3-
           Mama kammaṃ saritvāna         gotamo sakyapuṅgavo
           bhikkhusaṃghe nisīditvā         etadagge ṭhapesi maṃ.
           Satasahassaṃ upādāya         imaṃ ṭhānaṃ apatthayiṃ
           so me attho anuppatto    vinaye pāramiṃ gato.
           Sakyānaṃ nandijanako 4-      kappako āsihaṃ pure
           vijahitvāna taṃ jātiṃ         putto jāto mahesino.
           Ito dutiyake kappe        añjaso nāma khattiyo
           anantatejo amitayaso       bhūmipālo mahaddhano.
           Tassa rañño ahaṃ putto      candano nāma 5- khattiyo
           jātimadena patthaddho        yasobhogamadena ca.
           Nāgasatasahassāni           sabbālaṅkārabhūsitā
           tidhā pabhinnā mātaṅgā      parivārenti maṃ sadā.
           Sabalehi paretohaṃ          uyyānaṃ gantukāmako
           āruyha sirikaṃ nāgaṃ         nagarā nikkhamiṃ tadā.
           Caraṇena ca sampanno        guttadvāro susaṃvuto
           devalo nāma sambuddho      āgacchi purato mamaṃ.
@Footnote: 1 ka. taṃ mahāmuniṃ  2 cha.Ma.,i. vinayogadhaṃ taṃ sabbaṃ  3 Sī. vinayo mūlaṃ tapassino
@4 cha.Ma.,i. nandijanano    5 Sī. sunando nāma
           Pesetvā sirikaṃ nāgaṃ       buddhaṃ āsādayiṃ tadā
           tato sañjātakopova 1-     nāgo nuddharako 2- padaṃ.
           Nāgaṃ ruṇṇamanaṃ 3- disvā     buddhe kodhaṃ akāsahaṃ
           viheṭhayitvā sambuddhaṃ        uyyānaṃ agamāsahaṃ.
           Sātaṃ tattha na vindāmi       siro pajjalito yathā
           pariḷāhena ḍayhāmi         macchova balisādako.
           Sasāgarantā paṭhavī 4-       ādittā viya hoti me
           pitu santikupāgamma          idaṃ vacanamabraviṃ.
           Āsīvisaṃva kupitaṃ            aggikkhandhaṃva āgataṃ
           mattaṃva kuñjaraṃ dantiṃ         yaṃ sayambhuṃ asādayiṃ.
           Āsādito mayā buddho      ghoro uggatapo jino
           purā sabbe vinassāma       khamāpessāma taṃ muniṃ.
           No ce taṃ nijjhāpessāma 5- attadantaṃ samāhitaṃ
           orena sattame divase 6-   raṭṭhamme vidhamissati.
           Sumekhalo kosiyo ca        siggavo cāpi sattako 7-
           āsādayitvā isayo        duggatā te sasenakā. 8-
           Yadā kuppanti isayo        saññatā brahmacārino
           sadevakaṃ vināsenti         sasāgaraṃ sapabbataṃ.
           Tiyojanasahassamhi           purise sannipātayiṃ
           accayaṃ desanatthāya         sayambhuṃ upasaṅkamiṃ.
           Allavatthā allasirā        sabbeva pañjalīkatā
           buddhassa pāde nipatitvā     idaṃ vacanamabravuṃ.
@Footnote: 1 Sī. sañjātasaṃkopo, cha.Ma.,i. sañjātakopo so  2 Sī. vuddharate, cha.Ma.,i. nuddharate
@3 i. duṭṭhamanaṃ   4 Sī. puthuvi  5 Sī. nikkhamessāmi  6 cha.Ma. orena sattadivasā
@7 Sī. sattuko             8 cha.Ma. saraṭṭhakā
           Khamassu tvaṃ mahāvīra         abhiyācati taṃ jano
           pariḷāhaṃ vinodehi          mā ca 1- raṭṭhaṃ vināsaya.
           Sadevamānusā sabbe        sadānavā sarakkhasā
           ayomayena kūṭena          siraṃ bhindeyyu me sadā.
           Udake 2- aggi na saṇṭhāti   vījaṃ sele na rūhati
           agade kimi na saṇṭhāti       kopo buddhe na jāyati.
           Yathā ca bhūmi acalā         appameyyo ca sāgaro
           anantako ca ākāso       evaṃ buddhā akhobhiyā. 3-
           Attadantā 4- mahāvīrā     khamitā ca tapassino
           khantānaṃ khamitānaṃ ca         gamanaṃ vo 5- na vijjati.
           Idaṃ vatvāna sambuddho       pariḷāhaṃ vinodayi 6-
           mahājanassa purato          nabhaṃ abbhuggamī tadā.
           Tena kammenahaṃ vīra 7-      hīnattaṃ ajjhupāgato
           samatikkamma taṃ jātiṃ         pāvisiṃ abhayaṃ puraṃ.
           Tadāpi  maṃ mahāvīra         ḍayhamānaṃ susaṇṭhitaṃ 8-
           pariḷāhaṃ vinodesi          sayambhuṃ ca khamāpayiṃ.
           Ajjāpi maṃ mahāvīra         ḍayhamānaṃ tihaggibhi
           nibbāpesi tayo aggī       sītibhāvañca pāpayiṃ.
           Yesaṃ sotāvadhānatthi 9-     suṇātha mama bhāsato
           atthaṃ tuyhaṃ pavakkhāmi        yathā diṭṭhaṃ padaṃ mamaṃ.
           Sayambhuṃ taṃ vimānetvā 10-   santacittaṃ samāhitaṃ
           tena kammenahaṃ ajja        jātomhi nīcayoniyaṃ.
@Footnote: 1 cha.Ma. no  2 cha.Ma. dake   3 i. buddho akhobhiyo   4 cha.Ma.,i. sadā khantā
@5 ka. te, cha.Ma. taṃ   6 cha.Ma. vinodayaṃ   7 i. dhīra   8 ka. sakhe ṭhitaṃ, Ma. dusaṇṭhitaṃ
@9 Sī. sotapathā atthi                 10 Sī. khamāpetvā
           Mā vo khaṇaṃ virādhetha       khaṇātītā 1- hi socare
           sadatthe vāyameyyātha       khaṇo vo paṭipādito.
           Ekaccānañca vamanaṃ         ekaccānaṃ virecanaṃ
           visaṃ halāhalaṃ eke 2-      ekaccānañca osathaṃ. 3-
           Vamanaṃ paṭipannānaṃ           phalaṭṭhānaṃ virecanaṃ
           osathaṃ 3- phalalābhīnaṃ        puññakkhettaṃ gavesinaṃ.
           Sāsanena viruddhānaṃ         visaṃ halāhalaṃ yathā
           āsīviso duṭṭhaviso 4-      ekaṃ 5- jhāpeti taṃ naraṃ.
           Sakiṃ pītaṃ halāhalaṃ           uparuddheti 6- jīvitaṃ
           sāsanena virujjhitvā        kappakoṭimhi 7- ḍayhati.
           Khantiyā avihiṃsāya          mettacittavatāya ca
           sadevakaṃ so tarati 8-       tasmā te 9- avirodhiyā. 10-
           Lābhālābhe na sajjanti      sammānane vimānane 11-
           paṭhavīsadisā buddhā          tasmā te na virodhiyā.
           Devadatte ca vadhake        core aṅgulimālake
           rāhule dhanapāle ca        sabbesaṃ samako muni.
           Etesaṃ paṭigho natthi        rāgomesaṃ na vijjati
           sabbesaṃ samako buddho       vadhakassorasassa ca.
           Panthe disvāna kāsāvaṃ      chaḍḍitaṃ miḷhamakkhitaṃ
           sirasā 12- añjaliṃ katvā    vanditabbaṃ isiddhajaṃ. 13-
           Abbhatītā ca ye buddhā      vattamānā anāgatā
           dhajenānena sujjhanti        tasmā ete namassiyā.
@Footnote: 1 Sī. khaṇātigā  2 i. ete  3 cha.Ma. osadhaṃ  4 cha.Ma.,i. diṭṭhaviso  5 cha.Ma.,i. evaṃ
@6 cha.Ma. uparundhati  7 Ma. kappakoṭimpi 8 cha.Ma. tāreti 9 i. vo  10 cha.Ma. avirādhiyā
@11 cha.Ma. sammānanavimānane        12 cha.Ma. sirasmiṃ  13 Sī. vanditabbo isiddhajo
           Satthukappaṃ suvinayaṃ           dhāremi hadayenahaṃ
           namassamāno vinayaṃ          viharissāmi sabbadā.
           Vinayo āsayo 1- mayhaṃ     vinayo ṭhānacaṅkamaṃ
           kappemi vinaye vāsaṃ        vinayo mayha 2- gocaro.
           Vinaye pāramippatto        samathe 3- cāpi kovido
           upāli taṃ mahāvīra          pāde vandati satthuno.
           So ahaṃ vicarissāmi         gāmā gāmaṃ purā puraṃ
           namassamāno sambuddhaṃ        dhammassa ca sudhammataṃ.
           Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
           sabbāsavā parikkhīṇā        natthi dāni punabbhavo.
           Svāgataṃ vata me āsi       buddhaseṭṭhassa santike
           tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
           Paṭisambhidā catasso         vimokkhāpica aṭṭhime
           chaḷabhiññā sacchikatā         kataṃ buddhassa sāsanan"ti.
      Tattha hi naṃ satthā sayameva sakalaṃ vinayapiṭakaṃ uggaṇhāpesi. So aparabhāge
bhārukacchakavatthuṃ 4- ajjukavatthuṃ 5- kumārakassapavatthunti imāni tīṇi vatthūni
vinicchayi. 6- Satthā ekekasmiṃ vinicchite sādhukāraṃ datvā tayopi vinicchaye
atthuppattiṃ katvā theraṃ vinayadharānaṃ aggaṭṭhāne ṭhapesi. So aparabhāge ekasmiṃ
uposathadivase pātimokkhuddesasamaye bhikkhū ovadanto:-
    [249] "saddhāya abhinikkhamma         navapabbajito navo
           mitte bhajeyya kalyāṇe     suddhājīve atandite.
@Footnote: 1 Sī. āsayaṃ  2 cha.Ma. mama   3 Sī. samaye   4 vinaYu.mahāvi. 1/78/52
@5 vinaYu.mahāvi. 1/158/91               6 i. vinicchini
    [250]  Saddhāya abhinikkhamma         navapabbajito navo
           saṃghasmiṃ viharaṃ bhikkhu          sikkhetha vinayaṃ budho.
    [251]  Saddhāya abhinikkhamma         navapabbajito navo
           kappākappesu kusalo        careyya apurakkhato"ti
tisso gāthā abhāsi.
      Tattha saddhāyāti saddhānimittaṃ, na jīvikatthanti attho. Saddhāyāti vā
kammaphalāni ratanattayaguṇañca saddahitvā. Abhinikkhammāti gharāvāsato nikkhamitvā.
Navapabbajitoti navo hutvā pabbajito, paṭhamavayeeva pabbajito. Navoti sāsane sikkhāya
abhinavo daharo. Mitte bhajeyya kalyāṇe, suddhājīve atanditeti "piyo 1- garu
bhāvanīyo"tiādinā 2- vuttalakkhaṇe kalyāṇamitte, micchājīvavivajjanena suddhājīve,
āraddhaviriyatāya atandite bhajeyya upasaṅkameyya, tesaṃ ovādānusāsanīpaṭiggahaṇavasena
seveyya. Saṃghasmiṃ viharanti saṃghe bhikkhusamūhe vattapaṭivattapūraṇavasena viharanto.
Sikkhetha vinayaṃ budhoti bodhañāṇatāsukusalo hutvā vinayapariyattiṃ sikkheyya.
Vinayo hi sāsanassa āyu, tasmiṃ ṭhite sāsanaṃ ṭhitaṃ hoti. "buddho"ti ca paṭhanti,
so evattho. Kappākappesūti kappiyākappiyesu kusalo suttavasena suttānulomavasena
ca nipuṇo cheko. Apurakkhatoti na purakkhato taṇhādīhi kutoci 3- purekkhāraṃ
apaccāsīsanto 4- hutvā vihareyya.
                    Upālittheragāthāvaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 pāli.,Sī.,i. piyo ca    2 aṅ.sattaka. 23/34/33 dutiyamittasutta (syā)
@3 Sī. tato ca, Ma. tatopi   5 Sī.,i. apaccāsiṃsanto



             The Pali Atthakatha in Roman Book 32 page 556-571. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=12448              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=12448              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=317              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6136              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6253              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6253              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]