ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    313. 7. Vāraṇattheragāthāvaṇṇanā
      yodha koci manussesūti āyasmato vāraṇattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto
ito dvānavute kappe tissassa bhagavato uppattito puretarameva brāhmaṇakule 2-
nibbattitvā brāhmaṇānaṃ vijjāsippesu pāragū hutvā isipabbajjaṃ pabbajitvā
catupaññāsasahassānaṃ antevāsikānaṃ mante vācento vasati. Tena ca samayena
tissassa bhagavato bodhisattabhūtassa tusitā kāyā cavitvā carimabhave mātukucchiṃ
okkamanena mahāpaṭhavikampo ahosi. Taṃ disvā mahājano bhīto saṃviggo naṃ isiṃ
upasaṅkamitvā paṭhavikampanakāraṇaṃ 3- pucchi. So "mahābodhisatto mātukucchiṃ okkami,
tenāyaṃ paṭhavikampo, tasmā mā bhāyathā"ti buddhuppādassa pubbanimittabhāvaṃ kathetvā
samassāsesi, buddhārammaṇañca pītiṃ paṭivedesi. So tena puññakammena devamanussesu
saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe brāhmaṇakule nibbattitvā vāraṇoti
laddhanāmo vayappatto aññatarassa āraññakassa therassa santike dhammaṃ sutvā
laddhappasādo pabbajitvā samaṇadhammaṃ karoti. So ekadivasaṃ buddhupaṭṭhānaṃ gacchanto
antarāmagge ahinakule aññamaññaṃ kalahaṃ katvā kālaṅkate disvā "ime sattā
@Footnote: 1 Sī.,i. edhati pāpuṇāti   2 Sī.,i. sumedhabrāhmaṇakule   3 i. pathavikampakāraṇaṃ
Aññamaññavirodhena jīvitakkhayaṃ pattā"ti saṃviggamānaso hutvā bhagavato santikaṃ gato,
tassa bhagavā cittācāraṃ ñatvā tadanurūpameva ovādaṃ dento:-
    [237] "yodha koci manussesu          parapāṇāni hiṃsati
           asmā lokā paramhā ca       ubhayā dhaṃsate naro.
    [238]  Yo ca mettena cittena       sabbapāṇānukampati
           bahuṃ hi so pasavati            puññaṃ tādisako naro.
    [239]  Subhāsitassa sikkhetha           samaṇūpāsanassa ca
           ekāsanassa ca raho          cittavūpasamassa cā"ti
tisso gāthā abhāsi.
      Tattha yodha koci manussesūti idha manussesu yo koci khattiyo vā brāhmaṇo
vā vesso vā suddo vā gahaṭṭho vā pabbajito vā. Manussaggahaṇaṃ cettha
ukkaṭṭhasattanidassananti daṭṭhabbaṃ. Parapāṇāni hiṃsatīti parasatte māreti vibādhati
ca. Asmā lokāti idha lokato. Paramhāti paralokato. Ubhayā dhaṃsateti ubhayato 1-
dhaṃsati, ubhayalokapariyāpannahitasukhato parihāyatīti attho. Naroti satto.
      Evaṃ parapīḷālakkhaṇaṃ pāpadhammaṃ dassetvā idāni parapīḷānivattilakkhaṇaṃ kusalaṃ
dhammaṃ dassento "yo ca mettenā"tiādinā dutiyaṃ gāthamāha. Tattha mettena
cittenāti mettāsampayuttena cittena appanāpattena itarītarena vā. Sabba-
pāṇānukampatīti sabbe pāṇe attano orasaputte viya mettāyati. Bahuṃ hi
so pasavati, puññaṃ tādisako naroti so tathārūpo mettāvihārī puggalo bahuṃ
mahantaṃ anappakaṃ kusalaṃ pasavati paṭilabhati adhigacchati.
      Idāni taṃ 2- sasambhāre samathavipassanādhamme niyojento "subhāsitassā"tiādinā
@Footnote: 1 Sī.,i. tadubhayato ca     2 Ma. ayaṃ pāṭho na dissati
Tatiyaṃ gāthamāha. Tattha subhāsitassa sikkhethāti appicchakathādibhedaṃ subhāsitaṃ pariyatti-
dhammaṃ savanadhāraṇaparipucchādivasena 1- sikkheyya. Samaṇūpāsanassa cāti samitapāpānaṃ samaṇānaṃ
kalyāṇamittānaṃ upāsakānaṃ kālena kālaṃ upasaṅkamitvā payirupāsanañceva paṭipattiyā
tesaṃ samīpacariyañca sikkheyya. Ekāsanassa ca raho cittavūpasamassa cāti ekassa
asahāyassa kāyavivekaṃ anubrūhantassa raho kammaṭṭhānānuyogavasena āsanaṃ nisajjaṃ
sikkheyya. Evaṃ kammaṭṭhānaṃ anuyuñjanto bhāvanaṃ ca matthakaṃ pāpento samucchedavasena
kilesānaṃ cittassa vūpasamañca sikkheyya. Yāhi adhisīlasikkhādīhi 2- kilesā
accantameva vūpasantā pahīnā honti, tā maggaphalasikkhā 3- sikkhantassa accantameva
cittaṃ vūpasantaṃ nāma hotīti. Gāthāpariyosāne vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi.
Tena vuttaṃ apadāne 4- :-
          "ajjhogāhetvā himavaṃ 5-     mante vācemahaṃ tadā
           catupaññāsasahassāni          sissā mayhaṃ upaṭṭhahuṃ.
           Adhitā vedagū sabbe         chaḷaṅge pāramiṃ gatā
           sakavijjāhupatthaddhā 6-       himavante vasanti te.
           Cavitvā tusitā kāyā        devaputto mahāyaso
           uppajji mātukucchismiṃ         sampajāno patissato.
           Sambuddhe upapajjante        dasasahassi kampatha
           andhā cakkhuṃ alabhiṃsu          uppajjantamhi nāyake.
           Chappakāramakampittha 7-        kevalā vasudhā ayaṃ
           nigghosasaddaṃ sutvāna         vimhayiṃsu 8- mahājanā.
           Sabbe janā samāgamma        āgacchuṃ mama santikaṃ
@Footnote: 1 Sī.,i. savaṇadhāraṇaparicayaparipucchādivasena   2 Sī. sikkheyyāti, adhisīlasikkhādīhi
@3 Sī.,i. honti nāma, maggaphalasikkhāya  4 khu.apa. 33/60/84 nimittabyākaraṇiyat-
@  therāpadāna (syā)       5 pāli. himavantaṃ      6 Sī. sakavijjāhupattabbā
@7 cha.Ma. sabbākāraṃ pakampittha  8 cha.Ma. ubbijjiṃsu, Ma. ottapiṃsu
           Vasudhāyaṃ pakampittha           kiṃ vipāko bhavissati.
           Avacāsiṃ 1- tadā tesaṃ       mā bhāyittha 2- natthi vo bhayaṃ
           visaṭṭhā hotha sabbepi        uppādoyaṃ sukhatthiko. 3-
           Aṭṭhahetūhi samphassā 4-      vasudhāyaṃ pakampati 5-
           tathā nimittā dissanti        obhāso vipulo mahā.
           Asaṃsayaṃ buddhaseṭṭho          uppajjissati cakkhumā
           saññāpetvāna janataṃ         pañcasīle kathesahaṃ.
           Sutvāna pañcasīlāni          buddhuppādañca dullabhaṃ
           ubbeṅgajātā 6- sumanā     tuṭṭhahaṭṭhā ahesu 7- te.
           Dvenavute ito kappe       yaṃ nimittaṃ viyākariṃ
           duggatiṃ nābhijānāmi          byākaraṇassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
                    Vāraṇattheragāthāvaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 32 page 544-547. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=12179              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=12179              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=313              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6104              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6224              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6224              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]