ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page52.

141. 4. Puṇṇattheragāthāvaṇṇanā 1- sabbhireva samāsethāti āyasmato puṇṇattherassa gāthā. Kā uppatti? ayaṃ kira padumuttarassa dasabalassa uppattito puretarameva haṃsavatīnagare brāhmaṇa- mahāsālakule nibbatto anukkamena viññutaṃ patto satthari loke uppajjante 2- ekadivasaṃ buddhānaṃ dhammadesanākāle heṭṭhā vuttanayena mahājanena saddhiṃ vihāraṃ gantvā parisapariyante nisīditvā dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ dhammakathikānaṃ aggaṭṭhāne ṭhapentaṃ disvā "mayāpi anāgate evarūpena bhavituṃ vaṭṭatī"ti cintetvā desanāvasāne vuṭṭhitāya parisāya satthāraṃ upasaṅkamitvā nimantetvā heṭṭhā vuttanayeneva mahāsakkāraṃ katvā bhagavantaṃ evamāha "bhante ahaṃ iminā adhikāra- kammena nāññaṃ sampattiṃ patthemi. Yathā pana so bhikkhu ito sattamadivasamatthake dhammakathikānaṃ aggaṭṭhāne ṭhapito, evaṃ ahampi anāgate ekassa buddhassa sāsane dhammakathikānaṃ bhikkhūnaṃ aggo bhaveyyan"ti patthanaṃ akāsi. Satthā anāgataṃ oloketvā tassa patthanāya samijjhanabhāvaṃ disvā "anāgate kappasatasahassamatthake gotamo nāma buddho uppajjissati, tassa sāsane tvaṃ pabbajitvā dhammakathikānaṃ aggo bhavissasī"ti byākāsi. So tattha yāvajīvaṃ kalyāṇadhammaṃ katvā tato cuto kappasatasahassaṃ puññañāṇa- sambhāraṃ 3- sambharanto devamanussesu saṃsaritvā amhākaṃ bhagavato kāle kapilavatthunagarassa avidūre doṇavatthunāmake brāhmaṇagāme brāhmaṇamahāsālakule aññākoṇḍaññattherassa 4- bhāgineyyo hutvā nibbatti. Tassa nāmaggahaṇadivase "puṇṇo"ti nāmaṃ akaṃsu. So satthari abhisambodhiṃ patvā pavattavaradhammacakke anupubbena rājagahaṃ gantvā taṃ upanissāya viharante aññākoṇḍaññattherassa santike @Footnote: 1 ka. puṇṇamantānīputtattheragāthāvaṇṇanā 2 Sī. uppanne 3 Sī. puññasambhāraṃ @4 cha.Ma. aññāsikoṇḍaññattherassa, ka., Ma. aññātakoṇḍañña...

--------------------------------------------------------------------------------------------- page53.

Pabbajitvā laddhūpasampado sabbaṃ pubbakiccaṃ 1- katvā padhānamanuyuñjanto pabbajitakiccaṃ matthakaṃ pāpetvāva "dasabalassa santikaṃ gamissāmī"ti mātulattherena saddhiṃ satthu santikaṃ agantvā kapilavatthusāmantāyeva ohīyitvā yonisomanasikāre kammaṃ karonto na cirasseva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Vuttampi cetaṃ apadāne:- 2- "ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū purakkhatomhi sissehi upagacchiṃ naruttamaṃ. Padumuttaro lokavidū āhutīnaṃ paṭiggaho mama kammaṃ pakittesi 3- saṅkhittena mahāmuni. Tāhaṃ dhammaṃ suṇitvāna abhivādetvāna satthuno añjaliṃ paggahetvāna pakkāmiṃ 4- dakkhiṇāmukho. Saṅkhittena suṇitvāna vitthārena adesayiṃ 5- sabbe sissā attamanā sutvāna mama bhāsato sakaṃ diṭṭhiṃ vinodetvā buddhe cittaṃ pasādayuṃ. 6- Saṅkhittenapi desemi vitthārena tathevahaṃ abhidhammanayaññohaṃ 7- kathāvatthuvisuddhiyā sabbesaṃ viññāpetvāna viharāmi anāsavo. Ito pañcasate kappe caturo suppakāsakā sattaratanasampannā catudīpamhi issaRā. Paṭisambhidā catasso .pe. kataṃ buddhassa sāsanan"ti. Tassa pana puṇṇattherassa santike pabbajitā kulaputtā pañcasatā ahesuṃ. @Footnote: 1 Sī. sabbakiccaṃ 2 khu. apadāna. 32/434/52 puṇṇamantāṇiputtattherāpadāna 3 Ma. @saṅkittesi 4 cha.Ma. pakkamiṃ 5 cha.Ma. abhāsayiṃ 6 Ma. pasādayiṃ 7 cha.Ma. abhidhammanayaññūhaṃ

--------------------------------------------------------------------------------------------- page54.

Thero sayaṃ dasakathāvatthulābhitāya tepi dasahi kathāvatthūhi ovadi. Te tassa ovāde ṭhatvā sabbeva arahattaṃ pattā. Te attano pabbajitakiccaṃ 1- matthakappattaṃ ñatvā upajjhāyaṃ upasaṅkamitvā āhaṃsu "bhante amhākaṃ kiccaṃ matthakappattaṃ, dasannañcamha kathāvatthūnaṃ lābhino, samayo dāni 2- no dasabalaṃ passitun"ti. Thero tesaṃ vacanaṃ sutvā cintesi "mama dasa kathāvatthulābhitaṃ satthā jānāti ahaṃ dhammaṃ desento dasa kathāvatthūni amuñcitvāva desemi, mayi gacchante sabbepime bhikkhū maṃ parivāretvā gacchissanti, evaṃ gaṇasaṅgaṇikāya gantvā pana ayuttaṃ mayhaṃ dasabalaṃ passituṃ, ime tāva gantvā passantū"ti te bhikkhū āha "āvuso tumhe purato gantvā tathāgataṃ passatha, mama vacanena cassa pāde vandatha, ahampi tumhākaṃ gatamaggenāgamissāmī"ti. Te therā sabbepi dasabalassa jātibhūmiraṭṭhavāsino sabbe khīṇāsavā sabbe dasakathāvatthulābhino attano attano upajjhāyassa ovādaṃ sampaṭicchitvā 3- theraṃ vanditvā anupubbena cārikaṃ carantā saṭṭhiyojanamaggaṃ atikkamma rājagahe veḷuvanamahāvihāraṃ gantvā dasabalassa pāde vanditvā ekamantaṃ nisīdiṃsu. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammoditunti bhagavā tehi saddhiṃ "kacci bhikkhave khamanīyan"tiādinā nayena madhurapaṭisanthāraṃ katvā "kuto ca tumhe bhikkhave āgacchathā"ti pucchi. Atha tehi "jātibhūmito"ti vutte "ko nu kho bhikkhave jātibhūmiyaṃ jātibhūmikānaṃ bhikkhūnaṃ sabrahmacārīnaṃ evaṃ sambhāvito' attanā ca appiccho appicchakathañca bhikkhūnaṃ kattā"ti 4- dasakathāvatthulābhiṃ bhikkhuṃ pucchi. Tepi "puṇṇo nāma bhante āyasmā mantāniputto"ti ārocayiṃsu. Taṃ kathaṃ sutvā āyasmā sāriputto therassa dassanakāmo ahosi. Atha satthā rājagahato sāvatthiṃ agamāsi. Puṇṇattheropi dasabalassa tattha āgatabhāvaṃ sutvā "satthāraṃ passissāmī"ti gantvā antogandhakuṭiyaṃyeva tathāgataṃ sampāpuṇi. @Footnote: 1 Ma. pabbajjakiccaṃ 2 Ma. ayaṃ pāṭho na dissati 3 Sī. amadditvā @4 Ma.mū. 12/252/215 rathavinītasutta

--------------------------------------------------------------------------------------------- page55.

Satthā tassa dhammaṃ desesi. Thero dhammaṃ sutvā dasabalaṃ vanditvā paṭisallānatthāya andhavanaṃ gantvā aññataramhi rukkhamūle divāvihāraṃ nisīdi. Sāriputtattheropi tassāgamanaṃ sutvā sīsānulokito 1- gantvā okāsaṃ sallakkhtevā taṃ rukkhamūle nisinnaṃ upasaṅkamitvā therena saddhiṃ sammoditvā taṃ sattavisuddhikkamaṃ 2- pucchi. Theropissa pucchitapucchitaṃ 3- byākaronto rathavinītūpamāya cittaṃ ārādhesi, te aññamaññassa subhāsitaṃ samanumodiṃsu. Atha satthā aparabhāge bhikkhusaṃghamajjhe nisinno theraṃ "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ dhammakathikānaṃ yadidaṃ puṇṇo"ti 4- dhammakathikānaṃ aggaṭṭhāne ṭhapesi. So ekadivasaṃ attano vimuttisampattiṃ paccavekkhitvā "satthāraṃ nissāya ahañceva aññe ca bahū sattā saṃsāradukkhato vippamuttā, bahūpakārā vata sappurisasaṃsevā"ti 5- pītisomanassajāto udānavasena pītivegavissaṭṭhaṃ 6- 7- "sabbhireva samāsetha paṇḍitehatthadassibhi atthaṃ mahantaṃ gambhīraṃ duddasaṃ nipuṇaṃ aṇuṃ dhīrā samadhigacchanti appamattā vicakkhaṇā"ti gāthaṃ abhāsi. 7- [4] Tattha sabbhirevāti sappurisehieva. Santoti panettha buddhādayo ariyā adhippetā. Te hi anavasesato asataṃ dhammaṃ pahāya saddhamme ukkaṃsagatattā sātisayaṃ pasaṃsayitvā ca 8- visesato "santo sappurisā"ti ca vuccanti. Samāsethāti samaṃ āsetha 9- saha vaseyya. Te payirupāsanto tesaṃ sussūsanto diṭṭhānugatiñca āpajjanto @Footnote: 1 cha.Ma. sīlānulokiko 2 Ma. taṃ visuddhikathaṃ 3 Ma. pucchitaṃ pucchitaṃ @4 aṅ.ekaka. 20/196/23 etadaggavagga: paṭhamavagga 5 Ma. sappurisasaṃvāsāti @6 Sī. pītivegavisiṭṭhaṃ 7-7 cha.Ma. "sabbhireva samāsethā"ti gāthaṃ abhāsi @8 cha.Ma. pasaṃsiyattā ca, Sī. pāsaṃsatāya ca 9 Ma. sammā āsetha, Sī. samaṃ āsevatha

--------------------------------------------------------------------------------------------- page56.

Samānavāso bhaveyyāti attho. Paṇḍitehatthadassībhīti tesaṃ thomanā. Paṇḍā vuccati paññā, sā imesaṃ sañjātāti paṇḍitā. Tatoeva attatthādibhedaṃ atthaṃ aviparītato passantīti atthadassino. Tehi paṇḍitehi atthadassīhi samāsetha. Kasmāti ce? yasmā te santo paṇḍitā, te vā sammā sevantā ekantahitabhāvato magga- ñāṇādīheva araṇīyato atthaṃ, mahāguṇatāya santatāya ca mahantaṃ, agādhabhāvato gambhīrañāṇagocarato ca gambhīraṃ, hīnacchandādīhi daṭṭhuṃ asakkuṇeyyattā itarehi ca 1- kicchena daṭṭhabbattā duddasaṃ, duddasattā saṇhanipuṇasabhāvattā nipuṇañāṇa- gocarato ca nipuṇaṃ, nipuṇattāeva sukhumasabhāvatāya aṇuṃ nibbānaṃ, aviparītaṭṭhena vā paramatthasabhāvattā atthaṃ, ariyabhāvakarattā mahattanimittatāya mahantaṃ, anuttāna- sabhāvatāya gambhīraṃ, dukkhena daṭṭhabbaṃ na sukhena daṭṭhuṃ sakkāti duddasaṃ, gambhīrattā duddasaṃ, duddasattā gambhīranti catusaccaṃ, visesato nipuṇaṃ aṇuṃ nirodhasaccanti evametaṃ catusaccaṃ dhīrā samadhigacchanti dhitisampannatāya dhīrā catusaccakammaṭṭhāna- bhāvanaṃ ussukkāpetvā sammadeva adhigacchanti. Appamattāti sabbattha satiavippavāsena appamādapaṭipattiṃ pūrentā. Vicakkhaṇāti vipassanābhāvanāya chekā kusalā. Tasmā sabbhireva samāsethāti yojanā. Paṇḍitehatthadassībhīti vā etaṃ nissakkavacanaṃ. Yasmā paṇḍitehi atthadassībhi samudāyabhūtehi dhīrā appamattā vicakkhaṇā mahantādivisesavantaṃ atthaṃ samadhigacchanti, tasmā tādisehi sabbhireva samāsethāti sambandho. Evamesā therassa paṭivedhadīpanena aññabyākaraṇagāthāpi ahosīti. Puṇṇattheragāthāvaṇṇanā niṭṭhitā. -------------- @Footnote: 1 Sī. tathā itarehi ca


             The Pali Atthakatha in Roman Book 32 page 52-56. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=1171&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=1171&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=141              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4992              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5309              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5309              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]