ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    303. 6. Cūḷakattheragāthāvaṇṇanā
      nadanti morā susikhā supekhuṇāti āyasmato cūḷakattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinanto ito ekattiṃse kappe sikhissa bhagavato kāle kulagehe nibbattitvā
viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso chattapāṇiphalaṃ 1- adāsi.
So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe
brāhmaṇakule nibbattitvā cūḷakoti laddhanāmo vayappatto dhanapāladamane satthari
laddhappasādo pabbajitvā samaṇadhammaṃ karonto indasālaguhāyaṃ vasati, so ekadivasaṃ
guhādvāre nisinno magadhakkhettaṃ olokesi. Tasmiṃ khaṇe pāvusakālamegho gambhīra-
madhuranigghoso satapaṭalasahassapaṭalo añjanasikharasannikāso 2-  nabhaṃ pūretvā pavassati,
mayūrasaṅghā ca meghagajjitaṃ sutvā haṭṭhatuṭṭhā kekāsaddaṃ muñcitvā 3- tattha tattha
padese naccantā vicaranti. Therassapi āvāsagabbhe meghavātaphassehi 4- apagataghammattā
passaddhakarajakāye 5- kallataṃ patte utusappāyalābhena cittaṃ ekaggaṃ ahosi,
kammaṭṭhānavīthiṃ otari, so taṃ ñatvā kālasampadādikittanamukhena attānaṃ bhāvanāya
ussāhento:-
           [211] "nadanti morā susikhā supekhuṇā
                  sunīlagīvā sumukhā sugajjino
                  susaddalā cāpi mahāmahī ayaṃ
                  subyāpitambu suvalāhakaṃ nabhaṃ.
@Footnote: 1 cha.Ma. chattapaṇṇiphalaṃ     2 Sī. ajjuṇa...       3 i. muñcantā
@4 Sī., i. āvāsagabbhehi meghavātasamphassehi    5 Sī. passaddhe karajakāye
            [212] Sukallarūpo sumanassa jhāyitaṃ 1-
                  sunikkamo sādhu subuddhasāsane
                  susukkasukkaṃ nipuṇaṃ sududdasaṃ
                  phusāhi taṃ uttamamaccutaṃ padan"ti
dve gāthā abhāsi.
      Tattha nadanti morā susikhā supekhuṇā, sunīlagīvā sumukhā sugajjinoti ete 2-
matthake uṭṭhitāhi sundarāhi sikhāhi 3- samannāgatattā susikhā, nānāvaṇṇehi
anekehi sobhaṇehi bhaddakapiñchehi 4- samannāgatattā supekhuṇā, rājīvavaṇṇasaṅkāsāya 5-
sundarāya nīlavaṇṇāya gīvāya samannāgatattā sunīlagīvā, sundaramukhatāya sumukhā,
manuññavāditāya 6- sugajjino, morā sikhaṇḍino chajjasaṃvādī kekāsaddaṃ muñcantā
nadanti ravanti. Susaddalā cāpi mahāmahī ayanti ayañca mahāpaṭhavī susaddalā
sundaraharitatiṇā. Subyāpitambūti abhinavavuṭṭhiyā tahaṃ tahaṃ vissandamānasalilatāya
suṭṭhu byāpitajalā vitatajalā. "susukkatambū"tipi 7- pāṭho, suvisuddhajalāti attho.
Suvalāhakaṃ nabhanti idañca nabhaṃ ākāsaṃ nīluppaladalasannibhehi samantato pūretvā ṭhitehi
sundarehi valāhakehi meghehi suvalāhakaṃ.
      Sukallarūpo sumanassa jhāyitanti idāni utusappāyalābhena suṭṭhu kallarūpo
kammaniyasabhāvo tvaṃ, 8- nīvaraṇehi anajjhāruḷhacittatāya sundaramanassa 9- yogāvacarassa
yaṃ ārammaṇūpanijjhānavasena lakkhaṇūpanijjhānavasena ca jhāyitaṃ. 10- Sunikkamo .pe.
Accutaṃ padanti evaṃ jhāyanto ca sādhu subuddhassa sammāsambuddhassa sāsane
sundaranikkamo hutvā suparisuddhasīlatāya susukkaṃ, visuddhasabhāvatāya 11- sabbassapi
@Footnote: 1 cha.Ma. jhāyataṃ   2 Sī.,i. ettha ca   3 i. tīhi sikhāhi   4 Ma. bhinnakapiñchehi
@5 Ma. rājivaṭṭasaṃkāsāya    6 Sī. manuññanādatāya, i. manuññarutatāya
@7 Sī.,i. susuddhatambūtipi    8 Sī.,i. kammaniyabhāvo, taṃ jhāya
@9 Sī.,i. sundaramānasassa  10 Sī. yogāvacarassa yaṃ yaṃ ārammaṇūpanijjhānavasena
@  lakkhaṇūpanijjhānavasena ca jhānaṃ taṃ taṃ jhāya               11 Sī. visuddhabhāvatāya
Saṅkilesassa gocarabhāvānupagamanato sukkaṃ, nipuṇañāṇagocaratāya nipuṇaṃ, parama-
gambhīratāya sududdasaṃ, paṇītabhāvena seṭṭhabhāvena ca uttamaṃ, niccasabhāvatāya accutaṃ
padaṃ taṃ nibbānaṃ phusāhi attapaccakkhakaraṇena 1- sammāpaṭipattiyā sacchikarohīti.
      Evaṃ thero attānaṃ ovadantova utusappāyalābhena samāhitacitato vipassanaṃ
ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :-
          "kaṇikāraṃva jalitaṃ              puṇṇamāyeva candimaṃ
           jalantaṃ dīparukkhaṃva             addasaṃ lokanāyakaṃ.
           Kadaliyā phalaṃ gayha 3-         adāsiṃ satthuno ahaṃ
           pasannacitto sumano           vanditvāna apakkamiṃ.
           Ekatiṃse ito kappe         yaṃ phalamadadiṃ tadā
           duggatiṃ nābhijānāmi           phaladānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.    kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā thero attano paṭipattiṃ paccavekkhitvā pītisomanassajāto
"nadanti morā"tiādinā tāyeva gāthā paccudāhāsi. Tenassa idameva aññā-
byākaraṇaṃ ahosīti.
                     Cūḷakattheragāthāvṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 32 page 513-515. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=11476              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=11476              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=303              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6016              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6145              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6145              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]