ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

              302. 5. Visākhapañcālīputtattheragāthāvaṇṇanā 4-
      na ukkhipe no ca parikkhipe pareti āyasmato visākhassa pañcālīputtat-
therassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto ito cuddase kappe paccantagāme daliddakule nibbattitvā viññutaṃ
patto ekadivasaṃ phalapariyesanaṃ carantehi tasmiṃ gāme manussehi saddhiṃ araññaṃ
gato tattha ekaṃ paccekabuddhaṃ disvā pasannamānaso valliphalaṃ adāsi. So tena
puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe maṇḍalikarājakule
nibbattitvā visākhoti laddhanāmo pañcālīrājadhītuyā puttabhāvato pacchā pañcālī-
puttoti paññāyittha. So pitari mate rajjaṃ kārento satthari attano gāmasamīpagate
satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā satthārā saddhiṃ
@Footnote: 1 Sī. bahuvacanavasena   2 Sī. labhanto, i. labhantā    3 Sī.,i. seyyanti sahaseyyaṃ
@4 cha.Ma. visākhapañcālaputtatthera.....,Sī.,i. visākhapañcāliputtatthera... evamuparipi
Sāvatthiṃ gato vipassanaṃ paṭṭhapetvā na cirasseva chaḷabhiñño ahosi. Tena vuttaṃ
apadāne 1- :-
          "sabbe janā samāgamma        agamiṃsu vanaṃ tadā
           phalamanvesamānā te         alabhiṃsu phalaṃ tadā.
           Tatthaddasāsiṃ sambuddhaṃ         sayambhuṃ aparājitaṃ
           pasannacitto sumano          valliphalamadāsahaṃ.
           Ekattiṃse 2- ito kappe    yaṃ phalamadadiṃ tadā
           duggatiṃ nābhijānāmi          phaladānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Chaḷabhiñño pana hutvā thero ñātīnaṃ anukampāya jātibhūmiṃ agamāsi. Tattha
manussā theraṃ upasaṅkamitvā kālena kālaṃ dhammaṃ suṇantā ekadivasaṃ "katihi nu
kho bhante aṅgehi samannāgato dhammakathiko hotī"ti dhammakathikalakkhaṇaṃ pacchiṃsu.
Thero tesaṃ dhammakathikalakkhaṇaṃ kathento:-
           [209] "na ukkhipe no ca parikkhipe pare
                  na okkhipe pāragataṃ na eraye
                  na cattavaṇṇaṃ parisāsu byāhare
                  anuddhato sammitabhāṇi subbato.
           [210]  Susukhumanipuṇatthadassinā
                  matikusalena nivātavuttinā
                  saṃsevitavuddhasīlinā
                  nibbānaṃ na hi tena dullabhan"ti
gāthādvayaṃ abhāsi.
@Footnote: 1 khu.apa. 32/31/413 valliphaladāyakattherāpadāna     2 cha.Ma. catuddase
      Tattha na ukkhipeti attānaṃ na ukkhipeyya, jātiādīhi bāhusaccādīhi ca
attukkaṃsanaṃ na kareyya. No ca parikkhipe pareti pare parapuggale teheva jāti-
ādīhi no parikkhipe paricchinditvā na khipeyya guṇaparidhaṃsanavasena vā na khipeyya.
Na okkhipe pare iccevaṃ sambandho. Pare ojjhāpanavasena 1- na okkhipe heṭṭhato
katvā pare na olokāpeyya, na ojjhāpeyyāti attho. "na ukkhipe"ti keci
paṭhanti, soevattho. Pāragatanti saṃsārapāraṃ viya 2- vijjāya 3- pāraṃ gataṃ khīṇāsavaṃ
tevijjaṃ chaḷabhiññaṃ vā na eraye na vāraye na ghaṭṭaye na āsādeyya. 4- Na
cattavaṇṇaṃ parisāsu byāhareti attano vaṇṇaṃ guṇaṃ 5- lābhasakkārasilokaṃ nikāmaya-
māno khattiyaparisādīsu na bhāseyya. Anuddhatoti uddhaccarahito. Uddhatassa hi vacanaṃ
nādiyanti. Sammitabhāṇīti sammadeva mitabhāṇī, kālena sāpadesaṃ pariyantavatiṃ attha-
sañhitameva vācaṃ 6- bhāsanasīloti attho. Ito aññathā vadantassa vacanaṃ agahaṇīyaṃ
hoti. Subbatoti sundaravato sīlasampanno. "siyā"ti kiriyāpadaṃ ānetvā
yojetabbaṃ.
      Evaṃ thero saṅkhepeneva dhammakathikalakkhaṇaṃ vatvā tesaṃ guṇānaṃ attani labbhamānataṃ
adhimuccitvā bhiyyoso mattāya abhippasannaṃ mahājanaṃ ñatvā "evaṃvidhassa
dhammakathikassa vimuttāyatanasannissitassa na nibbānaṃ dullabhaṃ, atha kho sulabhamevā"ti
dassento susukhumanipuṇatthadassinā"ti dutiyagāthamāha. Tassattho heṭṭhā vuttoyeva.
                Visākhapañcālīputtattheragāthāvaṇṇanā niṭṭhitā.
                       ------------------
@Footnote: 1 Sī.,i. ujjhāpanavasena   2 Ma. saṃsārassa viya   3 Sī.,Ma. abhiññāya
@4 Sī. na pahareyya        5 Sī.,i. vaṇṇaguṇaṃ    6 Ma. vacanaṃ



             The Pali Atthakatha in Roman Book 32 page 510-512. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=11419              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=11419              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=302              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6008              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6137              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6137              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]