ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   300. 3. Brahmālittheragāthāvaṇṇanā
      kassindriyāni samathaṃ gatānīti āyasmato brahmālittherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ
satthāraṃ piṇḍāya carantaṃ disvā pasannamānaso vanditvā cāraphalamadāsi 1-. Satthā
anumodanaṃ vatvā pakkāmi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ
buddhuppāde kosalaraṭṭhe brāhmaṇakule nibbattitvā brahmālīti laddhanāmo
viññutaṃ patto hetusampattiyā codiyamāno saṃsāre sañjātasaṃvego tādisena kalyāṇa-
mittasannissayena buddhasāsane pabbajitvā paṭirūpakammaṭṭhānaṃ gahetvā araññe
viharanto ñāṇassa paripākagatattā na cirasseva vipassanaṃ vaḍḍhetvā chaḷabhiñño
ahosi. Tena vuttaṃ apadāne 2- :-
          "suvaṇṇavaṇṇaṃ sambuddhaṃ          āhutīnaṃ paṭiggahaṃ
           rathiyaṃ paṭipajjantaṃ            cāraphalamadāsahaṃ.
           Ekanavute ito 3- kappe    yaṃ phalaṃ adadiṃ tadā
           duggatiṃ nābhijānāmi          phaladānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Chaḷabhiñño pana hutvā maggasukhena phalasukhena vītināmento ekadivasaṃ padhāna-
pariggāhakena therena tasmiṃ araññāyatane bhikkhū uddissa vuttaṃ padhānānuyogaṃ
pariggaṇhanto:-
@Footnote: 1 Sī.,i. vāraphalaṃ, Ma. pāraphala..., cha.Ma. pādaphalaṃ
@2 khu.apa. 33/95/146 cāraphaliyattherāpadāna (syā)    3 cha.Ma. ekanavutito
           [205] "kassindriyāni samathaṃ gatāni
                  assā yathā sārathinā sudantā
                  pahīnamānassa anāsavassa
                  devāpi kassa 1- pihayanti tādino.
           [206]  Mayhindriyāni samathaṃ gatāni
                  assā yathā sārathinā sudantā
                  pahīnamānassa anāsavassa
                  devāpi mayhaṃ pihayanti tādino"ti
gāthādvayaṃ abhāsi.
      Tassattho:- imasmiṃ araññāyatane vasantesu bhikkhūsu kassa bhikkhuno therassa
vā navassa vā majjhimassa vā chekena sārathinā sudantā assā viya manacchaṭṭhānāni
indriyāni samathaṃ dantabhāvaṃ nibbisevanabhāvaṃ gatāni. Kassa navavidhampi mānaṃ 2- pahāya
ṭhitattā pahīnamānassa catunnampi āsavānaṃ abhāvena anāsavassa iṭṭhādīsu tādi-
lakkhaṇappattiyā tādino devāpi pihayanti manussāpi sammāpaṭipattidassanādinā
ca 3- ādarena patthentīti.
      Tattha ca gāthāyaṃ purimaḍḍhena 4- anāgāmimaggādhigamo puṭṭho, anāgāminopi
hi indriyāni pahīnakāmarāgabyāpādatāya samathaṃ nibbisevanataṃ gatāni honti.
Itarena arahattamaggapaṭilābho, arahā hi "pahīnamāno anāsavo tādī"ti ca vuccati.
      Athāyasmā brahmāli padhānapariggāhakena vuttaṃ "kassindriyānī"ti gāthaṃ
paccanubhāsi. 5- Tadatthaṃ attūpanāyikavasena vissajjento "mayhindriyānī"tiādikāya
@Footnote: 1 pāli. tassa     2 Ma. kassa mānañca viddhaṃsiyamānaṃ    3 i. dassanādīnañca,
@  Ma. dassanāni ca  4 i.,Ma. purimapadena            5 Sī.,i. paccudābhāsi
Dutiyagāthāya aññaṃ byākāsi, tattha mayhindriyānīti mama cakkhādīni indriyāni.
Sesaṃ vuttanayameva.
                   Brahmālittheragāthāvaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 32 page 504-506. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=11272              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=11272              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=300              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5994              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6123              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6123              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]