ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   293. 6. Khitakattheragāthāvaṇṇanā 2-
      kassa selūpamaṃ cittanti āyasmato khitakattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto
vipassissa bhagavato kāle bandhumatīnagare ārāmagopako hutvā jīvanto ekadivasaṃ
bhagavantaṃ ākāsena gacchantaṃ disvā pasannamānaso nāḷikeraphalaṃ dātukāmo ahosi.
Satthā taṃ anuggaṇhanto ākāseyeva ṭhatvā paṭiggaṇhi. So taṃ datvā uḷāraṃ
pītisomanassaṃ paṭisaṃvedi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ
buddhuppāde kosalaraṭṭhe brāhmaṇakule nibbattitvā khitakoti laddhanāmo
viññutaṃ patto satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ
gahetvā araññe viharanto ghaṭento vāyamanto 3- arahattaṃ pāpuṇi. Tena vuttaṃ
apadāne 4- :-
          "nagare bandhumatiyā          ārāmiko ahaṃ tadā
           asdasaṃ virajaṃ buddhaṃ          gacchantaṃ anilañjase.
           Nālikeraphalaṃ gayha          buddhaseṭṭhassadāsahaṃ
           ākāse ṭhitako santo      paṭiggaṇhi mahāyaso.
@Footnote: 1 Sī. dhammatā ca mamesā  2 cha.Ma. nitakatthera... evamuparipi  3 cha.Ma. ayaṃ pāṭho
@  na dissati       4 khu.apa. 33/100/150 nālikeraphaladāyakattherāpadāna (syā)
           Vittisañjanano 1- mayhaṃ      diṭṭhadhammasukhāvaho
           phalaṃ buddhassa datvāna        vippasannena cetasā.
           Adhigacchiṃ tadā pītiṃ          vipulañca sukhuttamaṃ 2-
           uppajjateva ratanaṃ          nibbattassa tahiṃ tahiṃ. 3-
           Ekanavutito kappe         yaṃ phalaṃ adadiṃ tadā
           duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
           Dibbacakkhu visuddhaṃ me        samādhikusalo ahaṃ
           abhiññāpāramippatto        phaladānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā there phalasukhena nibbānasukhena viharante padhānapariggāhako 4-
thero taṃ araññāyatanaṃ gantvā tattha vasantānaṃ bhikkhūnaṃ pariggaṇhanatthaṃ:-
    [191] 5- "kassa selūpamaṃ cittaṃ      ṭhitaṃ nānupakampati
          virattaṃ rajanīyesu            kuppanīye na kuppati.
          Yassevaṃ bhāsitaṃ cittaṃ         kuto taṃ dukkhamessatī"ti
paṭhamaṃ gāthamāha. 5-
      Tattha kassa selūpamaṃ cittaṃ, ṭhitaṃ nānupakampatīti imasmiṃ araññāyatane vasantesu
kassa bhikkhuno cittaṃ aggaphalādhigamena 6- ekaghanasilāmayapabbatūpamaṃ sabbesaṃ iñjanānaṃ
7- abhāvato vasībhāvappattiyā ca ṭhitaṃ sabbehipi lokadhammehi nānukampati na vedhati.
Idānissa akampanākāraṃ saddhiṃ kāraṇena dassetuṃ "virattan"tiādi vuttaṃ. Tattha
virattaṃ rajanīyesūti virāgasaṅkhātena ariyamaggena rajanīyesu rāguppattihetubhūtesu
tebhūmikadhammesu virattaṃ, tattha sabbaso samucchinnarāganti attho. Kuppanīyeti
@Footnote: 1 pāli. pītisañjanano     2 Sī. sukhamuttamaṃ     3 Sī. nibbattissati tahiṃ tahiṃ
@4 Ma......paṭiggahako    5-5 cha.Ma. "kassa selūpaman"tiādinā paṭhamaṃ gāthamāha
@6 Sī. maggaphalādhigamena    7 Sī. sabbāsaṃ icchānaṃ
Paṭighaṭṭhānīye, sabbasmimpi āghātavatthusmiṃ. Na kuppatīti na dussati  na vikāraṃ
āpajjati. Yassevaṃ bhāvitaṃ cittanti yassa ariyapuggalassa cittaṃ mano evaṃ vutta-
nayena tādibhāvena 1- bhāvitaṃ. Kuto taṃ dukkhamessatīti taṃ puggalaṃ 2- kuto sattato
saṅkhārato vā dukkhaṃ upagamissati, na tādisassa dukkhaṃ atthīti attho.
      [192] Evaṃ aniyamavasena pucchitamatthaṃ khitakatthero attūpanāyikaṃ katvā
vissajjento "mama selūpamaṃ cittan"tiādinā dutiyagāthāya aññaṃ byākāsi. Taṃ
vuttatthameva.
                     Khitakattheragāthāvaṇṇanā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 32 page 485-487. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=10860              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=10860              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=293              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5931              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6070              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6070              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]