ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page481.

291. 4. Isidinnattheragāthāvaṇṇanā diṭṭhā mayāti āyasmato isidinnattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto bījaniṃ gahetvā bodhiyā pūjaṃ akāsi. So tena puññakammena 1- devamanussesu saṃsaranto imasmiṃ buddhuppāde sunāparantajanapade seṭṭhikule nibbattitvā isidinnoti laddhanāmo vayappatto satthu candanamālāpaṭiggahaṇe 2- pāṭihāriyaṃ disvā pasannamānaso satthāraṃ upasaṅkamitvā dhammaṃ sutvā sotāpanno hutvā agāraṃ ajjhāvasati. Tassa hitānukampinī devatā taṃ codentī:- [187] "diṭṭhā mayā dhammadharā upāsakā kāmā aniccā iti bhāsamānā sārattarattā maṇikuṇḍalesu puttesu dāresu ca te apekkhā. [188] Addhā na jānanti yatodha dhammaṃ 3- kāmā aniccā iti cāpi āhu rāgañca tesaṃ na balatthi chettuṃ tasmā sitā puttadāraṃ dhanañcā"ti gāthādvayamabhāsi. 4- Tattha diṭṭhā mayā dhammadharā upāsakā, kāmā aniccā iti bhāsamānāti idhekacce pariyattidhammadharā upāsakā mayā diṭṭhā, pariyattidhammadharattāeva "kāmā @Footnote: 1 i. puññena 2 cha.Ma. candanamāḷa.., i. candanamāla... @3 Sī. yathāva dhammaṃ 4 Sī.,Ma.....māha

--------------------------------------------------------------------------------------------- page482.

Nāmete aniccā dukkhā vipariṇāmadhammā"ti kāmesu ādīnavapaṭisaṃyuttaṃ dhammaṃ bhāsamānā, sayaṃ pana sārattarattā maṇikuṇḍalesu, puttesu dāresu ca te apekkhāti sārattā hutvā bahularāgarattā 1- maṇīsu kuṇḍalesu ca, maṇicitesu vā kuṇḍalesu, puttesu puttadhītāsu dāresu ca adhigatasnehā, aññaṃ bhaṇantā 2- aññaṃ karontā diṭṭhā mayāti attho. Yatoti yasmā te upāsakā sārattarattā maṇikuṇḍalesu puttesu dāresu ca apekkhavanto, tasmā idha imasmiṃ buddhasāsane dhammaṃ 3- yāthāvato addhā ekaṃsena na jānanti. Evaṃ bhūtā ca "kāmā aniccā"iti cāpi āhu ahosi, sattapakati vicittasabhāvāti 4- adhippāyo. Rāgañca tesaṃ na balatthi chettunti tesaṃ upāsakānaṃ yasmā rāgaṃ chettuṃ samucchindituṃ tādisaṃ ñāṇabalaṃ natthi, tasmā tena kāraṇena sitā taṇhāvasena nissitā puttadāraṃ dhanañca allīnā na vissajjentīti sabbametaṃ devatā taṃyeva upāsakaṃ uddissa aññāpadesena kathesi. Taṃ sutvā upāsako saṃvegajāto pabbajitvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 5- :- "vipassino bhagavato bodhiyā pādaputtame 6- sumano bījaniṃ gayha abījiṃ 7- bodhimuttamaṃ. Ekanavute ito 8- kappe abījiṃ bodhimuttamaṃ duggatiṃ nābhijānāmi bījanāya idaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā aññaṃ byākaronto imāeva gāthā abhāsīti. Isidinnattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma. bahala.... 2 Ma. gaṇhantā 3 Sī. yathādhammaṃ 4 Ma. sattā pakativicittasabhāvā @6 khu.apa. 33/64/92 sumanavījaniyattherāpadāna (syā) 6 Sī. pādamuttame @7 Sī. apūjiṃ 8 cha.Ma. ekanavutito


             The Pali Atthakatha in Roman Book 32 page 481-482. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=10766&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=10766&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=291              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5917              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6053              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6053              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]