ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   290. 3. Upavāṇattheragāthāvaṇṇanā
      arahaṃ sugatoti āyasmato upavāṇattherassa gāthā. Kā uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle daliddakule nibbattitvā viññutaṃ patto
bhagavati parinibbute tassa dhātuṃ gahetvā manussadevanāgagaruḷakumbhaṇḍayakkhagandhabbehi
sattaratanamaye sattayojanike thūpe kate tattha sudhotaṃ attano uttarāsaṅgaṃ veḷagge
ābandhitvā dhajaṃ katvā pūjaṃ akāsi. Taṃ gahetvā abhisammatako nāma yakkhasenāpati
devehi cetiyapūjārakkhaṇatthaṃ 4- ṭhapito adissamānakāyo ākāse dhārento cetiyaṃ
tikkhattuṃ padakkhiṇaṃ akāsi. So taṃ disvā bhiyyoso mattāya pasannamānaso ahosi.
So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ
brāhmaṇakule nibbattitvā upavāṇoti laddhanāmo vayappatto jetavanapaṭiggahaṇe
buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto arahattaṃ
@Footnote: 1 Sī.,i. puna     2 Sī. attabhāvasaṅkhātassa gehassa
@3 Sī....dhammaṃ   4 Sī.,i. cetiye pūjārakkhaṇatthaṃ
Patvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne 1- :-
          "padumuttaro nāma jino         sabbadhammāna pāragū
           jalitvā aggikkhandhova         sambuddho parinibbuto.
           Mahājanā samāgamma           pūjayitvā tathāgataṃ
           citaṃ katvāna sukataṃ 2-         sarīraṃ abhiropayuṃ.
           Sarīrakiccaṃ katvāna            dhātuṃ tattha samānayuṃ
           sadevamanussā sabbe          buddhathūpaṃ akaṃsu te.
           Paṭhamā kañcanamayā            dutiyāpi maṇīmayā
           tatiyā rūpiyamayā             catutthā 3- phalikāmayā.
           Tattha pañcami yā bhūmi 4-       lohitaṅkamayā ahu
           chaṭṭhā masāragallassa          sabbaratanamayūpari.
           Jaṅghā maṇimayā āsi          vedikā ratanāmayā
           sabbasoṇṇamayo thūpo          uddhaṃ yojanamuggato.
           Devā tattha samāgantvā       ekato mantayuṃ tadā
           mayampi thūpaṃ karissāma 5-       lokanāthassa tādino.
           Dhātu āveṇikā natthi         sarīraṃ ekapiṇḍitaṃ
           imamhi buddhathūpamhi            karissāma 5- kañcukaṃ mayaṃ.
           Devā sattaratanehi 6-        aññaṃ vaḍḍhesu yojanaṃ
           thūpo dviyojanubbedho         timiraṃ byapahanti so. 7-
           Nāgā tattha samāgantvā       ekato mantayuṃ tadā
           manussā ceva devā ca        buddhathūpaṃ akaṃsu te.
           Mā no pamattā assumhā 8-   appamattā sadevakā
@Footnote: 1 khu.apa. 32/52/100 upavāṇattherāpadāna   2 cha.Ma. sugataṃ   3 cha.Ma. catutthī
@4 Sī.,Ma. tattha pañcamikā ceti, cha.Ma. tattha pañcamikā ceva  5 cha.Ma. kassāma
@6 cha.Ma. devā sattahi ratnehi  7 pāli. yo  8 cha.Ma. assumha. evamuparipi
           Mayampi thūpaṃ karissāma        lokanāthassa tādino.
           Indanīlaṃ mahānīlaṃ           atho jotirasaṃ maṇiṃ
           ekato sannipātetvā      buddhathūpaṃ achādayuṃ.
           Sabbaṃ maṇimayaṃ āsi          tāvatā 1- buddhacetiyaṃ
           tiyojanasamubbedhaṃ           ālokakaraṇaṃ tadā.
           Garuḷā ca samāgantvā       ekato mantayuṃ tadā
           manussā devanāgā ca       buddhathūpaṃ 2- akaṃsu te.
           Mā no pamattā assumhā    appamattā sadevakā
           mayampi thūpaṃ karissāma        lokanāthassa tādino.
           Sabbaṃ maṇimayaṃ thūpaṃ           akaruṃ tāva 3- kañcukaṃ
           yojanaṃ tepi vaḍḍhesuṃ        āyataṃ buddhacetiyaṃ.
           Catuyojanamubbedho          buddhathūpo virocati
           obhāseti disā sabbā      sataraṃsīva uggato.
           Kumbhaṇḍā ca samāgantvā     ekato mantayuṃ tadā
           manussā ceva devā ca      nāgā ca garuḷā tathā.
           Paccekaṃ buddhaseṭṭhassa       akaṃsu thūpamuttamaṃ
           mā no pamattā assumhā    appamattā sadevakā.
           Mayampi thūpaṃ karissāma        lokanāthassa tādino
           ratanehi chādayissāma 4-     āyataṃ buddhacetiyaṃ.
           Yojanaṃ tepi vaḍḍhesuṃ        āyataṃ buddhacetiyaṃ
           pañcayojanamubbedho         thūpo obhāsatī 5- tadā.
           Yakkhā tattha samāgantvā     ekato mantayuṃ tadā
           manujā devatā nāgā 6-    garuḷā ca kumbhaṇḍakā.
@Footnote: 1 cha.Ma. yāvatā     2 cha.Ma. buddhapūjaṃ    3 cha.Ma. te ca   4 cha.Ma. chādessāma
@5 cha.Ma. obhāsate   6 cha.Ma. manussā devanāgā ca
           Paccekaṃ buddhaseṭṭhassa       akaṃsu thūpamuttamaṃ
           mā no pamattā assumhā    appamattā sadevakā.
           Mayampi thūpaṃ karissāma        lokanāthassa tādino
           phalikā chādayissāma         āyataṃ buddhacetiyaṃ.
           Yojanaṃ tepi vaḍḍhesuṃ        āyataṃ buddhacetiyaṃ
           chayojanikamubbedho          thūpo obhāsatī tadā.
           Gandhabbā ca samāgantvā     ekato mantayuṃ tadā
           manujā devatā nāgā       kumbhaṇḍā garuḷā tathā. 1-
           Sabbekaṃsu 2- buddhathūpaṃ       mayamettha akārakā
           mayampi thūpaṃ karissāma        lokanāthassa tādino.
           Vediyo satta katvāna       dhajaṃ chattaṃ akaṃsu te
           sabbasoṇṇamayaṃ thūpaṃ          gandhabbā kārayuṃ tadā.
           Sattayojanamubbedho         thūpo obhāsatī tadā
           rattindivā na ñāyanti       āloko hoti sabbadā.
           Abhibhonti na tassābhā       candasūrā satārakā
           samantā yojanasate         padīpopi na pajjali.
           Tena kālena ye keci      thūpaṃ pūjenti mānusā
           na te thūpaṃ āruhanti        ambare ukkhipanti te.
           Devehi ṭhapito yakkho       abhisammatanāmako
           dhajaṃ vā pupphadāmaṃ vā       abhiropeti uttariṃ.
           Na te passanti taṃ yakkhaṃ      dāmaṃ passanti gacchato
           evaṃ passitvā gacchanti 3-   sabbe gacchanti suggatiṃ.
           Viruddhā ye pāvacane       pasannā ye ca sāsane
@Footnote: 1 Sī. kambhaṇḍā ca yakkhā tathā  2 ka. sabbe katā, cha.Ma. sabbe akaṃsu  3 cha.Ma. gacchantā
           Pāṭihīraṃ daṭṭhukāmā         thūpaṃ pūjenti mānusā.
           Nagare haṃsavatiyā           ahosiṃ bhatako tadā
           āmoditaṃ janaṃ disvā        evaṃ cintesahaṃ tadā.
           Oḷāro bhagavā eso 1-   yassa dhātughare disaṃ
           imā ca janatā tuṭṭhā       kāraṃ kubbaṃ na tappare.
           Ahampi kāraṃ karissāmi       lokanāthassa tādino
           tassa dhammesu dāyādo      bhavissāmi anāgate.
           Sudhotaṃ rajakenāhaṃ          uttareyyaṃ paṭaṃ mama
           veḷagge ālaggetvāna     dhajaṃ ukkhipimambare.
           Abhisammatako gayha          ambare hāsi me dhajaṃ
           vāteritaṃ dhajaṃ disvā        bhiyyo hāsaṃ janesahaṃ.
           Tattha cittaṃ pasādetvā      samaṇaṃ upasaṅkamiṃ
           taṃ bhikkhuṃ abhivādetvā       vipākaṃ pucchahaṃ dhaje.
           So me kathesi ānanda 2-   pītisañjananaṃ mama
           tassa dhajassa vipākaṃ         anubhossasi sabbadā.
           Hatthī assā rathā pattī      senā ca caturaṅginī
           parivāressanti taṃ niccaṃ      dhajadānassidaṃ phalaṃ.
           Saṭṭhī tūriyasahassāni         bheriyo samalaṅkatā
           parivāressanti taṃ niccaṃ      dhajadānassidaṃ phalaṃ.
           Chaḷasīti sahassāni           nāriyo samalaṅkatā
           vicittavatthābharaṇā          āmuttamaṇikuṇḍalā.
           Aḷārapamhā hasulā         susaññā 3- tanumajjhimā
           parivāressanti taṃ niccaṃ      dhajadānassidaṃ phalaṃ.
@Footnote: 1 cha.Ma. uḷāro bhagavā neso     2 cha.Ma. ānandī   3 Sī. sutthanā
           Tiṃsakappasahassāni           devaloke ramissasi
           asītikkhattuṃ devindo        devarajjaṃ karissasi.
           Sahassakkhattuṃ rājāpi 1-     cakkavattī bhavissati
           padesarajjaṃ vipulaṃ           gaṇanāto asaṅkhiyaṃ.
           Kappasatasahassamhi           okkākakulasambhavo
           gotamo nāmena gottena    satthā loke bhavissati.
           Devalokā cavitvāna        sukkamūlena codito
           puññakammena saññutto       brahmabandhu bhavissasi.
           Asītikoṭiṃ chaḍḍetvā        dāse kammakare bahū
           gotamassa bhagavato          sāsane pabbajissasi.
           Ārādhayitvā sambuddhaṃ       gotamaṃ sakyapuṅgavaṃ
           upavāṇoti nāmena         hessasi satthu sāvako.
           Satasahasse kataṃ kammaṃ        phalaṃ dassesi me idha
           sumutto saravegova         kilese jhāpayiṃ 2- mama.
           Cakkavattissa santassa        cātuddīpissarassa me
           tīṇi yojanāni samantā       ussīyanti dhajā sadā.
           Satasahasse ito 3- kappe   yaṃ kammamakariṃ tadā
           duggatiṃ nābhijānāmi         dhajadānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Athāyasmā upavāṇo bhagavato upaṭṭhāko ahosi. Tena ca samayena bhagavato
vātābādho uppajji. Therassa ca gihisahāyo devahito nāma brāhmaṇo sāvatthiyaṃ
paṭivasati. So theraṃ catūhi paccayehi pavedesi. 4- Athāyasmā upavāṇo nivāsetvā
@Footnote: 1 cha.Ma. rājā ca   2 Sī. kilesā jhāpitā    3 cha.Ma. satasahassito   4 Sī., i. pavāresi
Pattacīvaramādāya tassa brāhmaṇassa nivesanaṃ upagacchi. Brāhmaṇo "kenaci aññena
payojanena thero āgato"ti ñatvā "vadeyyātha 1- bhante kenattho"ti āha. Thero
tassa brāhmaṇassa payojanaṃ ācikkhanto:-
    [185] "arahaṃ sugato loke         vātehābādhiko 2- muni
           sace uṇhodakaṃ atthi        munino dehi brāhmaṇa.
    [186]  Pūjito pūjaneyyānaṃ 3-      sakkareyyāna sakkato
           apacito apacineyyānaṃ 4-    tassa icchāmi hātave"ti
gāthādvayaṃ abhāsi.
      Tassattho:- yo imasmiṃ loke pūjaneyyānaṃ pūjetabbehi sakkādīhi devehi
mahābrahmādīhi ca brahmehi pūjito, sakkareyyānaṃ sakkātabbehi bimbisāra-
kosalarājādīhi sakkato, apacineyyānaṃ apacāyitabbehi mahesīhi khīṇāsavehi apacito,
kilesehi ārakattādinā arahaṃ, sobhaṇagamanādinā sugato sabbaññū muni mayhaṃ
satthā devadevo sakkānaṃ atisakko brahmānaṃ atibrahmā, so dāni vātehi
vātahetu vātakkhobhanimittaṃ ābādhiko jāto. Sace brāhmaṇa uṇhodakaṃ atthi,
tassa vātābādhavūpasamanatthaṃ taṃ hātave upanetuṃ 5- icchāmīti. Taṃ sutvā
brāhmaṇo uṇhodakaṃ tadanurūpaṃ vātārahañca bhesajjaṃ bhagavato upanāmesi. Tena
ca satthu rogo vūpasami. Tassa bhagavā anumodanaṃ akāsīti.
                    Upavāṇattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 i. vedeyyātha      2 pāli. vātehābādhito               3 Sī. pūjanīyānaṃ
@4 Sī. apacanīyānaṃ, i., Ma. apaceyyānaṃ, cha.Ma. apacitopaceyyānaṃ    5 Ma. apanetuṃ



             The Pali Atthakatha in Roman Book 32 page 474-480. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=10611              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=10611              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=290              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5908              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6048              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6048              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]