ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  287. 10. Kaṇhadinnattheragāthāvaṇṇanā
      upāsitā sappurisāti āyasmato kaṇhadinnattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
ito catunavute kappe kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ sobhitaṃ
nāma paccekabuddhaṃ disvā pasannacitto punnāgapupphehi pūjaṃ akāsi. So tena
@Footnote: 1 Ma. devaputtamāraṃ vijetvā  2 Sī. ovādānusāsanīpaṭikaraṇā  3 Sī.,i. paricito
Puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇakule
nibbattitvā kaṇhadinnoti laddhanāmo vayappatto upanissayasampattiyā codiyamāno
dhammasenāpatiṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ
vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1- :-
         "sobhito nāma sambuddho        cittakūṭe vasī tadā
           gahetvā giripunnāgaṃ          sayambhuṃ abhipūjayiṃ.
           Catunnavutito kappe           yaṃ buddhamabhipūjayiṃ 2-
           duggatiṃ nābhijānāmi           buddhapūjāyidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.    kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā aññaṃ byākaronto:-
   [179] "upāsitā sappurisā           sutā dhammā abhiṇhaso
           sutvāna paṭipajjissaṃ           añjasaṃ amatogadhaṃ.
   [180]   Bhavarāgahatassa me sato        bhavarāgo puna me vijjati
           na cāhu na ca me bhavissati      na ca me etarahi vijjatī"ti
gāthādvayaṃ abhāsi.
      Tattha upāsitāti paricaritā paṭipattipayirupāsanāya payirupāsitā. 3- Sappurisāti
santehi sīlādiguṇehi samannāgatā purisā, ariyapuggalā sāriputtattherādayo.
Etena purimacakkadvayasampattimattano dasseti. Na hi paṭirūpadesavāsena 4- vinā
sappurisūpanissayo sambhavati. Sutā dhammāti saccapaṭiccasamuppādādipaṭisaṃyuttadhammā
sotadvārānusārena upadhāritā. Etena attano bāhusaccaṃ dassento
pacchimacakkadvayasampattiṃ dasseti.
@Footnote: 1 khu.apa. 33/67/94 giripunnāgiyattherāpadāna (syā)   2 Sī. yaṃ pupphamabhipūjayiṃ,
@ pāli. sambuddhamabhipūjayiṃ  3 Sī. payurūpāsanāya payurūpāsitā  4 cha.Ma. patirūpadesavāsena
Abhiṇhasoti bahuso na kālena kālaṃ. 1- Idañca padaṃ "upāsitā sappurisā"ti etthāpi
yojetabbaṃ. Sutvāna paṭipajjissaṃ, añjasaṃ amatogadhanti te dhamme sutvā tattha vutta-
rūpārūpadhamme salakkhaṇādito pariggahetvā anukkamena vipassanaṃ vaḍḍhetvā amatogadhaṃ
nibbānapatiṭṭhaṃ taṃsampāpakaṃ 2- añjasaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ paṭipajjiṃ pāpuṇiṃ.
      Bhavarāgahatassa me satoti bhavarāgena bhavataṇhāya anādimati saṃsāre hatassa
upaddutassa mama sato samānassa, aggamaggena vā hatabhavarāgassa. Bhavarāgo puna
me na vijjatīti tatoeva puna idāni bhavarāgo me natthi. Na cāhu na me
bhavissati, na ca me etarahi vijjatīti yadipi pubbe puthujjanakāle sekkhakāle
ca me bhavarāgo ahosi, aggamaggappattito pana paṭṭhāya na cāhu na ca ahosi,
āyatimpi na me bhavissati, etarahi adhunāpi na ca me vijjati na ca upalabbhati,
pahīnoti 3- attho. Bhavarāgavacaneneva cettha tadekaṭṭhatāya mānādīnampi abhāvo
vuttoti 4- sabbaso parikkhīṇabhavasaṃyojanataṃ dasseti.
                   Kaṇhadinnattheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                       tatiyavaggavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 Ma. kālena kālaṃ          2 Ma. nibbānapatiṭṭhitasampāpakaṃ
@3 i., Ma. pahīnattā         4 poṭṭhakesu vutto hotīti pāṭho dissati



             The Pali Atthakatha in Roman Book 32 page 467-469. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=10463              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=10463              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=287              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5875              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6023              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6023              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]