ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  140. 3. Kaṅkhārevatattheragāthāvaṇṇanā
      paññaṃ imaṃ passāti āyasmato kaṅkhārevatassa gāthā. Kā uppatti?
      ayampi thero padumuttarabhagavato kāle haṃsavatīnagare brāhmaṇamahāsālakule
nibbattito. Ekadivasaṃ buddhānaṃ dhammadesanākāle heṭṭhā vuttanayena mahājanena saddhiṃ
vihāraṃ gantvā parisapariyante ṭhito dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ jhānābhiratānaṃ
aggaṭṭhāne ṭhapentaṃ disvā "mayāpi anāgate evarūpena bhavituṃ vaṭṭatī"ti
cintetvā desanāvasāne satthāraṃ nimantetvā heṭṭhā vuttanayena mahāsakkāraṃ
katvā bhagavantaṃ āha "bhante ahaṃ iminā adhikārakammena aññaṃ sampattiṃ na patthemi,
yathā pana so bhikkhu tumhehi ito sattamadivasamatthake jhāyīnaṃ aggaṭṭhāne ṭhapito,
evaṃ ahampi anāgate ekassa buddhassa sāsane jhāyīnaṃ aggo bhaveyyan"ti patthanamakāsi.
Satthā anāgataṃ oloketvā nipphajjanabhāvaṃ disvā "anāgate kappasata-
sahassāvasāne gotamo nāma buddho uppajjissati, tassa sāsane tvaṃ jhāyīnaṃ aggo
bhavissasī"ti byākaritvā pakkāmi.
      So yāvajīvaṃ kalyāṇakammaṃ katvā kappasatasahassaṃ devamanussesu saṃsaritvā
amhākaṃ bhagavato kāle sāvatthinagare mahābhogakule nibbatto pacchābhattaṃ
dhammassavanatthaṃ gacchantena mahājanena saddhiṃ vihāraṃ gantvā parisapariyante
ṭhito dasabalassa dhammakathaṃ sutvā paṭiladdhasaddho pabbajitvā upasampadaṃ labhitvā
kammaṭṭhānaṃ kathāpetvā jhānaparikammaṃ karonto jhānalābhī hutvā jhānaṃ 1- pādakaṃ
katvā arahattaṃ pāpuṇi. So yebhuyyena dasabalena samāpajjitabbasamāpattiṃ
samāpajjanto ahorattaṃ jhānesu ciṇṇavasī ahosi. Atha naṃ satthā "etadaggaṃ
@Footnote: 1 Sī. jhānameva
Bhikkhave mama sāvakānaṃ bhikkhūnaṃ jhāyīnaṃ yadidaṃ kaṅkhārevato"ti 1- jhāyīnaṃ aggaṭṭhāne
ṭhapesi. Vuttampi cetaṃ apadāne:- 2-
          "padumuttaro nāma jino         sabbadhammesu cakkhumā
           ito satasahassamhi            kappe uppajji nāyako.
           Sīhahanu brahmagiro 3-         haṃsadundubhinissano 4-
           nāgavikkantagamano            candasūrādhikappabho.
           Mahāmati mahāvīro            mahājhāyī mahābalo
           mahākāruṇiko nātho          mahātamaviddhaṃsano. 5-
           Sa kadāci tilokaggo          veneyyaṃ vinayaṃ 6- bahuṃ
           dhammaṃ desesi sambuddho        sattāsayavidū muni.
           Jhāyiṃ jhānarataṃ vīraṃ            upasantaṃ anāvilaṃ
           vaṇṇayanto parisatiṃ            tosesi janataṃ jino.
           Tadāhaṃ haṃsavatiyaṃ              brāhmaṇo vedapāragū
           dhammaṃ sutvāna mudito          taṃ ṭhānamabhipatthayiṃ.
           Tadā jino viyākāsi          saṃghamajjhe vināyako
           mudito hohi tvaṃ brahme       lacchase taṃ manorathaṃ.
           Satasahassito kappe           okkākakulasambhavo
           gotamo nāma gottena        satthā loke bhavissati.
           Tassa dhammesu dāyādo        oraso dhammanimmito
           revato nāma nāmena         hessati satthu sāvako.
           Tena kammena sukatena         cetanāpaṇidhīhi ca
           jahitvā mānusaṃ dehaṃ          tāvatiṃsamagacchahaṃ.
@Footnote: 1 aṅ.ekaka. 20/204/24 etadaggavagga: dutiyavagga   2 khu.apa. 33/132/222 (syā)
@3 Sī. brahmasaro   4 Sī....bhinissaro   5. Sī. mahātamavinodano, cha.Ma. mahātamapanūdano
@6 Sī. veneyyavinaye, Ma. vinaye piṭake vinayaṃ piṭakaṃ
           Pacchime ca bhave dāni         jātohaṃ koliye pure
           khattiye kulasampanne          iddhe phīte mahaddhane.
           Yadā kapilavatthusmiṃ            buddho dhammamadesayi
           tadā pasanno sugate          pabbajiṃ anagāriyaṃ.
           Kaṅkhā me bahulā 1- āsi     kappākappe tahiṃ tahiṃ
           sabbaṃ taṃ vinayī buddho          desetvā dhammamuttamaṃ.
           Tatohaṃ tiṇṇasaṃsāro           tadā jhānasukhe rato
           viharāmi tadā buddho          maṃ disvā etadabravi.
                  Yā kāci kaṅkhā idha vā huraṃ vā
                  savediyā 2- vā paravediyā vā
                  ye jhāyino tā pajahanti sabbā
                  ātāpino brahmacariyaṃ carantā.
           Satasahasse kataṃ kammaṃ          phalaṃ dassesi me idha
           sumutto saravegova           kilese jhāpayiṃ mama.
           Tato jhānarataṃ disvā          buddho lokantagū muni
           jhāyīnaṃ bhikkhūnaṃ aggo          paññāpesi mahāmati.
           Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
           nāgova bandhanaṃ chetvā        viharāmi anāsavo.
           Svāgataṃ vata me āsi         mama buddhassa santike
           tisso vijjā anuppattā       kataṃ buddhassa sāsanaṃ.
           Paṭisambhidā catasso           vimokkhāpi ca aṭṭhime
           chaḷabhiññā sacchikatā           kataṃ buddhassa sāsanan"ti. 3-
@Footnote: 1 Sī. bahuso     2 apadānapāli. sakavediyā   3 Ma. buddhānusāsananti
      Tathā katakicco panāyaṃ mahāthero pubbe dīgharattaṃ attano kaṅkhāpakatacittataṃ
idāni sabbaso vigatakaṅkhatañca paccavekkhitvā "aho nūna mayhaṃ satthuno desanā-
nubhāvo, tenetarahi evaṃ vigatakaṅkho ajjhattaṃ vūpasantacitto jāto"ti sañjāta-
bahumāno bhagavato paññaṃ pasaṃsanto:-
            1- "paññaṃ imaṃ passa tathāgatānaṃ
                aggi yathā pajjalito nisīthe 2-
                ālokadā cakkhudadā bhavanti
                ye āgatānaṃ vinayanti kaṅkhan"ti
imaṃ gāthamāha. 1-
      [3] Tattha paññanti pakārehi 3- jānāti, pakārehi ñāpetīti ca paññā.
Veneyyānaṃ āsayānusayacariyādhimuttiādippakāre dhammānaṃ kusalādike khandhādike ca
desetabbappakāre jānāti, yathāsabhāvato paṭivijjhati, tehi ca pakārehi ñāpetīti
attho. Satthu desanāñāṇañhi idhādhippetaṃ, tenāha "iman"ti. Taṃ hi attani
siddhena desanābalena nayaggāhato paccakkhaṃ viya upaṭṭhitaṃ gahetvā "iman"ti vuttaṃ.
Yadaggena vā satthu desanāñāṇaṃ sāvakehi nayato gayhati, tadaggena attano
visaye paṭivedhañāṇampi nayato gayhateva. Tenāha āyasmā dhammasenāpati "apica me
bhante dhammanvayo vidito"ti. 4- Passāti vimhayappatto aniyamato ālapati attanoyeva
vā 5- cittaṃ, yathāha bhagavā udānento "lokamimaṃ passa 6- puthū avijjāya paretā
bhūtā bhūtaratā vā 7- aparimuttā"ti. 8- Tathāgatānanti tathā āgamanādiatthena 9-
tathāgatānaṃ. Tathā āgatoti hi tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ
@Footnote: 1-1 cha.Ma. "paññaṃ imaṃ passā"ti imaṃ gāthamāha    2 ka.,i. nisīve, nissivetipi
@3 cha.Ma. pakāre    4 dī.mahā. 10/146/75 mahāparinibbānasutta,
@  dī.pāṭi. 11/143/86 sampasādanīyasutta   5 Sī. vā-saddo na dissati   6 Ma. passatha
@7 ka. paretaṃ bhūtaṃ bhūtarataṃ bhavā  8 khu.udāna. 25/30/137 lokasutta   9 Sī....atthehi
Āgatoti tathāgato, tathadhamme yāthāvato 1- abhisambuddhoti tathāgato, tathadassitāya
tathāgato, tathāvāditāya 2- tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena
tathāgatoti evaṃ aṭṭhahi kāraṇehi bhagavā tathāgato. Tathāya āgatoti tathāgato, tathāya
gatoti tathāgato, tathalakkhaṇaṃ gatoti tathāgato, tathāni āgatoti tathāgato, tathāvidhoti
tathāgato, tathā pavattitoti tathāgato, tathehi āgatoti tathāgato, tathā gatabhāvena
tathāgatoti evampi aṭṭhahi kāraṇehi bhagavā tathāgatoti ayamettha saṅkhePo. Vitthāro pana
paramatthadīpaniyā udānaṭṭhakathāya 3- itivuttakaṭṭhakathāya 4- ca vuttanayeneva veditabbo.
      Idāni tassā paññāya asādhāraṇavisesaṃ dassetuṃ "aggi yathā"tiādi vuttaṃ.
Yathā aggīti upamāvacanaṃ. Yathāti tassa upamābhāvadassanaṃ. Pajjalitoti upameyyena
sambandhadassanaṃ. Nisītheti kiccakaraṇakāladassanaṃ. Ayaṃ hettha attho:- yathā nāma
nisīthe rattiyaṃ caturaṅgasamannāgate andhakāre vattamāne unnate ṭhāne pajjalito
aggi tasmiṃ padese tamakataṃ 5- vidhamantaṃ tiṭṭhati, evameva tathāgatānaṃ imaṃ desanā-
ñāṇasaṅkhātaṃ sabbaso veneyyānaṃ 6- saṃsayatamaṃ vidhamantaṃ paññaṃ passāti. Yato
desanāvilāsena sattānaṃ ñāṇamayaṃ ālokaṃ dentīti ālokadā. Paññāmayameva
cakkhuṃ dadantīti cakkhudadā. Tadubhayampi kaṅkhāvinayapadaṭṭhānameva katvā dassento
"ye āgatānaṃ vinayanti kaṅkhan"ti āha. Ye tathāgatā attano santikaṃ āgatānaṃ 7-
upagatānaṃ veneyyānaṃ "ahosiṃ nu kho ahamatītamaddhānan"tiādinayappavattaṃ 8-
soḷasavatthukaṃ, "buddhe kaṅkhati dhamme kaṅkhatī"tiādinayappavattaṃ 9- aṭaṭhavatthukañca
kaṅkhaṃ vicikicchaṃ vinayanti desanānubhāvena anavasesato vidhamanti viddhaṃsenti.
Vinayakukkuccasaṅkhātā pana kaṅkhā tabbinayeneva vinītā hontīti.
@Footnote: 1 Sī. yathāvato   2 cha.Ma. tathavāditāya  3 pa.dī.udāna. hanṛ´ā 160 suppavāsāsuttavaṇṇanā
@4 pa.dī.iti. hanṛ´ā 153 vitakkasuttavaṇṇanā   5 cha.Ma. tamagataṃ   6 Ma. vineyyānaṃ
@7 ka. uppattitānaṃ, Sī. gatānaṃ       8 Ma.mū. 12/18/11 sabbāsavasutta,
@saṃ.nidāna. 16/20/26 paccayasutta     9 abhi.saṅ. 34/1008/242 nikkhepakaṇḍa
      Aparo nayo:- yathā aggi nisīthe rattibhāge pajjalito paṭutarajālo samujjalo 1-
uccāsane 2- ṭhitānaṃ obhāsadānamattena  andhakāraṃ vidhamitvā samavisamaṃ vibhāvento
ālokadado hoti, accāsanne pana ṭhitānaṃ taṃ  3- supākaṭaṃ karonto cakkhukiccakaraṇato
cakkhudado nāma hoti, evameva 4- tathāgatā attano dhammakāyassa dūre ṭhitānaṃ
akatādhikārānaṃ paññāpajjotena mohandhakāraṃ vidhamitvā kāyasamakāyavisamādisamavisamaṃ 5-
vibhāvento ālokadā bhavanti, āsanne ṭhitānaṃ pana katādhikārānaṃ dhammacakkhuṃ
uppādento cakkhudadā bhavanti. Ye evaṃbhūtā attano vacīgocaraṃ āgatānaṃ
mādisānampi kaṅkhābahulānaṃ kaṅkhaṃ vinayanti ariyamaggasamuppādanena vidhamanti, tesaṃ
tathāgatānaṃ paññaṃ ñāṇātisayaṃ passāti yojanā. Evamayaṃ therassa attano
kaṅkhāvitaraṇappakāsanena aññābyākaraṇagāthāpi hoti. Ayaṃ hi thero puthujjanakāle
kappiyepi kukkuccako hutvā kaṅkhābahulatāya "kaṅkhārevato"ti paññāto, pacchā
khīṇāsavakālepi tatheva vohariyittha. 6- Tenāha "itthaṃ sudaṃ āyasmā kaṅkhārevato
gāthaṃ abhāsitthā"ti. Taṃ vuttatthameva.
                  Kaṅkhārevatattheragāthāvaṇṇanā niṭṭhitā.
                       ------------------
@Footnote: 1 cha.Ma. samujjalaṃ    2 Sī. accāsanne  3 Sī. ayaṃpāṭho na dissati  4 Sī. evamevaṃ
@5 Ma. kāyasamakāyasamāsamavisamaṃ, cha.Ma. kāyavisamādisamavisamaṃ    6 cha.Ma. voharayittha



             The Pali Atthakatha in Roman Book 32 page 46-51. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=1037              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=1037              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=140              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4985              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5304              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5304              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]