ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   283. 6. Puṇṇamāsattheragāthāvaṇṇanā
      pañca nīvaraṇe hitvātiādikā āyasmato puṇṇamāsattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
tissassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthari
araññe viharante paṃsukūlacīvaraṃ dumasākhāya laggetvā gandhakuṭiṃ paviṭṭhe dhanuhattho
gahanaṃ paviṭṭho satthu paṃsukūlaṃ disvā pasannamānaso dhanuṃ nikkhipitvā buddhaguṇe
anussaritvā paṃsukūlaṃ vandi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ
buddhuppāde sāvatthiyaṃ kuṭumbikakule nibbatti. Tassa kira jātadivase tasmiṃ gehe
sabbabhājanāni suvaṇṇaratanamayehi māsehi paripuṇṇāneva ahesuṃ. Tenassa puṇṇamāsotveva
nāmaṃ akaṃsu. So vayappatto dārapariggahaṃ katvā ekasmiṃ putte uppanne
gharāvāsaṃ pahāya pabbajitvā gāmakāvāse vasanto ghaṭento vāyamanto chaḷabhiñño
ahosi. Tena vuttaṃ apadāne 2- :-
@Footnote: 1 i.,Ma. coḷā viya    2 khu.apa. 33/71/99 paṃsukūlasaññakattherāpadāna (syā)
          "tisso nāmāsi bhagavā        sayambhū lokanāyako 1-
           paṃsukūlaṃ ṭhapetvāna           vihāraṃ pāvisī  jino.
           Sajjitaṃ 2- dhanumādāya        pakkhittasālilaṃ ahaṃ 3-
           maṇḍalaggaṃ gahetvāna         kānanaṃ pāvisiṃ ahaṃ.
           Tatthaddasaṃ paṃsukūlaṃ            dumagge laggitaṃ tadā
           cāpaṃ tattheva nikkhippa        sire katvāna añjaliṃ.
           Pasannacitto sumano          vipulāya ca pītiyā
           buddhaseṭṭhaṃ saritvāna         paṃsukūlaṃ avandahaṃ.
           Dvenavute ito kappe       paṃsukūlamavandahaṃ
           duggatiṃ nābhijānāmi          vandanāya idaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Chaḷabhiñño pana hutvā sāvatthiṃ upagantvā satthāraṃ vanditvā susāne
vasati, tassa ca acirāgatasseva sato 4- putto kālamakāsi. Dārakamātā therassa
āgatabhāvaṃ sutvā "mā idaṃ aputtakaṃ sāpateyyaṃ rājāno hareyyun"ti taṃ
uppabbājetukāmā mahatā parivārena therassa santikaṃ gantvā paṭisanthāraṃ katvā
palobhetuṃ ārabhi. Thero attano vītarāgabhāvajānāpanatthaṃ ākāse ṭhatvā attano
paṭipattikittanamukhena tassā dhammaṃ desento:-
    [171] "pañca nīvaraṇe hitvā         yogakkhemassa pattiyā
           dhammādāsaṃ gahetvāna        ñāṇadassanamattano.
    [172]  Paccavekkhiṃ imaṃ kāyaṃ         sabbaṃ santarabāhiraṃ
           ajjhattañca bahiddhā ca        tuccho kāyo adissathā"ti
gāthādvayaṃ abhāsi.
@Footnote: 1 cha.Ma. aggapuggalo   2 cha.Ma. vinataṃ   3 Sī. akkhitto yamadī ahaṃ,
@  cha.Ma. bhakkhatthāya cariṃ ahaṃ           4 Sī. sako
      Tattha pañca nīvaraṇe hitvāti kāmacchandādike pañca nīvaraṇe pahāya
jhānādhigamena viddhaṃsetvā. Yogakkhemassa pattiyāti kāmayogādīhi catūhi yogehi
khemassa anupaddutassa nibbānassa adhigamāya. Dhammādāsanti dhammabhūtaṃ ādāsaṃ. Yathā
hi ādāso olokentassa rūpakāye guṇāguṇaṃ ādaṃseti, 1- evaṃ vipassanāsaṅkhāto
dhammānaṃ sāmaññavisesāvabodhanato ñāṇadassanabhūto dhammādāso vipassantassa
vodānasaṅkilesadhammavibhāvanena tappahānasādhanena ca visesato nāma kāye guṇaṃ
ādaṃseti. Tenāha:-
          "dhammadāsaṃ gahetvāna         ñāṇadassanamattano
           paccavekkhiṃ imaṃ kāyaṃ         sabbaṃ santarabāhiran"ti
imaṃ kāyaṃ dhammasamūhaṃ mama attabhāvaṃ ajjhattikabāhirāyatanabhāvato santarabāhiraṃ sabbaṃ
anavasesaṃ dhammādāsaṃ gahetvā "aniccan"tipi "dukkhan"tipi "anattā"tipi patiavekkhiṃ
ñāṇacakkhunā passiṃ. Evaṃ passatā ca mayā ajjhattañca bahiddhā cāti attano
santāne parasantāne ca tuccho kāyo adissatha niccasārādivirahito tuccho khandha-
pañcakasaṅkhāto attabhāvakāyo ñāṇacakkhunā yāthāvato apassittha. Sakalampi hi
khandhapañcakaṃ "avijjānivutassa bhikkhave bālassa taṇhāsaṃyuttassa evamayaṃ kāyo
samudāgato"tiādīsu 2- "kāyo"ti vuccati. "adissathā"ti ca iminā yadeva kāye 3-
daṭṭhabbaṃ, taṃ diṭṭhaṃ, na dānissa kiñci 4- mayā passitabbaṃ atthīti katakiccataṃ
dassento aññaṃ byākāsi. Evaṃ thero imāhi gāthāhi purāṇadutiyikāya dhammaṃ
desetvā taṃ saraṇesu ca sīlesu ca sampatiṭṭhāpetvā uyyojesi.
                   Puṇṇamāsattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Ma. ādiseti    2 saṃ.ni. 16/19/25 bālapaṇḍitasutta
@3 Ma. kāyena     4 Ma. na dāni yaṃ kiñci



             The Pali Atthakatha in Roman Book 32 page 457-459. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=10229              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=10229              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=283              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5851              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6002              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6002              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]