ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                  91. 6. Pañcaputtakhādakapetivatthuvaṇṇanā
     naggā dubbaṇṇarūpāsīti idaṃ satthari sāvatthiyaṃ viharante pañcaputtakhādakapetiṃ
ārabbha vuttaṃ.
     Sāvatthiyaṃ kira avidūre gāmake aññatarassa kuṭumbikassa bhariyā vañjhā
ahosi. Tassa ñātakā etadavocuṃ "tava pajāpati vañjhā, aññaṃ te kaññaṃ
ānemā"ti. So tassā bhariyāya sinehena na icchi. Athassa bhariyā taṃ pavattiṃ
@Footnote: 1 Sī.,i. hetusandassanaṃ          2 Sī. pasaṃsanaṃ, ettha
@3 Ma. evaṃvidhānaṃ tvaṃ balānuppadoti ussāhavaḍḍhanena   4 Sī. sampahaṃsanajananaṃ
Sutvā sāmikaṃ evamāha "sāmi ahaṃ vañjhā, aññā kaññā ānetabbā, mā
te kulavaṃso upacchijjī"ti. So tāya nippīḷiyamāno aññaṃ ānesi. Sā aparena
samayena gabbhinī ahosi. Vañjhitthī "ayaṃ puttaṃ labhitvā imassa gehassa issarā
bhavissatī"ti issāpakatā tassā gabbhapātanūpāyaṃ pariyesantī aññataraṃ paribbājikaṃ  1-
annapānādīhi saṅgaṇhitvā tāya  2- tassā gabbhapātaṃ dāpesi. Sā gabbhe patite
attano mātuyā ārocesi, mātā attano ñātake samodhānetvā tamatthaṃ nivedesi.
Te vañjhitthiṃ etadavocuṃ "tayā imissā gabbho pātito"ti. Nāhaṃ pātemīti.  3- sace
tayā gabbho na pātito, sapathaṃ karohīti. "sace mayā gabbo pātito, duggatiparāyanā
khuppipāsābhibhūtā sāyaṃ pātaṃ pañca pañca  4- putte vijāyitvā khāditvā tittiṃ
na gaccheyyaṃ, niccaṃ duggandhā makkhikā parikiṇṇā ca bhaveyyan"ti musā vatvā
sapathaṃ akāsi. Sā nacirasseva kālaṃ katvā tasseva gāmassa avidūre dubbaṇṇarūpā  5-
petī hutvā nibbatti.
     Tadā janapade vuṭṭhavassā aṭṭha therā satthu dassanatthaṃ sāvatthiṃ āgacchantā
tassa gāmassa avidūre chāyūdakasampanne araññaṭṭhāne vāsaṃ upagacchiṃsu. Atha sā
petī therānaṃ attānaṃ dassesi, tesu saṃghatthero taṃ petiṃ:-
     [26] "naggā dubbaṇṇarūpāsi       duggandhā pūti vāyasi
          makkhikāhi parikiṇṇā  6-     kā nu tvaṃ idha tiṭṭhasī"ti
gāthāya paṭipucchi.
     Tattha naggāti niccoḷā. Dubbaṇṇarūpāsīti virūpā ativiya bībhaccharūpena 7-
samannāgatā asi. Duggandhāti aniṭṭhagandhā. Pūti vāyasīti sarīrato kuṇapagandhaṃ
vāyasi. Makkhikāhi parikiṇṇāti nīlamakkhikāhi samantato ākiṇṇā. Kā nu tvaṃ idha
tiṭṭhasīti kā nāma evarūpā imasmiṃ ṭhāne tiṭṭhasi, ito cito ca vicarasīti attho.
@Footnote: 1 Ma. paribbājakaṃ   2 Ma. tena    3 Sī.,i. pātesinti   4 Ma. pañca
@5 Ma. vuttarūpā   6 Sī.,i. makkhikāparikiṇṇāva   7 Sī. virūpena ativiya
@bībhacchadassanarūpena
     Atha sā petī mahātherena evaṃ puṭṭhā attānaṃ pakāsentī sattānaṃ saṃvegaṃ
janentī:-
     [27] "ahaṃ bhadante petimhi      duggatā yamalokikā
            pāpakammaṃ karitvāna      petalokaṃ ito gatā.
     [28]   Kālena pañca puttāni    sāyaṃ pañca punāpare
            vijāyitvāna khādāmi     tepi nā  1- honti me alaṃ.
     [29]   Pariḍayhati dhūmāyati       khudāya hadayaṃ mama
            pānīyaṃ na labhe pātuṃ     passa maṃ byasanaṃ gatan"ti
imā tisso gāthā abhāsi.
    #[27] Tattha bhadanteti theraṃ gāravena ālapati. Duggatāti duggatiṃ gatā.
Yamalokikāti "yamaloko"ti laddhanāme petaloke 2- tattha pariyāpannabhāvena viditā. 3-
Ito gatāti ito manussalokato petalokaṃ upapajjanavasena gatā, upapannāti attho.
    #[28] Kālenāti rattiyā vibhātakāle. Bhummatthe hi etaṃ karaṇavacanaṃ. Pañca
puttānīti pañca putte. Liṅgavipallāsena hetaṃ vuttaṃ. Sāyaṃ pañca punāpareti
sāyaṇhakāle puna apare pañca putte khādāmīti yojanā. Vijāyitvānāti divase
divase dasa dasa  4- putte vijāyitvā. Tepi nā honti me alanti tepi dasa
puttā ekadivasaṃ mayhaṃ khudāya paṭighātāya alaṃ pariyattā na honti. Gāthāsukhatthaṃ
hettha nāiti  5- dīghaṃ katvā vuttaṃ.
    #[29] Pariḍayhati dhūmāyati khudāya hadayaṃ mamāti khudāya jighacchāya bādhiyamānāya
mama hadayapadeso udaragginā parisamantato 6- jhāyati dhūmāyati santappati.
@Footnote: 1 ka. na. evamuparipi  2 Sī. laddhanāmena petaloko vuccati  3 Ma. vinitā
@4 Ma. dasa     5 Ma. gāthāsukhatthaṃ tepi nāiti      6 Sī.,i. parito
Pānīyaṃ na labhe pātunti pipāsābhibhūtā tattha tattha vicarantī pānīyampi pātuṃ
na labhāmi. Passa maṃ byasanaṃ gatanti petūpapattiyā sādhāraṇaṃ asādhāraṇañca
imaṃ īdisaṃ byasanaṃ upagataṃ maṃ passa bhanteti attanā anubhaviyamānaṃ dukkhaṃ therassa
pavedesi.
     Taṃ sutvā thero tāya katakammaṃ pucchanto:-
         [30] "kiṃ nu kāyena vācāya    manasā dukkaṭaṃ kataṃ
              kissakammavipākena        puttamaṃsāni khādasī"ti
gāthamāha.
     Tattha dukkaṭanti duccaritaṃ. Kissakammavipākenāti kīdisassa kammassa vipākena,
kiṃ pāṇātipātassa, udāhu adinnādānādīsu aññatarassāti attho. "kena
kammavipākenā"ti keci paṭhanti.
     Atha sā petī attanā katakammaṃ therassa kathentī:-
         [31] "sapatī  1- me gabbhinī āsi  tassā pāpaṃ acetayiṃ
              sāhaṃ paduṭṭhamanasā          akariṃ gabbhapātanaṃ.
         [32] Tassā dvemāsiko gabbho    lohitaññeva pagghari
              tadassā mātā kupitā       mayhaṃ ñātī samānayi
              sapathañca maṃ akāresi        paribhāsāpayī ca maṃ.
         [33] Sāhaṃ ghorañca sapathaṃ         musāvādaṃ abhāsisaṃ
              `puttamaṃsāni khādāmi        sace taṃ pakataṃ mayā'.
@Footnote: 1 Sī. sapattī
         [34] Tassa kammassa vipākena      musāvādassa cūbhayaṃ
              puttamaṃsāni khādāmi         pubbalohitamakkhitā"ti
gāthāyo abhāsi.
    #[31-32] Tattha sapatīti samānapatikā itthī vuccati. Tassā pāpaṃ acetayinti
tassā sapatiyā pāpaṃ luddakaṃ kammaṃ acetayiṃ. Paduṭṭhamanasāti paduṭṭhacittā, paduṭṭhena
vā manasā. Dvemāsikoti dvemāsajāto patiṭṭhito hutvā dvemāsiko. Lohitaññeva
paggharīti vipajjamāno  1- ruhiraññeva  2- hutvā vissandi. Tadassā mātā kupitā,
mayhaṃ ñātī samānayīti tadā assā sapatiyā mātā mayhaṃ kupitā attano ñātake
samodhānesi. "tatassā"ti vā pāṭho, tato assāti padavibhāgo.
    #[33-34] Sapathanti sapanaṃ. 3- Paribhāsāpayīti bhayena tajjāpesi. Sapathaṃ musāvādaṃ
abhāsisanti "sace taṃ mayā kataṃ, īdisī bhaveyyan"ti katameva pāpaṃ akataṃ katvā
dassentī musāvādaṃ abhūtaṃ sapathaṃ abhāsiṃ. Puttamaṃsāni khādāmi, sace taṃ pakataṃ
mayāti idaṃ tadā sapathassa katākāradassanaṃ, yadi etaṃ gabbhapātanapāpaṃ mayā
kataṃ, āyatiṃ punabbhavābhinibbattiyaṃ mayhaṃ puttamaṃsāniyeva khādeyyanti attho. Tassa
kammassāti tassa gabbhapātanavasena pakatassa pāṇātipātakammassa. Musāvādassa cāti
musāvādakammassa ca. Ubhayanti ubhayassapi kammassa ubhayena vipākena. Karaṇatthe
hi idaṃ paccattavacanaṃ. Pubbalohitamakkhitāti pasavanavasena 4- paribhijjanavasena 5- ca
pubbena ca lohitena ca makkhitā hutvā puttamaṃsāni khādāmīti yojanā.
     Evaṃ sā petī attano kammavipākaṃ pavedetvā puna there  6- evamāha "ahaṃ
bhante imasmiṃyeva gāme asukassa kuṭumbikassa bhariyā issāpakatā hutvā pāpakammaṃ
katvā evaṃ petayoniyaṃ nibbattā, sādhu bhante tassa kuṭumbikassa gehaṃ gacchatha,
@Footnote: 1 Ma. vibhijjamāno       2 Sī.,i. rudhiraññeva       3 Sī. saccāpanaṃ
@4 Ma. sapathavasena        5 Sī.,i. paribhuñjanavasena    6 Sī. theraṃ
So tumhākaṃ dānaṃ dassati, taṃ dakkhiṇaṃ mayhaṃ uddisāpeyyātha  1-, evaṃ
me ito petalokato mutti bhavissatī"ti. Therā taṃ sutvā taṃ anukampamānā
ullumpanasabhāvasaṇṭhitā tassa kuṭumbikassa gehaṃ piṇḍāya pavisiṃsu. Kuṭumbiko there
disvā sañjātappasādo paccuggantvā pattāni gahetvā there āsanesu nisīdāpetvā
paṇītena āhārena bhojetuṃ ārabhi. Therā taṃ pavattiṃ kuṭumbikassa ārocetvā
taṃ dānaṃ tassā petiyā uddisāpesuṃ, taṃkhaṇaññeva ca sā petī tato dukkhato
apetā uḷārasampattiṃ paṭilabhitvā rattiyaṃ kuṭumbikassa attānaṃ dassesi. Atha therā
anukkamena sāvatthiṃ gantvā bhagavato tamatthaṃ ārocesuṃ. Bhagavā ca tamatthaṃ aṭṭhuppattiṃ
katvā sampattaparisāya dhammaṃ desesi, desanāvasāne mahājano paṭiladdhasaṃvego
issāmaccherato paṭivirami. Evaṃ sā desanā mahājanassa sātthikā ahosīti.
                   Pañcaputtakhādakapetivatthuvaṇṇanā niṭṭhitā.
                      ---------------------



             The Pali Atthakatha in Roman Book 31 page 33-38. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=732              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=732              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=91              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3053              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3236              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3236              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]