ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                    127. 7. Rājaputtapetavatthuvaṇṇanā
     pubbe katānaṃ kammānanti idaṃ satthā jetavane viharanto rājaputtapetaṃ
ārabbha kathesi.
     Tattha yo so atīte kitavassa nāma rañño putto atīte paccekabuddhe
aparajjhitvā bahūni vassasahassāni niraye paccitvā tasseva kammassa vipākāvasesena
petesu uppanno, so idha "rājaputtapeto"ti adhippeto. Tassa vatthu heṭṭhā
sāṇavāsipetavatthumhi vitthārato āgatameva, tasmā tattha vuttanayeneva gahetabbaṃ.
Satthā hi tadā therena attano ñātipetānaṃ pavattiyā kathitāya "na kevalaṃ
tava ñātakāyeva, atha kho tvampi ito anantarātīte attabhāve peto hutvā
mahādukkhaṃ anubhavī"ti vatvā tena yācito:-
         [753] "pubbe katānaṃ kammānaṃ     vipāko mathaye manaṃ
               rūpe sadde rase gandhe    phoṭṭhabbe ca manorame.
         [754] Naccaṃ gītaṃ ratiṃ khiḍḍaṃ        anubhutvā anappakaṃ
               uyyāne paricaritvā 1-    pavisanto giribbajaṃ
         [755] Isiṃ sunettamaddakkhi 2-     attadantaṃ samāhitaṃ
               appicchaṃ hirisampannaṃ        uñche pattagate rataṃ.
         [756] Hatthikkhandhato oruyha      laddhā bhanteti cābravi
               tassa pattaṃ gahetvāna      uccaṃ paggayha khattiyo.
         [757] Thaṇḍile pattaṃ bhinditvā     hasamāno apakkami
               rañño kitavassāhaṃ putto    kiṃ maṃ bhikkhu karissasi.
@Footnote: 1 Sī. paricaritvāna, ka. paricāritvā     2 Ma. sunita...
         [758] Tassa kammassa pharusassa      vipāko kaṭuko ahu
               yaṃ rājaputto vedesi      nirayamhi samappito.
         [759] Chaḷeva caturāsīti          vassāni nahutāni ca
               bhusaṃ dukkhaṃ nigacchittho       niraye katakibbiso.
         [760] Uttānopi ca paccittha      nikujjo vāmadakkhiṇo
               uddhaṃpādo ṭhito ceva      ciraṃ bālo apaccatha.
         [761] Bahūni vassasahassāni        pūgāni nahutāni ca
               bhusaṃ dukkhaṃ nigacchittho       niraye katakibbiso.
         [762] Etādisaṃ kho kaṭukaṃ        appaduṭṭhappadosinaṃ
               paccanti pāpakammantā      isimāsajja subbataṃ.
         [763] So tattha bahuvassāni       vedayitvā bahuṃ dukhaṃ
               khuppipāsahato nāma        peto āsi tato cuto.
         [764] Etamādīnavaṃ 1- ñatvā 2-  issaramadasambhavaṃ
               pahāya issaramadaṃ          nivātamanuvattaye.
         [765] Diṭṭheva dhamme pāsaṃso     yo buddhesu sagāravo
               kāyassa bhedā sappañño    saggaṃ so upapajjatī"ti
idaṃ petavatthuṃ kathesi.
    #[753] Tattha pubbe katānaṃ kammānaṃ, vipāko mathaye mananti purimāsu
jātīsu katānaṃ akusalakammānaṃ phalaṃ uḷāraṃ hutvā uppajjamānaṃ 3- andhabālānaṃ cittaṃ
@Footnote: 1 ka. evamādīnavaṃ       2 Sī. disvā        3 Ma. upapajjantānaṃ
Mathayeyya abhibhaveyya, paresaṃ anatthakaraṇamukhena attano atthaṃ 1- uppādeyyāti
adhippāyo.
     Idāni taṃ cittamathanaṃ visayena saddhiṃ dassetuṃ "rūpe sadde"tiādi vuttaṃ.
Tattha rūpeti rūpahetu, yathicchitassa 2- manāpiyassa rūpārammaṇassa paṭilābhanimittanti
attho. Saddetiādīsupi eseva nayo.
    #[754] Evaṃ sādhāraṇato vuttamatthaṃ asādhāraṇato niyametvā dassento
"naccaṃ gītan"tiādimāha. Tattha ratinti kāmaratiṃ. Khiḍḍanti sahāyakādīhi keḷiṃ.
Giribbajanti rājagahaṃ.
    #[755] Isinti asekkhānaṃ 3- sīlakkhandhādīnaṃ esanaṭṭhena isiṃ. Sunettanti
evaṃnāmakaṃ paccekabuddhaṃ. Attadantanti uttamena damathena damitacittaṃ. Samāhitanti
arahattaphalasamādhinā samāhitaṃ. Uñche pattagate ratanti uñchena bhikkhācārena laddhe 4-
pattagate pattapariyāpanne āhāre rataṃ santuṭṭhaṃ.
    #[756] Laddhā bhanteti cābravīti "api bhante bhikkhā laddhā"ti
vissāsajananatthaṃ kathesi. Uccaṃ paggayhāti uccataraṃ katvā pattaṃ ukkhipitvā.
    #[757] Thaṇḍile pattaṃ bhinditvāti kharakaṭhine bhūmippadese khipanto pattaṃ
bhinditvā. Apakkamīti thokaṃ apasakki. Apasakkanto ca "akāraṇeneva andhabālo
mahantaṃ anatthaṃ attano akāsī"ti karuṇāyanavasena olokentaṃ paccekabuddhaṃ rājaputto
āha "rañño kitavassāhaṃ putto, kiṃ maṃ bhikkhu karissasī"ti.
    #[758] Pharusassāti dāruṇassa. Kaṭukoti aniṭṭho. Yanti yaṃ vipākaṃ. Samappitoti
allīno.
@Footnote: 1 Ma. anatthaṃ   2 Ma. yaṃkiñci tassa   3 Ma. seṭṭhānaṃ    4 Sī. laddhe uñche
    #[759] Chaḷeva caturāsīti, vassāni nahutāni cāti uttāno nipanno
caturāsītivassasahassāni, nikujjo, vāmapassena, dakkhiṇapassena, uddhaṃpādo,
olambiko, yathāṭhito cāti evaṃ cha 1- caturāsītisahassāni vassāni honti. Tenāha:-
        #[760] "uttānopi ca paccittha      nikujjo vāmadakkhiṇo
               uddhaṃpādo ṭhito ceva       ciraṃ bālo apaccathā"ti.
     Tāni pana vassāni yasmā anekāni nahutāni honti, tasmā vuttaṃ
"nahutānī"ti. Bhusaṃ dukkhaṃ nigacchitthoti ativiya dukkhaṃ pāpuṇi.
    #[761] Pūgānīti vassasamūhe, idha purimagāthāya ca accantasaṃyoge upayogavacanaṃ
daṭṭhabbaṃ.
    #[762] Etādisanti evarūpaṃ. Kaṭukanti atidukkhaṃ, bhāvanapuṃsakaniddesoyaṃ
"ekamantaṃ nisīdī"tiādīsu viya. Appaduṭṭhappadosinaṃ isiṃ subbataṃ āsajja
āsādetvā pāpakammantā puggalā evarūpaṃ kaṭukaṃ ativiya dukkhaṃ paccantīti yojanā.
    #[763] Soti so rājaputtapeto. Tatthāti niraye. Vedayitvāti anubhavitvā.
Nāmāti byattapākaṭabhāvena. Tato cutoti nirayato cuto. Sesaṃ vuttanayameva.
     Evaṃ bhagavā rājaputtapetakathāya tattha sannipatitaṃ mahājanaṃ saṃvejetvā upari
saccāni pakāsesi, saccapariyosāne bahū sotāpattiphalādīni sampāpuṇiṃsūti.
                    Rājaputtapetavatthuvaṇṇanā niṭṭhitā.
                       ------------------
@Footnote: 1 Sī. evaṃ ca



             The Pali Atthakatha in Roman Book 31 page 282-285. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=6260              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=6260              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=127              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4759              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5111              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5111              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]