ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                     125. 5. Ucchupetavatthuvaṇṇanā
     idaṃ mama ucchuvanaṃ mahantanti idaṃ ucchupetavatthu. Tassa kā uppatti?
     bhagavati veḷuvane viharante aññataro puriso ucchukalāpaṃ khandhe katvā ekaṃ
ucchuṃ khādanto gacchati. Atha aññataro upāsako sīlavā kalyāṇadhammo bāladārakena
saddhiṃ tassa piṭṭhito piṭṭhito gacchati. Dārako ucchuṃ passitvā "dehī"ti
parodati. Upāsako dārakaṃ parodantaṃ disvā taṃ purisaṃ saṅgaṇhanto tena saddhiṃ
sallāpamakāsi, so pana puriso tena saddhiṃ na kiñci ālapi, dārakassa ucchukhaṇḍampi
nādāsi. Upāsako taṃ dārakaṃ dassetvā "ayaṃ dārako ativiya rodati, imassa
ekaṃ ucchukhaṇḍaṃ dehī"ti āha. Taṃ sutvā so puriso asahanto 1- paṭihatacittaṃ 2-
upaṭṭhapetvā anādaravasena ekaṃ ucchulaṭṭhiṃ piṭṭhito khipi.
     So aparena samayena kālaṃ katvā ciraṃ paribhāvitassa lobhassa vasena petesu
nibbatti, tassa phalaṃ nāma sakakammasarikkhakaṃ 3- hotīti aṭṭhakarīsamattaṃ ṭhānaṃ avattharantaṃ
@Footnote: 1 Ma. apasārento   2 Sī. paribhavacittaṃ   3 Ma. kammasarikkhakaṃ
Añjanavaṇṇaṃ musaladaṇḍaparimāṇehi ucchūhi ghanasañchannaṃ mahantaṃ ucchuvanaṃ nibbatti.
Tasmiṃ khāditukāmatāya "ucchuṃ gahessāmī"ti upagatamatte taṃ ucchū abhihananti, so
tena mucchito patati.
     Athekadivasaṃ āyasmā mahāmoggallāno rājagahaṃ piṇḍāya gacchanto
antarāmagge taṃ petaṃ addasa. So theraṃ disvā attanā katakammaṃ pucchi 1-:-
         [737] "idaṃ mama ucchuvanaṃ mahantaṃ
               nibbattati puññaphalaṃ anappakaṃ
               taṃ dāni me na paribhogameti 2-
               ācikkha bhante kissa ayaṃ vipāko.
         [738] Haññāmi khajjāmi ca vāyamāmi
               parisakkāmi paribhuñjituṃ kiñci
               svāhaṃ chinnathāmo kapaṇo lālapāmi
               kissa kammassa ayaṃ vipāko.
         [739] Vighāto cāhaṃ paripatāmi chamāyaṃ
               parivattāmi vāricarova ghamme
               rudato 3- ca me assukā niggalanti
               ācikkha bhante kissa ayaṃ vipāko.
         [740] Chāto kilanto ca pipāsito ca
               santassito 4- sātasukhaṃ na vinde
               pucchāmi taṃ etamatthaṃ bhadante
               kathaṃ nu ucchuparibhogaṃ labheyyan"ti.
@Footnote: 1 ka. paribhogaṃ upeti       3 ka. dūrato      4 ka. saṃtāsito
         [741] "pure tuvaṃ kammamakāsi attanā
               manussabhūto purimāya jātiyā
               ahañca taṃ etamatthaṃ vadāmi
               sutvāna tvaṃ etamatthaṃ vijāna.
         [742] Ucchuṃ tuvaṃ khādamāno payāto
               puriso ca te piṭṭhito anvagacchi
               so ca taṃ paccāsanto kathesi
               tassa tuvaṃ na kiñci ālapittha.
         [743] So ca taṃ abhaṇantaṃ ayāci
               dehayya ucchunti ca taṃ avoca
               tassa tuvaṃ piṭṭhito ucchuṃ adāsi
               tassetaṃ kammassa ayaṃ vipāko.
         [744] 1- Iṅgha tvaṃ gantvāna piṭṭhito gaṇheyyāsi 1-
               gahetvāna taṃ khādassu yāvadatthaṃ
               teneva tvaṃ attamano bhavissasi
               haṭṭho cudaggo ca pamodito cāti.
         [745] Gantvāna so piṭṭhito aggahesi
               gahetvāna taṃ khādi yāvadatthaṃ
               teneva so attamano ahosi
               haṭṭho cudaggo ca pamodito cā"ti.
Vacanapaṭivacanagāthā petena therena ca vuttā.
@Footnote: 1-1 Sī. iṅgha tvaṃ piṭṭhito gaṇha ucchuṃ
    #[737-8] Tattha kissāti kīdisassa, kammassāti adhippāyo. Haññāmīti
vihaññāmi vighātaṃ āpajjāmi. Vihaññāmīti vā vibādhiyāmi, visesato pīḷiyāmīti
attho. Khajjāmīti khādiyāmi, asipattasadisehi 1- nisitehi khādantehi viya
ucchupattehi kantiyāmīti attho. Vāyamāmīti ucchuṃ khādituṃ vāyāmaṃ karomi.
Parisakkāmīti payogaṃ karomi. Paribhuñjitunti ucchurasaṃ paribhuñjituṃ, ucchuṃ
khāditunti attho. Chinnathāmoti chinnasaho 2- upacchinnathāmo, parikkhīṇabaloti
attho. Kapaṇoti dīno. Lālapāmīti dukkhena aṭṭito ativiya vilapāmi.
    #[739] Vighātoti vighātavā, vihatabalo vā. Paripatāmi chamāyanti ṭhātuṃ
asakkonto bhūmiyaṃ papatāmi. Parivattāmīti paribbhamāmi. Vāricarovāti maccho viya.
Ghammeti ghammasantatte thale.
    #[740-4] Santassitoti 3- oṭṭhakaṇṭhatālūnaṃ sosappattiyā suṭṭhu tasito.
Sātasukhanti sātabhūtaṃ sukhaṃ. Na vindeti na labhāmi. Tanti tuvaṃ. Vijānāti vijānāhi.
Payātoti gantuṃ āraddho. Anvagacchīti anubandhi. Paccāsantoti paccāsīsamāno.
Tassetaṃ kammassāti ettha etanti nipātamattaṃ, tassa kammassāti attho. Piṭṭhito
gaṇheyyāsīti attano piṭṭhipasseneva ucchuṃ gaṇheyyāsi. Pamoditoti pamudito.
    #[745] Gahetvāna taṃ khādi yāvadatthanti therena āṇattiniyāmena ucchuṃ
gahetvā yathāruci khāditvā mahantaṃ ucchukalāpaṃ gahetvā therassa upanesi, thero
taṃ anuggaṇhanto teneva taṃ ucchukalāpaṃ gāhāpetvā veḷuvanaṃ gantvā bhagavato
adāsi, bhagavā bhikkhusaṃghena saddhiṃ taṃ paribhuñjitvā anumodanaṃ akāsi, peto
pasannacitto vanditvā gato, tato paṭṭhāya yathāsukhaṃ ucchuṃ paribhuñji.
So aparena samayena kālaṃ katvā tāvatiṃsesu uppajji. Sā panesā petassa
@Footnote: 1 Sī.,i. asipattasaṇaṭhānasadisehi  2 Ma. chinnasabhāvo  3 Sī. santasitoti
Pavatti manussaloke pākaṭā ahosi. Atha manussā satthāraṃ upasaṅkamitvā taṃ
pavattiṃ pucchiṃsu. Satthā tesaṃ tamatthaṃ vitthārato kathetvā dhammaṃ desesi, taṃ sutvā
manussā maccheramalato paṭiviratā ahesunti.
                      Ucchupetavatthuvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 31 page 275-279. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=6117              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=6117              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=125              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4715              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5052              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5052              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]