ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                   120. 10. Dhātuvivaṇṇapetavatthuvaṇṇanā
     antalikkhasmiṃ tiṭṭhantoti idaṃ dhātuvivaṇṇapetavatthu.
     Bhagavati kusinārāyaṃ upavattane mallānaṃ sālavane yamakasālānamantare parinibbute
dhātuvibhāge ca kate rājā ajātasattu attanā laddhadhātubhāgaṃ gahetvā satta
vassāni satta ca māse satta ca divase budadhaguṇe anussaranto uḷārapūjaṃ
pavattesi. Tattha asaṅkhyeyyā appameyyā manussā cittāni pasādetvā saggūpagā
ahesuṃ, chaḷāsītimattāni pana purisasahassāni cirakālabhāvitena assaddhiyena micchā-
dassanena ca vipallatthacittā 1- pasādanīyepi ṭhāne attano cittāni padosetvā petesu
uppajjiṃsu. Tasmiṃyeva rājagahe aññatarassa vibhavasampannassa kuṭumbikassa bhariyā
dhītā suṇisā ca pasannacittā "dhātupūjaṃ karissāmā"ti gandhapupphādīni gahetvā
dhātuṭṭhānaṃ gantuṃ āraddhā. So kuṭumbiko "kiṃ aṭṭhikānaṃ pūjanenā"ti tā
paribhāsetvā dhātupūjaṃ vivaṇṇesi. Tāpi tassa vacanaṃ anādiyitvā tattha gantvā
dhātupūjaṃ 2- katvā gehaṃ āgatā tādisena rogena abhibhūtā nacirasseva kālaṃ katvā
devaloke nibbattiṃsu, so pana kodhena abhibhūto nacirasseva kālaṃ katvā tena
pāpakammena petesu nibbatti.
     Athekadivasaṃ āyasmā mahākassapo sattesu anukampāya tathārūpaṃ iddhābhisaṅkhāraṃ
abhisaṅkhāsi, yathā manussā te pete tā ca devatāyo passanti. Tathā pana
@Footnote: 1 Ma. vipallāsattā    2 Sī.,i. dhātūnaṃ pūjaṃ
Katvā cetiyaṅgaṇe ṭhito taṃ dhātuvivaṇṇakaṃ petaṃ tīhi gāthāhi pucchi, tassa
so peto byākāsi
         [507] "antalikkhasmiṃ tiṭṭhanto       duggandho pūti vāyasi
               mukhañca te kimayo pūtigandhaṃ     khādanti kiṃ kammamakāsi pubbe.
         [508] Tato satthaṃ gahetvāna        okkantanti punappunaṃ
               khārena paripphositvā        okkantanti punappunaṃ.
         [509] Kiṃ nu kāyena vācāya        manasā dukkaṭaṃ kataṃ
               kissakammavipākena           idaṃ dukkhaṃ nigacchasī"ti.
         [510] "ahaṃ rājagahe ramme        ramaṇīye giribbaje
               issaro dhanadhaññassa          supahūtassa mārisa.
         [511] Tassāyaṃ me bhariyā ca        dhītā ca suṇisā ca me
               tā mālaṃ uppalañcāpi        paccagghañca vilepanaṃ
               thūpaṃ harantiyo vāresiṃ        taṃ pāpaṃ pakataṃ mayā.
         [512] Chaḷāsītisahassāni            mayaṃ paccattavedanā
               thūpapūjaṃ vivaṇṇetvā          paccāma niraye bhusaṃ.
         [513] Ye ca kho thūpapūjāya         vattante arahato mahe
               ādīnavaṃ pakāsenti          vivecayetha ne tato.
         [514] Imā ca passa āyantiyo      māladhārī alaṅkatā
               mālāvipākaṃnubhontiyo 1-     samiddhā ca tā yasassiniyo. 2-
@Footnote: 1 Sī.,i. anubhonti              2 ka. tā yasassiyo
         [515] Tañca disvāna accheraṃ        abbhutaṃ lomahaṃsanaṃ
               namo karonti sappaññā       vandanti taṃ mahāmuniṃ.
         [516] Sohaṃ nūna ito gantvā       yoniṃ laddhāna mānusiṃ
               thūpapūjaṃ karissāmi            appamatto punappunan"ti.
    #[507-8] Tattha duggandhoti aniṭṭhagandho, kuṇapagandhagandhīti attho. Tenāha
"pūti vāyasī"ti. Tatoti duggandhavāyanato kimīhi khāyitabbato ca upari. Satthaṃ
gahetvāna, okkantanti punappunanti kammasañcoditā sattā nisitadhāraṃ satthaṃ
gahetvā punappunaṃ taṃ vaṇamukhaṃ 1- avakantanti. Khārena paripphositvā, okkantanti
punappunanti avakantitaṭṭhāne 2- khārodakena āsiñcitvā 3- punappunampi
avakantanti.
    #[510] Issaro dhanadhaññassa, supahūtassāti ativiya pahūtassa dhanassa dhaññassa
ca issaro sāmī, aḍḍho mahaddhanoti attho.
    #[511] Tassāyaṃ me bhariyā ca, dhītā ca suṇisā cāti tassa mayhaṃ ayaṃ
purimattabhāve bhariyā, ayaṃ dhītā, ayaṃ suṇisā. Tā devabhūtā ākāse ṭhitāti
dassento vadati. Paccagghanti abhinavaṃ. Thūpaṃ harantiyo vāresinti thūpaṃ pūjetuṃ
upanentiyo dhātuṃ vivaṇṇento paṭikkhipiṃ. Taṃ pāpaṃ pakataṃ mayāti taṃ dhātuvivaṇṇanapāpaṃ
kataṃ samācaritaṃ mayāti vippaṭisārappatto vadati.
    #[512] Chaḷāsītisahassānīti chasahassādhikā asītisahassamattā. Mayanti te pete
attanā saddhiṃ saṅgahetvā vadati. Paccattavedanāti visuṃ visuṃ anubhuyyamānadukkhavedanā
4-. Nirayeti balavadukkhatāya pettivisayaṃ nirayasadisaṃ katvā āha.
    #[513] Ye ca kho thūpapūjāya, vattante arahato maheti arahato
sammāsambuddhassa thūpaṃ uddissa pūjāmahe pavattamāne ahaṃ viya ye thūpapūjāya ādīnavaṃ
@Footnote: 1 Sī. punappunaṃ tava mukhaṃ   2 Sī. avakantitaavakantitakkhaṇe
@3 Sī. paripphositvā āsiñcitvā 4 Sī.,i. paccattaṃ visuṃ visuṃ attanā
@anubhuyyamānamahādukkhavedanāti dasseti
Dosaṃ pakāsenti, te puggale tato puññato vivecayetha vivecāpayetha, paribāhire
janayethāti 1- aññāpadesena attano mahājāniyataṃ vibhāveti.
    #[514] Āyantiyoti ākāsena āgacchantiyo. Mālāvipākanti thūpe
katamālāpūjāya vipākaṃ phalaṃ. Samiddhāti dibbasampattiyā samiddhā. Tā yasassiniyoti
tā parivāravantiyo.
    #[515] Tañca disvānāti tassa atiparittassa pūjāpuññassa acchariyaṃ abbhutaṃ
lomahaṃsanaṃ atiuḷāraṃ vipākavisesaṃ disvā. Namo karonti sappaññā, vandanti
taṃ mahāmuninti bhante kassapa imā itthiyo taṃ uttamapuññakkhettabhūtaṃ vandanti
abhivādenti, namo karonti namakkārañca karontīti attho.
    #[516] Atha so peto saṃviggamānaso saṃvegānurūpaṃ āyatiṃ attanā kātabbaṃ
dassento "sohaṃ nūnā"ti gāthamāha. Taṃ uttānatthameva.
     Evaṃ petena vutto 2- mahākassapo taṃ aṭṭhuppattiṃ katvā sampattaparisāya
dhammaṃ desesi.
                    Dhātuvivaṇṇapetavatthuvaṇṇanā niṭṭhitā.
                     Iti khuddakaṭṭhakathāya petavatthusmiṃ
                          dasavatthupaṭimaṇḍitassa
                 tatiyassa cūḷavaggassa atthasaṃvaṇṇanā niṭṭhitā.
                       -------------------
@Footnote: 1 Sī. viveceyyātha paribāhire jāneyyāthāti      2 Sī.,i. vuttaṃ



             The Pali Atthakatha in Roman Book 31 page 225-228. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=4991              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=4991              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=120              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4290              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4500              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4500              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]