ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                   119. 9. Kūṭavinicchayikapetavatthuvaṇṇanā
     mālī kiriṭī kāyūrīti idaṃ satthari veḷuvane viharante kūṭavinicchayikapetaṃ ārabbha
vuttaṃ.
     Tadā bimbisāro rājā 2- māsassa chasu divasesu uposathaṃ upavasati, taṃ anuvattantā
bahū manussā uposathaṃ upavasanti. Rājā attano santikaṃ āgatāgate manusse
pucchati "kiṃ tumhehi uposatho upavuttho, udāhu na upavuttho"ti. Tatreko adhikaraṇe
niyuttakapuriso pisuṇavāco nekatiko lañjagāhako 3- "na upavutthomhī"ti vattuṃ
asahanto "upavutthomhi devā"ti āha. Atha naṃ rājasamīpato 4- nikkhantaṃ sahāyo āha
"kiṃ samma ajja tayā upavuttho"ti. Bhayenāhaṃ samma rañño sammukhā evaṃ avocaṃ,
nāhaṃ uposathikoti.
@Footnote: 1 Sī. dhuvayuttā  2 Sī. mahārājā  3 Sī.,i. lañjagāhako sāhasiko  4 Ma. rājaparisato
     Atha naṃ sahāyo āha "yadi evaṃ upaḍḍhuposathopi tāva te ajja hotu, uposathaṅgāni
samādiyāhī"ti 1-. So tassa vacanaṃ "sādhū"ti sampaṭicchitvā gehaṃ gantvā
abhutvāva mukhaṃ vikkhāletvā uposathaṃ adhiṭṭhāya rattiyaṃ vāsūpagato rittāsayasambhūtena
balavavātahetukena sūlena upacchinnāyusaṅkhāro cutianantaraṃ pabbatakucchiyaṃ vemānikapeto
hutvā nibbatti. So hi ekarattiṃ uposatharakkhaṇamattena 2- vimānaṃ paṭilabhi
dasakaññāsahassaparivāraṃ mahatiñca dibbasampattiṃ. Kūṭavinicchayikatāya pana pesuṇikatāya ca
attano piṭṭhimaṃsāni sayameva okkantitvā khādati. Taṃ āyasmā nārado gijjhakūṭato
otaranto disvā:-
         [499] "mālī kiriṭī kāyūrī 3-      gattā te candanussadā
               pasannamukhavaṇṇosi           sūriyavaṇṇova sobhasi.
         [500] Amānusā pārisajjā        ye teme paricārakā
               dasa kaññāsahassāni         yā temā paricārikā
               tā kambukāyūradharā 4-      kañcanacelabhūsitā. 5-
         [501] Mahānubhāvosi tuvaṃ          lomahaṃsanarūpavā
               piṭṭhimaṃsāni attano         sāmaṃ ukkacca 6- khādasi.
         [502] Kiṃ nu kāyena vācāya       manasā dukkaṭaṃ kataṃ
               kissakammavipākena          piṭṭhimaṃsāni attano
               sāmaṃ ukkacca khādasīti.
         [503] Attanohaṃ anatthāya         jīvaloke acārisaṃ 7-
               pesuññamusāvādena         nikativañcanāya ca.
@Footnote: 1 Sī.,i. samādāhīti    2 Sī.,i. upaḍḍhūposatharakkhaṇamattena  3 Sī. keyūrī
@4 Sī. kākambukeyūradharā  5 cha.Ma. kañcanāveḷabhūsitā  6 Sī. ukkaḍḍha   7 ka. acarissaṃ
         [504] Tatthāhaṃ parisaṃ gantvā        saccakāle upaṭṭhite
               atthaṃ dhammaṃ nirākatvā 1-     dhammamanuvattisaṃ.
         [505] Evaṃ so khādatattānaṃ        yo hoti piṭṭhimaṃsiko
               yathāhaṃ 2- ajja khādāmi      piṭṭhimaṃsāni attano.
                 [506] Tayidaṃ tayā nārada sāmaṃ diṭṭhaṃ
                       anukampakā ye kusalā vadeyyuṃ
                       mā pesuṇaṃ mā ca musā abhāṇi
                       mā khosi piṭṭhimaṃsiko tuvan"ti
thero catūhi gāthāhi pucchi, sopi tassa catūhi gāthāhi etamatthaṃ vissajjesi.
    #[499] Tattha mālīti māladhārī, dibbapupphehi paṭimaṇḍitoti adhippāyo.
Kiriṭīti veṭhitasīso. Kāyūrīti keyūravā, bāhālaṅkārapaṭimaṇḍitoti attho. Gattāti
sarīrāvayavā. Candanussadāti candanasārānulittā. Sūriyavaṇṇova sobhasīti
bālasūriyasadisavaṇṇo eva hutvā virocasi. "araṇavaṇṇī pabhāsasī"tipi 3- pāḷi, araṇanti
araṇiyehi devehi sadisavaṇṇo ariyāvakāsoti 4- attho.
    #[500] Pārisajjāti parisapariyāpannā, upaṭṭhākāti attho. Tuvanti tvaṃ.
Lomahaṃsanarūpavāti passantānaṃ lomahaṃsajananarūpayutto. Mahānubhāvatāsamaṅgitāya 5- hetaṃ
vuttaṃ. Ukkaccāti 6- ukkantitvā, chinditvāti attho.
    #[503] Acārisanti acariṃ paṭipajjiṃ. Pesuññamusāvādenāti pesuññena ceva
musāvādena ca. Nikativañcanāya cāti nikatiyā vañcanāya ca paṭirūpadassanena paresaṃ
vikārena vañcanāya ca.
@Footnote: 1 Ma. niraṃkatvā, ka. nirakatvā  2 Ma. yadāhaṃ  3 Sī.araṇasadisavaṇṇavāti vā, i.
@taruṇasadisavaṇṇavāti vā   4 Sī. ariyāva kāsatīti    5 Ma. mahānubhāvatāsampattitāya
@6 Sī. ukkaḍḍhāti
    #[504] Saccakāleti saccaṃ vattuṃ yuttakāle. Atthanti diṭṭhadhammikādibhedaṃ hitaṃ.
Dhammanti kāraṇaṃ ñāyaṃ. Nirākatvāti chaḍḍetvā pahāya. Soti yo pesuññādiṃ
ācarati, so satto. Sesaṃ sabbaṃ heṭṭhā vuttanayameva.
                   Kūṭavinicchayikapetavatthuvaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 31 page 222-225. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=4930              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=4930              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=119              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4269              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4478              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4478              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]