ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                      114. 4. Bhusapetavatthuvaṇṇanā
     bhusāni eko sāliṃ punāparoti idaṃ satthari sāvatthiyaṃ viharante cattāro
pete ārabbha vuttaṃ.
     Sāvatthiyā kira avidūre aññatarasmiṃ gāmake eko kūṭavāṇijo kūṭamānādīhi
jīvikaṃ kappesi. So sālipalāpe gahetvā tambamattikāya paribhāvetvā garutare
katvā rattasālīhi saddhiṃ missetvā vikkiṇi. Tassa putto "gharaṃ āgatānaṃ mama
mittasuhajjānaṃ sammānaṃ na karotī"ti kupito yugacammaṃ 1- gahetvā mātusīse pahāraṃ
adāsi. Tassa suṇisā sabbesaṃ atthāya ṭhapitamaṃsaṃ corikāya khāditvā puna tehi
anuyuñjiyamānā "sace mayā taṃ maṃsaṃ khāditaṃ, bhave bhave attano piṭṭhimaṃsaṃ kantitvā
khādeyyan"ti sapathamakāsi. Bhariyā panassa kiñcideva upakaraṇaṃ yācantānaṃ "natthī"ti
vatvā tehi nippīḷiyamānā "sace santaṃ natthīti vadāmi, jātajātaṭṭhāne gūthabhakkhā
bhaveyyan"ti musāvādena sapathamakāsi.
     Te cattāropi janā aparena samayena kālaṃ katvā viñjhāṭaviyaṃ petā
hutvā nibbattiṃsu. Tattha kūṭavāṇijo kammaphalena pajjalantaṃ bhusaṃ ubhohi hatthehi
gahetvā attano matthake ākiritvā mahādukkhaṃ anubhavati, tassa putto ayomayehi
muggarehi sayameva attano sīsaṃ bhinditvā anappakaṃ dukkhaṃ paccanubhoti, tassa suṇisā
kammaphalena sunisitehi ativiya vipulāyatehi nakhehi attano piṭṭhimaṃsāni kantitvā 2-
khādantī aparimitaṃ dukkhaṃ anubhavati, tassa bhariyāya sugandhaṃ suvisuddhaṃ apagatakāḷakaṃ
sālibhattaṃ upanītamattameva nānāvidhakimikulākulaṃ paramaduggandhajegucchaṃ gūthaṃ
sampajjati, taṃ sā ubhohi hatthehi pariggahetvā bhuñjantī mahādukkhaṃ paṭisaṃvedeti.
     Evaṃ tesu catūsu janesu petesu nibbattitvā mahādukkhaṃ anubhavantesu āyasmā
mahāmoggallāno pabbatacārikaṃ caranto ekadivasaṃ taṃ ṭhānaṃ gato te pete
disvā:-
@Footnote: 1 Sī. yoggacammaṃ       2 Sī.,i. okkantitvā okkantitvā
                 [447] "bhusāni eko sāliṃ punāparo
                        ayañca nārī sakamaṃsalohitaṃ
                        tuvañca gūthaṃ asuciṃ akantaṃ 1-
                        paribhuñjasi kissa ayaṃ vipāko"ti
imāya gāthāya tehi katakammaṃ pucchi. Tattha bhusānīti palāpāni. Ekoti ekako.
Sālinti sālino. Sāmiatthe hetaṃ upayogavacanaṃ, sālino palāpāni pajjalantāni
attano sīse avakiratīti adhippāyo. Punāparoti puna aparo. Yo hi so mātusīsaṃ
pahari, so ayomuggarehi attano sīsaṃ paharitvā sīsabhedaṃ pāpuṇāti, taṃ sandhāya
vadati. 2-  Sakamaṃsalohitanti attano piṭṭhimaṃsaṃ lohitañca paribhuñjatīti yojanā.
Akantanti 3- amanāpaṃ jegucchaṃ. Kissa ayaṃ vipākoti katamassa pāpakammassa idaṃ phalaṃ,
yaṃ idāni tumhehi paccanubhavīyatīti attho.
     Evaṃ therena tehi katakamme pucchite kūṭavāṇijassa bhariyā sabbehi tehi
katakammaṃ ācikkhantī:-
         [448] "ayaṃ pure mātaraṃ hīsati     ayaṃ pana kūṭavāṇijo
               ayaṃ maṃsāni khāditvā       musāvādena vañceti.
                 [449] Ahaṃ manussesu manussabhūtā
                       agārinī sabbakulassa issarā
                       santesu pariguhāmi
                       mā ca kiñci ito adaṃ.
         [450] Musāvādena chādemi       natthi etaṃ mama gehe
               sace santaṃ niguhāmi        gūtho me hotu bhojanaṃ.
@Footnote: 1 Sī.,i. akantikaṃ   2 Ma. sīsabhedapāpuṇaṭṭhānagato   3 Sī.,i. akantikanti na kantaṃ
         [451] Tassa kammassa vipākena     musāvādassa cūbhayaṃ
               sugandhaṃ sālino bhattaṃ       gūthaṃ me parivattati.
         [452] Avañjhāni ca kammāni       na hi kammaṃ vinassati
               duggandhaṃ kiminaṃ mīḷhaṃ        bhuñjāmi ca pivāmi cā"ti
gāthā abhāsi.
    #[448] Tattha ayanti puttaṃ dassentī vadati. Hiṃsatīti thāmena paribādheti, 1-
muggarena paharatīti attho. Kūṭavāṇijoti khalavāṇijo 2-, vañcanāya vaṇijjakārakoti
attho. Maṃsāni khāditvāti parehi sādhāraṇamaṃsaṃ khāditvā 3- "na khādāmī"ti musāvādena
te vañceti.
    #[449-450] Agārinīti gehasāminī. Santesūti vijjamānesveva parehi
yācitaupakaraṇesu. Pariguhāmīti paṭicchādesiṃ. Kālavipallāsena hetaṃ vuttaṃ. Mā ca
kiñci ito adanti ito mama santakato kiñcimattampi atthikassa parassa na adāsiṃ.
Chādemīti "natthi etaṃ mama gehe"ti musāvādena chādesiṃ.
    #[451-452] Gūthaṃ me parivattatīti sugandhaṃ sālibhattaṃ mayhaṃ kammavasena gūthabhāvena
parivattati pariṇamati. Avañjhānīti amoghāni anipphalāni. Na hi kammaṃ
vinassatīti yathūpacitaṃ 4- kammaṃ phalaṃ adatvā na hi vinassati. Kiminanti 5- kimivantaṃ
sañjātakimikulaṃ. Mīḷhanti gūthaṃ. Sesaṃ heṭṭhā vuttanayattā uttānameva.
     Evaṃ thero tassā petiyā vacanaṃ sutvā taṃ pavattiṃ bhagavato ārocesi.
Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā
mahājanassa sātthikā ahosīti.
                      Bhusapetavatthuvaṇṇanā niṭṭhitā.
@Footnote: 1 Ma. paripotheti    2 Ma. bālavāṇijo     3 Sī.,i. sayameva khāditvā
@4 Sī.,i. hetupacitaṃ    5 Sī. kimijanti



             The Pali Atthakatha in Roman Book 31 page 202-204. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=4471              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=4471              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=114              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4134              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4320              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4320              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]