ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                  90. 5. Tirokuḍḍapetavatthuvaṇṇanā  1-
     tirokuḍḍesu tiṭṭhantīti idaṃ satthā rājagahe viharanto sambahule pete
ārabbha kathesi.
     Tatrāyaṃ vitthārakathā:- ito dvānavutikappe kāsi nāma nagaraṃ ahosi,
tattha jayaseno nāma rājā rajjaṃ kāresi, tassa sirimā nāma devī, tassā
kucchiyaṃ phusso nāma bodhisatto nibbattitvā anupubbena sammāsambodhiṃ
abhisambujjhi. Jayaseno rājā "mama putto mahābhinikkhamanaṃ nikkhamitvā 2- buddho jāto,
mayhameva buddho, mayhaṃ 3- dhammo, mayhaṃ saṃgho"ti mamattaṃ uppādetvā sabbakālaṃ
sayameva upaṭṭhahati, na aññesaṃ okāsaṃ deti.
     Bhagavato kaniṭṭhabhātaro vemātikā tayo bhātaro cintesuṃ "buddhā nāma
sabbalokahitatthāya uppajjanti, na ekasseva atthāya, amhākañca pitā aññesaṃ
okāsaṃ na deti, kathaṃ nu kho mayaṃ labheyyāma bhagavantaṃ upaṭṭhātuṃ bhikkhusaṃghañcāti.
Tesaṃ etadahosi "handa mayaṃ kiñci upāyaṃ karomā"ti. Te paccantaṃ kupitaṃ viya
kārāpesuṃ. Tato rājā "paccanto kupito"ti sutvā tayopi putte paccantaṃ vūpasametuṃ
pesesi. Te gantvā vūpasametvā āgatā, rājā tuṭṭho varaṃ adāsi "yaṃ icchatha,
taṃ gaṇhathā"ti. Te "mayaṃ bhagavantaṃ upaṭṭhātuṃ icchāmā"ti āhaṃsu. Rājā "etaṃ
ṭhapetvā aññaṃ gaṇhathā"ti āha. Te "mayaṃ aññena anatthikā"ti āhaṃsu. Tena
hi paricchedaṃ katvā gaṇhathāti. Te sattavassāni yāciṃsu, rājā na adāsi.
Evaṃ "../../bdpicture/cha, pañca, cattāri, tīṇi, dve, ekaṃ, sattamāse, cha, pañca, cattāro"ti
vatvā yāva temāsaṃ yāciṃsu, tadā rājā "gaṇhathā"ti adāsi.
     Te bhagavantaṃ upasaṅkamitvā āhaṃsu "icchāma mayaṃ bhante bhagavantaṃ temāsaṃ
upaṭṭhātuṃ, adhivāsetu no bhante bhagavā imaṃ temāsaṃ vassāvāsan"ti. Adhivāsesi
@Footnote: 1 cha.Ma. tirokuṭṭa..., evamuparipi 2 Ma. agārasmā abhinikkhamitvā
@3 Sī.,i. mayhameva
Bhagavā tuṇhībhāvena. Te tayo attano janapade niyuttakapurisassa lekhaṃ  1- pesesuṃ
"imaṃ temāsaṃ amhehi bhagavā upaṭṭhātabbo, vihāraṃ ādiṃ katvā sabbaṃ bhagavato
upaṭṭhānasambhāraṃ sampādehī"ti. So sabbaṃ sampādetvā paṭipesesi. Te
kāsāyavatthanivatthā hutvā purisasahassehi  2- veyyāvaccakarehi bhagavantaṃ bhikkhusaṃghañca
sakkaccaṃ upaṭṭhahamānā janapadaṃ netvā vihāraṃ niyyātetvā vassaṃ vasāpesuṃ.
     Tesaṃ bhaṇḍāgāriko eko gahapatiputto sapajāpatiko saddho ahosi pasanno, so
buddhappamukhassa bhikkhusaṃghassa dānavattaṃ sakkaccaṃ  3- adāsi. Janapade niyuttakapuriso
taṃ gahetvā jānapadehi ekādasamattehi purisasahassehi saddhiṃ sakkaccameva dānaṃ
pavattāpesi. 4-  Tattha keci jānapadā paṭihatacittā ahesuṃ, te dānassa antarāyaṃ
katvā deyyadhammaṃ attanā khādiṃsu, bhattasālañca agginā dahiṃsu. Pavāritā rājaputtā 5-
bhagavato sakkāraṃ katvā bhagavantaṃ purakkhatvā pitu santikameva paccāgamiṃsu. Tattha
gantvā bhagavā parinibbāyi. Rājaputtā ca janapade niyuttakapuriso ca bhaṇḍāgāriko
ca anupubbena kālaṃ katvā saddhiṃ parisāya sagge uppajjiṃsu. Paṭihatacittā janā
niraye uppajjiṃsu. Evaṃ tesaṃ ubhayesaṃ janānaṃ saggato saggaṃ nirayato nirayaṃ
upapajjantānaṃ dvānavutikappā vītivattā.
     Atha imasmiṃ bhaddakappe kassapassa bhagavato kāle te paṭihatacittā janā
petesu uppannā. Tadā manussā attano ñātakānaṃ petānaṃ atthāya
dānaṃ datvā uddisanti "idaṃ no ñātīnaṃ hotū"ti, te sampattiṃ labhanti, atha
imepi petā taṃ disvā kassapaṃ sammāsambuddhaṃ upasaṅkamitvā pucchiṃsu "kiṃ nu
kho bhante mayampi evarūpaṃ sampattiṃ labheyyāmā"ti. Bhagavā āha "idāni na
labhatha, anāgate pana gotamo nāma sammāsambuddho bhavissati, tassa bhagavato kāle
bimbisāro nāma rājā bhavissati, so tumhākaṃ ito dvānavutikappe ñāti  6- ahosi,
@Footnote: 1 Sī. likhitapaṇṇaṃ, i. likhāpaṇṇaṃ  2 Ma. aḍḍhateyyehi purisasahassehi,
@khuddaka.A. 178    3 Sī.,i. sakkaccaṃ dānavatthuṃ  4 Sī.,i. dānavatthu pesesi
@5 Sī.,i. saparivārā te hi rājaputtā  6 Sī.,i. ñātako
So buddhassa dānaṃ datvā tumhākaṃ uddisissati, tadā labhissathā"ti. Evaṃ vutte
kira tesaṃ petānaṃ taṃ vacanaṃ "sve labhissathā"ti vuttaṃ viya ahosi.
     Tato ekasmiṃ buddhantare vītivatte  1- amhākaṃ bhagavā uppajji. Tepi tayo
rājaputtā purisasahassena saddhiṃ devalokato cavitvā magadharaṭṭhe brāhmaṇakule
uppajjitvā anupubbena tāpasapabbajjaṃ pabbajitvā gayāsīse tayo jaṭilā ahesuṃ,
janapade niyuttakapuriso rājā bimbisāro ahosi, bhaṇḍāgāriko gahapatiputto visākho
nāma seṭṭhī ahosi, tassa pajāpati dhammadinnā nāma seṭṭhidhītā ahosi, avasesā
pana parisā rañño eva parivārā hutvā nibbattiṃsu.
     Amhākampi bhagavā loke uppajjitvā sattasattāhaṃ atikkamitvā  2- anupubbena
bārāṇasiṃ āgamma dhammacakkaṃ pavattetvā pañcavaggiye ādiṃ katvā yāva
sahassaparivāre  3- tayo jaṭile vinetvā rājagahaṃ agamāsi, tattha ca tadahupasaṅkamantaṃyeva
rājānaṃ bimbisāraṃ sotāpattiphale patiṭṭhāpesi saddhiṃ ekādasanahutehi aṅgamagadhavāsīhi
brāhmaṇagahapatikehi. Atha raññā svātanāya bhattena nimantito adhivāsetvā
dutiyadivase māṇavakavaṇṇena sakkena devānamindena purato gacchantena:-
                  "danto dantehi saha purāṇajaṭilehi
                   vippamutto vippamuttehi
                   siṅgīnikkhasavaṇṇo
                   rājagahaṃ pāvisi bhagavā"ti  4-
evamādīhi gāthāhi abhitthaviyamāno rājagahaṃ pavisitvā rañño nivesane mahādānaṃ
sampaṭicchi. Te pana petā "idāni rājā dānaṃ amhākaṃ uddisissati, idāni
uddisissatī"ti āsāya samparivāretvā  5- aṭṭhaṃsu
@Footnote: 1 Sī.,i. vītivatte loke  2 Sī.,i. vītināmetvā  3 Ma. aḍḍhateyyasahassaparivāre
@4 vi.mahā. 4/58/49     5 Sī. dānaṃ datvā uddisissatīti gehaṃ samparivāretvā
     Rājā dānaṃ datvā "kattha nu kho bhagavā vihareyyā"ti bhagavato vihāraṭṭhānameva
cintesi, na taṃ dānaṃ kassaci uddisi. Tathā taṃ dānaṃ alabhantā  1- petā
chinnāsā hutvā rattiyaṃ rañño nivesane ativiya bhiṃsanakaṃ vissaramakaṃsu.  rājā
bhayasantāsasaṃvegaṃ āpajjitvā vibhātāya rattiyā bhagavato ārocesi "evarūpaṃ saddaṃ
assosiṃ, kiṃ nu kho me bhante bhavissatī"ti. Bhagavā "mā bhāyi mahārāja, na
te kiñci pāpakaṃ bhavissati, apica kho santi te purāṇañātakā petesu uppannā,
te ekaṃ buddhantaraṃ tameva paccāsiṃsantā `buddhassa dānaṃ datvā amhākaṃ
uddisissatī'ti vicarantā tayā hiyyo dānaṃ datvā na uddisitattā chinnāsā
hutvā tathārūpaṃ vissaramakaṃsū"ti  2- āha. Kiṃ idānipi bhante dinne te
labheyyunti. Āma mahārājāti. Tena hi bhante adhivāsetu me bhagavā ajjatanāya dānaṃ,
tesaṃ uddisissāmīti. Adhivāsesi bhagavā tuṇhībhāvena.
     Rājā nivesanaṃ gantvā mahādānaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi,
bhagavā rājantepuraṃ gantvā paññatte āsane nisīdi saddhiṃ bhikkhusaṃghena. Te
petā "api nāma ajja labheyyāmā"ti gantvā tirokuḍḍādīsu aṭṭhaṃsu. Bhagavā
tathā akāsi, yathā te sabbeva rañño āpāthaṃ gatā ahesuṃ. Rājā dakkhiṇodakaṃ
dento "idaṃ me ñātīnaṃ hotū"ti uddisi, tāvadeva petānaṃ kamalakuvalayasañchannā
pokkharaṇiyo nibbattiṃsu. Te tattha nhātvā ca pivitvā ca
paṭippassaddhadarathakilamathapipāsā suvaṇṇavaṇṇā ahesuṃ. Rājā yāgukhajjabhojjāni datvā
uddisi, tesaṃ taṃkhaṇaññeva dibbayāgukhajjabhojjāni nibbattiṃsu, te tāni
paribhuñjitvā pīṇindriyā ahesuṃ. Atha vatthasenāsanāni datvā uddisi, tesaṃ
dibbavatthapāsādapaccattharaṇaseyyādialaṅkāravidhayo nibbattiṃsu. Sā ca tesaṃ sampatti
sabbāpi yathā rañño pākaṭā hoti, tathā bhagavā adhiṭṭhāsi. Rājā taṃ disvā
ativiya attamano ahosi.
@Footnote: 1 Ma. yathā taṃ tamatthaṃ ajānantā   2 Sī.,i. tathārūpaṃ bhiṃsanakaṃ bheravamakaṃsūti
Tato bhagavā bhuttāvī pavārito rañño bimbisārassa anumodanatthaṃ tirokuḍḍapetavatthuṃ
abhāsi:-
         [14] "tirokuḍḍesu tiṭṭhanti       sandhisiṅghāṭakesu ca
              dvārabāhāsu tiṭṭhanti       āgantvāna sakaṃ gharaṃ.
         [15] Pahūte annapānamhi         khajjabhojje upaṭṭhite
              na tesaṃ koci sarati         sattānaṃ kammapaccayā.
         [16] Evaṃ dadanti ñātīnaṃ         ye honti anukampakā
              suciṃ paṇītaṃ kālena          kappiyaṃ pānabhojanaṃ.
         [17] Idaṃ vo ñātīnaṃ hotu        sukhitā hontu ñātayo
              te ca tattha samāgantvā     ñātipetā samāgatā
              pahūte annapānamhi         sakkaccaṃ anumodare.
         [18] Cīraṃ jīvantu no ñātī        yesaṃ hetu labhāmase
              amhākañca katā pūjā       dāyakā ca anipphalā.
         [19] Na hi tattha kasi atthi        gorakkhettha na vijjati
              vaṇijjā tādisī natthi        hiraññena kayākayaṃ
              ito dinnena yāpenti      petā kālagatā  1- tahiṃ.
         [20] Unname udakaṃ vuṭṭhaṃ  2-     yathā ninnaṃ pavattati
              evameva ito dinnaṃ        petānaṃ upakappati.
         [21] Yathā vārivahā pūrā        paripūrenti sāgaraṃ
              evameva ito dinnaṃ        petānaṃ upakappati.
@Footnote: 1 Sī. kālakatā, Ma. kālaṅkatā    2 Sī. vaṭṭhaṃ
         [22] Adāsi me akāsi me       ñātimittā sakhā ca me
              petānaṃ dakkhiṇaṃ dajjā       pubbe katamanussaraṃ.
         [23] Na hi ruṇṇaṃ vā soko vā    yā caññā paridevanā
              na taṃ petānamatthāya        evaṃ tiṭṭhanti ñātayo.
         [24] Ayañca kho dakkhiṇā dinnā    saṃghamhi supatiṭṭhitā
              dīgharattaṃ hitāyassa          ṭhānaso upakappati.
               [25] So ñātidhammo ca ayaṃ nidassito
                    petāna pūjā ca katā uḷārā
                    balañca bhikkhūnamanuppadinnaṃ
                    tumhehi puññaṃ pasutaṃ anappakan"ti.
     #[14] Tattha tirokuḍḍesūti kuḍḍānaṃ parabhāgesu. Tiṭṭhantīti
nisajjādipaṭikkhepato ṭhānakappanavacanametaṃ, gehapākārakuḍḍānaṃ dvārato  1- bahi eva
tiṭṭhantīti attho. Sandhisiṅghāṭakesu cāti sandhīsu ca siṅghāṭakesu ca. Sandhīti
catukkoṇaracchā, gharasandhibhittisandhiālokasandhiyopi vuccanti. Siṅghāṭakāti
tiroṇaracchā. Dvārabāhāsu tiṭṭhantīti nagaradvāragharadvārānaṃ bāhā nissāya tiṭṭhanti.
Āgantvāna sakaṃ gharanti sakagharaṃ nāma pubbañātigharampi attanā sāmibhāvena
ajjhāvutthagharampi, tadubhayampi te yasmā sakagharasaññāya āgacchanti, tasmā "āgantvāna
sakaṃ gharan"ti āha.
     #[15] Evaṃ bhagavā pubbe anajjhāvutthapubbampi pubbañātigharattā
bimbisāranivesanaṃ sakagharasaññāya āgantvā tirokuḍḍādīsu ṭhite issāmacchariyaphalaṃ
anubhavante ativiya duddasikavirūpabhayānakadassane bahū pete rañño dassento
"tirokuḍḍesu tiṭṭhantī"ti gāthaṃ vatvā puna tehi katassa kammassa dāruṇabhāvaṃ
dassento "pahūte annapānamhī"ti dutiyagāthamāha.
@Footnote: 1 Ma. parato
     Tattha pahūteti anappake bahumhi, yāvadattheti attho. Bakārassa hi pakāro
labbhati "pahu santo na bharatī"tiādīsu 1- viya. Keci pana "bahuke"ti paṭhanti, so
pana pamādapāṭho. 2- Annapānamhīti anne ca pāne ca. Khajjabhojjeti khajje ca
bhojje ca. Etena asitapītakhāyitasāyitavasena catubbidhampi āhāraṃ dasseti. Upaṭṭhiteti
upagamma ṭhite sajjite, paṭiyatteti attho. Na tesaṃ koci sarati sattānanti tesaṃ
pettivisaye uppannānaṃ sattānaṃ koci mātā vā pitā vā putto vā nattā
vā na sarati. Kiṃkāraṇā? kammapaccayāti, attanā katassa adānadānapaṭisedhanādibhedassa
kadariyakammassa kāraṇabhāvato. Taṃ hi kammaṃ tesaṃ ñātīnaṃ sarituṃ na deti.
     #[16] Evaṃ bhagavā anappakepi annapānādimhi vijjamāne ñātīnaṃ
paccāsīsantānaṃ petānaṃ kammaphalena  3- ñātakānaṃ anussaraṇamattassāpi abhāvaṃ dassetvā
idāni pettivisayūpapanne ñātake uddissa raññā dinnadānaṃ pasaṃsanto "evaṃ
dadanti ñātīnan"ti tatiyagāthamāha.
      Tattha evanti upamāvacanaṃ, tassa dvidhā sambandho:- tesaṃ sattānaṃ kammapaccayā
asarantesupi kesuci 4- keci dadanti ñātīnaṃ, ye evaṃ 5- anukampakā hontīti
ca, mahārāja yathā tayā dinnaṃ, evaṃ suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ
dadanti ñātīnaṃ, ye honti anukampakāti ca. Tattha dadantīti denti uddisanti
niyyātenti. Ñātīnanti mātito ca pitito ca sambandhānaṃ. Yeti ye keci puttādayo.
Hontīti bhavanti. Anukampakāti atthakāmā hitesino. Sucinti suddhaṃ manoharaṃ
dhammikañca. 6- Paṇītanti uḷāraṃ. Kālenāti dakkhiṇeyyānaṃ paribhogayoggakālena,
ñātipetānaṃ vā tirokuḍḍādīsu āgantvā ṭhitakālena. Kappiyanti anucchavikaṃ patirūpaṃ
ariyānaṃ paribhogārahaṃ. Pānabhojananti pānañca bhojanañca, tadupadesena cettha sabbaṃ
deyyadhammaṃ vadati.
@Footnote: 1 khu.su. 25/98/355  2 Ma. te pamādapāṭhā    3 Sī.,i. pāpakammavasena
@4 Sī.,i. tesu      5 Ma. ñātīnaṃyeva, evaṃ  6 Sī.,i. manāpikaṃ
     #[17] Idāni yena pakārena tesaṃ petānaṃ dinnaṃ nāma hoti, taṃ dassento
"idaṃ vo ñātīnaṃ hotu, sukhitā hontu ñātayo"ti catutthagāthāya pubbaḍḍhaṃ
āha. Taṃ tatiyagāthāya pubbaḍḍhena sambandhitabbaṃ:-
         "evaṃ dadanti ñātīnaṃ      ye honti anukampakā
          idaṃ vo ñātīnaṃ hotu     sukhitā hontu ñātayo"ti.
     Tena "idaṃ vo ñātīnaṃ hotūti evaṃ pakārena dadanti, no aññathā"ti
ākāratthena evaṃsaddena dātabbākāranidassanaṃ kataṃ hoti.
     Tattha idanti deyyadhammanidassanaṃ. Voti nipātamattaṃ "yehi vo ariyā"tiādīsu 1-
viya. Ñātīnaṃ hotūti pettivisaye uppannānaṃ ñātakānaṃ hotu. "no ñātīnan"ti
ca paṭhanti, amhākaṃ ñātīnanti attho. Sukhitā hontu ñātayoti te pettivisayūpapannā
ñātayo idaṃ phalaṃ paccanubhavantā sukhitā sukhappattā hontu.
     Yasmā "idaṃ vo ñātīnaṃ hotū"ti vuttepi aññena katakammaṃ na aññassa
phaladaṃ hoti, kevalaṃ pana tathā uddissa dīyamānaṃ taṃ vatthu ñātipetānaṃ kusalakammassa
paccayo hoti, tasmā yathā tesaṃ tasmiṃ vatthusmiṃ tasmiṃyeva khaṇe phalanibbattakaṃ
kusalakammaṃ hoti, taṃ dassento "te ca tatthā"tiādimāha.
     Tattha teti ñātipetā. Tatthāti yattha dānaṃ dīyati, tattha. Samāgantvāti
"ime no ñātayo amhākaṃ atthāya dānaṃ uddisantī"ti anumodanatthaṃ tattha samāgatā
hutvā. Pahūte annapānamhīti attano uddissa dīyamāne tasmiṃ vatthusmiṃ. Sakkaccaṃ
anumodareti kammaphalaṃ abhisaddahantā cittīkāraṃ avijahantā avikkhittacittā hutvā
"idaṃ no dānaṃ hitāya sukhāya hotū"ti modanti anumodanti pītisomanassajātā
honti.
@Footnote: 1 Ma.mū. 12/35/23
     #[18] Ciraṃ jīvantūti ciraṃ jīvino dīghāyukā hontu. No ñātīti amhākaṃ
ñātakā. Yesaṃ hetūti yesaṃ kāraṇā ye nissāya. Labhāmaseti īdisaṃ sampattiṃ
paṭilabhāma. Idañhi uddisanena laddhasampattiṃ anubhavantānaṃ petānaṃ attano ñātīnaṃ
thomanākāradassanaṃ. Petānañhi attano anumodanena, dāyakānaṃ uddisanena,
dakkhiṇeyyasampattiyā cāti tīhi aṅgehi dakkhiṇā taṃkhaṇaññeva phalanibbattikā hoti.
Tattha dāyakā visesahetu. Tenāha "yesaṃ hetu labhāmase"ti. Amhākañca katā
pūjāti "idaṃ vo ñātīnaṃ hotū"ti evaṃ uddisantehi dāyakehi amhākañca pūjā
katā, te dāyakā ca anipphalā yasmiṃ santāne pariccāgamayaṃ kammaṃ nibbattaṃ
tassa tattheva phaladānato.
     Etthāha:- "kiṃ pana pettivisayūpapannā eva ñātī hetusampattiyo labhanti,
udāhu aññepī"ti? na cettha amhehi vattabbaṃ atthi bhagavatā eva byākatattā.
Vuttaṃ hetaṃ:-
     "mayamassu bho gotama brāhmaṇā nāma dānāni dema, puññāni
karoma `idaṃ dānaṃ petānaṃ ñātisālohitānaṃ upakappatu, idaṃ dānaṃ petā
ñātisālohitā paribhuñjantū'ti. Kacci taṃ bho gotama dānaṃ petānaṃ
ñātisālohitānaṃ upakappati, kacci te petā ñātisālohitā taṃ dānaṃ
paribhuñjantīti. Ṭhāne kho brāhmaṇa upakappati no aṭṭhāneti.
     Katamaṃ pana bho gotama ṭhānaṃ, katamaṃ aṭṭhānanti. Idha brāhmaṇa
ekacco pāṇātipātī hoti .pe. Micchādiṭṭhiko hoti, so kāyassa
bhedā paraṃ maraṇā nirayaṃ upapajjati, yo nerayikānaṃ sattānaṃ āhāro,
tena so tattha yāpeti, tena so tattha tiṭṭhati. Idaṃ kho brāhmaṇa
aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati.
     Idha pana brāhmaṇa ekacco pāṇātipātī hoti .pe. Micchādiṭṭhiko
hoti, so kāyassa bhedā paraṃ maraṇā tiracchānayoniṃ upapajjati, yo
tiracchānayonikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena
so tattha tiṭṭhati. Idampi kho brāhmaṇa aṭṭhānaṃ, yattha ṭhitassa taṃ
dānaṃ na upakappati.
     Idha pana brāhmaṇa ekacco pāṇātipātā paṭivirato hoti .pe.
Sammādiṭṭhiko hoti, so kāyassa bhedā paraṃ maraṇā manussānaṃ sahabyataṃ
upapajjati .pe. Devānaṃ sahabyataṃ upapajjati. Yo devānaṃ āhāro,
tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi kho brāhmaṇa
aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati.
     Idha pana brāhmaṇa ekacco pāṇātipātī hoti .pe. Micchādiṭṭhiko
hoti, so kāyassa bhedā paraṃ maraṇā pettivisayaṃ upapajjati, yo
pettivisayikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so tattha
tiṭṭhati. Yaṃ vā panassa ito anupavecchenti mittāmaccā vā ñātisālohitā
vā, tena so tattha yāpeti, tena so tattha tiṭṭhati. Idaṃ kho brāhmaṇa
ṭhānaṃ, yattha ṭhitassa taṃ dānaṃ upakappatīti.
     Sace pana bho gotama so peto ñātisālohito taṃ ṭhānaṃ anupapanno
hoti, ko taṃ dānaṃ paribhuñjatīti. Aññepissa brāhmaṇa petā ñātisālohitā
taṃ ṭhānaṃ upapannā honti, te taṃ dānaṃ paribhuñjantīti.
     Sace pana bho gotamo so eva peto ñātisālohito taṃ ṭhānaṃ
anupapanno hoti, aññepissa petā ñātisālohitā taṃ ṭhānaṃ anupapannā
honti, ko taṃ dānaṃ paribhuñjatīti. Aṭṭhānaṃ kho etaṃ brāhmaṇa anavakāso,
     Yaṃ taṃ ṭhānaṃ vivittaṃ  1- assa iminā dīghena addhunā yadidaṃ petehi
     ñātisālohitehi, apica  2- brāhmaṇa dāyakopi  3- anipphalo"ti. 4-
    #[19] Idāni pettivisayūpapannānaṃ tattha aññassa kasigorakkhādino
sampattipaṭilābhakāraṇassa abhāvaṃ ito dinnena yāpanañca dassetuṃ "na hī"tiādi vuttaṃ.
     Tattha na hi tattha kasi atthīti tasmiṃ pettivisaye kasi na hi atthi,
yaṃ nissāya petā sukhena jīveyyuṃ. Gorakkhettha na vijjatīti ettha pettivisaye
na kevalaṃ kasiyeva natthi, atha kho gorakkhāpi na vijjati, yaṃ nissāya te sukhena
jīveyyuṃ, vaṇijjā tādisī natthīti vaṇijjāpi tādisī natthi, yā tesaṃ sampatti-
paṭilābhahetu bhaveyya. Hiraññena kayākayanti hiraññena kayavikkayampi tattha tādisaṃ
natthi, yaṃ tesaṃ sampattipaṭilābhahetu bhaveyya. Ito dinnena yāpenti, petā kālagatā
tahinti kevalaṃ pana ito ñātīhi vā mittāmaccehi vā dinnena yāpenti, attabhāvaṃ
pavattenti. Petāti  5- pettivisayūpapannā sattā. Kālagatāti attano maraṇakālena
gatā. 6-  "kālakatā"ti vā pāṭho, katakālā katamaraṇā maraṇaṃ sampattā. Tahinti
tasmiṃ pettivisaye.
    #[20-21] Idāni yathāvuttamatthaṃ upamāhi pakāsetuṃ "unname udakaṃ vuṭṭhan"ti
gāthādvayamāha.  tassattho:- yathā unname thale unnatappadese meghehi abhivuṭṭhaṃ
udakaṃ yathā ninnaṃ pavattati, yo bhūmibhāgo ninno oṇato, taṃ upagacchati, evameva
ito dinnaṃ dānaṃ petānaṃ upakappati, phaluppattiyā viniyujjati. Ninnamiva hi
udakappavattiyā ṭhānaṃ petaloko dānūpakappanāya. Yathāha "idaṃ kho brāhmaṇa ṭhānaṃ,
yattha ṭhitassa taṃ dānaṃ upakappatī"ti. 7-  Yathā ca kandarapadarasākhapasākhakusobbhamahāsobbhehi
ogalitena  8- udakena vārivahā mahānajjo pūrā hutvā sāgaraṃ paripūrenti,
evaṃ ito dinnadānaṃ pubbe vuttanayena petānaṃ upakappatīti.
@Footnote: 1 Sī.,i. rittaṃ 2 Sī.,i. apica kho 3 cha.Ma. brāhmaṇadāyakopi
@4 aṅ.dasaka. 24/177/223  5 Ma. petā  6 Ma. kālaṅkatāti attano
@maraṇakālena katā 7 aṅ. dasaka. 24/177/222  8 Ma. ovuṭṭhitena
    #[22] Yasmā petā "ito kiñci labhāmā"ti āsābhibhūtā ñātigharaṃ
āgantvāpi "idaṃ nāma no dethā"ti yācituṃ na sakkonti, tasmā tesaṃ imāni
anussaraṇavatthūni anussaranto kulaputto dakkhiṇaṃ dajjāti dassento "adāsi me"ti
gāthamāha.
     Tassattho:- idaṃ nāma me dhanaṃ vā dhaññaṃ vā adāsi, idaṃ nāma me
kiccaṃ attanāyeva yogaṃ āpajjanto akāsi, "asuko me mātito vā pitito
vā sambandhattā ñāti, sinehavasena tāṇasamatthatāya mitto, asuko me
sahapaṃsukīḷakasahāyo sakhā"ti ca etaṃ sabbamanussaranto petānaṃ dakkhiṇaṃ dajjā dānaṃ
niyyāteyya. "dakkhiṇā dajjā"ti vā pāṭho, petānaṃ dakkhiṇā dātabbā, tena
"adāsi me"tiādinā nayena pubbe katamanussaraṃ anussaratāti vuttaṃ hoti. Karaṇatthe
hi idaṃ paccattavacanaṃ.
    #[23-24] Ye pana sattā ñātimaraṇena ruṇṇasokādiparā eva hutvā
tiṭṭhanti, na tesaṃ atthāya kiñci denti, tesaṃ taṃ ruṇṇasokādi kevalaṃ
attaparitāpanamattameva hoti, taṃ na petānaṃ kañci atthaṃ sādhetīti dassento "na hi
ruṇṇaṃ vā"ti gāthaṃ vatvā puna magadharājena dinnadakkhiṇāya sātthakabhāvaṃ dassetuṃ "ayañca
kho"ti gāthamāha. Tesaṃ attho heṭṭhā vuttoyeva.
    #[25] Idāni yasmā imaṃ dakkhiṇaṃ dentena raññā ñātīnaṃ ñātīhi
kattabbakiccakaraṇena ñātidhammo nidassito, bahujanassa pākaṭo kato, 1-  nidassanaṃ pākaṭaṃ
kataṃ "tumhehipi evameva ñātīsu ñātidhammo paripūretabbo"ti. Te ca pete
dibbasampattiṃ adhigamentena petānaṃ pūjā katā uḷārā, buddhappamukhaṃ bhikkhusaṃghaṃ
annapānādīhi santappentena bhikkhūnaṃ balaṃ anuppadinnaṃ, anukampādiguṇaparivārañca
cāgacetanaṃ nibbattentena anappakaṃ puññaṃ pasutaṃ, tasmā bhagavā imehi yathābhuccaguṇehi
rājānaṃ sampahaṃsento "so ñātidhammo"ti osānagāthamāha.
@Footnote: 1 Sī. pākaṭe kate
     Tattha ñātidhammoti ñātīhi ñātīnaṃ kattabbakaraṇaṃ. Uḷārāti phītā samiddhā.
Balanti kāyabalaṃ. Pasutanti upacitaṃ. Ettha ca "so ñātidhammo ca ayaṃ nidassito"ti
etena bhagavā rājānaṃ dhammiyā kathāya sandassesi. Ñātidhammadassanaṃ hettha sandassanaṃ. 1-
"petāna pūjā ca katā uḷārā"ti iminā samādapesi. "uḷārā"ti pasaṃsanaṃ hettha  2-
punappunaṃ pūjākaraṇe samādapanaṃ. "balañca bhikkhūnamanuppadinnan"ti iminā
samuttejesi. Bhikkhūnaṃ balānuppadānaṃ hettha evaṃ vidhānaṃ balānuppadāne
ussāhavaḍḍhanena 3- samuttejanaṃ. "tumhehi puññaṃ pasutaṃ anappakan"ti iminā
sampahaṃsesi. Puññapasavanakittanaṃ hettha tassa yathābhuccaguṇasaṃvaṇṇanabhāvena sampahaṃsananti
4- evamettha yojanā veditabbā.
     Desanāpariyosāne ca pettivisayūpapattiādīnavasaṃvaṇṇanena saṃviggahadayānaṃ yoniso
padahataṃ caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Dutiyadivasepi devamanussānaṃ
idameva tirokuḍḍadesanaṃ desesi. Evaṃ yāva satta divasā tādisova dhammābhisamayo
ahosīti.
                    Tirokuḍḍapetavatthuvaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 31 page 21-33. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=437              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=437              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=90              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3021              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3206              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3206              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]