ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                     108. 11. Suttapetavatthuvaṇṇanā
     ahaṃ pure pabbajitassa bhikkhunoti idaṃ suttapetavatthu. Tassa kā uppatti?
     sāvatthiyā kira avidūre aññatarasmiṃ gāmake amhākaṃ satthari anuppanneyeva
sattannaṃ vassasatānaṃ upari aññataro dārako ekaṃ paccekabuddhaṃ upaṭṭhahi. Tassa
mātā tasmiṃ vayappatte tassatthāya samānakulato aññataraṃ kuladhītaraṃ ānesi.
Vivāhadivaseyeva ca so kumāro sahāyehi saddhiṃ nhāyituṃ gato ahinā daṭṭho kālaṃ
akāsi, "yakkhagāhenā"tipi vadanti. So paccekabuddhassa upaṭṭhānena bahuṃ kusalakammaṃ
katvā ṭhitopi tassā dārikāya paṭibaddhacittatāya vimānapeto hutvā nibbatti,
mahiddhiko pana ahosi mahānubhāvo.
     Atha so taṃ dārikaṃ attano vimānaṃ netukāmo "kena nu kho upāyena
esā diṭṭhadhammavedanīyakammaṃ katvā mayā saddhiṃ idha abhirameyyā"ti tassā dibbabhoga-
sampattiyā anubhavanahetuṃ vīmaṃsanto paccekabuddhaṃ cīvarakammaṃ karontaṃ disvā
manussarūpena gantvā vanditvā "kiṃ bhante suttakena attho atthī"ti āha. Cīvarakammaṃ
karomi upāsakāti. "tenahi bhante asukasmiṃ ṭhāne suttabhikkhaṃ carathā"ti tassā
dārikāya gehaṃ dassesi. Paccekabuddho tattha gantvā gharadvāre aṭṭhāsi. Atha
sā paccekabuddhaṃ tattha ṭhitaṃ disvā 1- pasannamānasā "suttakena me ayyo atthiko"ti
ñatvā ekaṃ suttaguḷaṃ adāsi. Atha so amanusso manussarūpena tassā dārikāya
gharaṃ gantvā tassā mātaraṃ yācitvā tāya saddhiṃ katipāhaṃ vasitvā tassā
mātuyā anuggahatthaṃ tasmiṃ gehe sabbabhājanāni hiraññasuvaṇṇassa pūretvā sabbattha
upari nāmaṃ likhi "idaṃ devadattiyaṃ dhanaṃ 2- na kenaci gahetabban"ti, tañca dārikaṃ
gahetvā attano vimānaṃ agamāsi. Tassā mātā pahūtaṃ dhanaṃ labhitvā attano
ñātakānaṃ kapaṇaddhikādīnañca datvā attanā ca paribhuñjitvā kālaṃ karontī
"mama dhītā āgacchati ce, idaṃ dhanaṃ dassethā"ti ñātakānaṃ kathetvā kālamakāsi.
@Footnote: 1 Ma. paccekabuddhaṃ disvā          2 Ma. devadattikadhanaṃ
     Tato sattannaṃ vassasatānaṃ accayena amhākaṃ bhagavati loke uppajjitvā
pavattitavaradhammacakke anukkamena sāvatthiyaṃ viharante tassā itthiyā tena amanussena
saddhiṃ vasantiyā ukkaṇṭhā uppajji. Sā taṃ 1- "sādhu ayyaputta maṃ sakaññeva
gehaṃ paṭinehī"ti vadantī:-
         [341] "ahaṃ pure pabbajitassa bhikkhuno
               suttaṃ adāsiṃ upasaṅkamma 2- yācitā
               tassa vipāko vipulaphalūpalabbhati 3-
               bahukā 4- ca me uppajjare 5- vatthakoṭiyo.
         [342] Pupphābhikiṇṇaṃ ramitaṃ 6- vimānaṃ
               anekacittaṃ naranārisevitaṃ
               sāhaṃ bhuñjāmi ca pārupāmi ca
               pahūtavittā na ca tāva khīyati.
         [343] Tasseva kammassa vipākamanvayā
               sukhañca sātañca idhūpalabbhati
               sāhaṃ gantvā punadeva mānusaṃ
               kāhāmi puññāni nayayyaputta man"ti
imā gāthā abhāsi.
    #[341]  Tattha "pabbajitassa bhikkhuno"ti idaṃ paccekabuddhaṃ sandhāya vuttaṃ.
So hi kāmādhimalānaṃ attano santānato anavasesato pabbājitattā pahīnattā
paramatthato "pabbajito"ti, bhinnakilesattā "bhikkhū"ti ca vattabbataṃ arahati. Suttanti
kappāsiyasuttaṃ. Upasaṅkammāti mayhaṃ gehaṃ upasaṅkamitvā. Yācitāti "uddissa
ariyā
@Footnote: 1 Sī.,Ma. taṃ āha   2 Sī.,i. upagamMa. evamuparipi    3 pāli. phalūpalabbhati (syā)
@4 pāli.,Sī. bahū    5 Sī. upapajjare               6 Ma. ramamidaṃ
Tiṭṭhanti, esā ariyāna yācanā"ti 1- evaṃ vuttāya kāyaviññattipayogasaṅkhātāya
bhikkhācariyāya yācitā. Tassāti tassa suttadānassa. Vipāko vipulaphalūpalabbhatīti
vipulaphalo uḷāraudayo mahāudayo vipāko etarahi upalabbhati paccanubhavīyati. Bahukāti
anekā. Vatthakoṭiyoti vatthānaṃ koṭiyo, anekasatasahassapabhedāni vatthānīti 2- attho.
    #[342] Anekacittanti nānāvidhacittakammaṃ, anekehi vā muttāmaṇiādīhi
ratanehi vicittarūpaṃ. Naranārisevitanti paricārakabhūtehi narehi nārīhi ca upasevitaṃ.
Sāhaṃ bhuñjāmīti sā ahaṃ taṃ vimānaṃ paribhuñjāmi. Pārupāmīti anekāsu vatthakoṭīsu
icchiticchitaṃ nivāsemi ceva paridahāmi ca. Pahūtavittāti pahūtavittūpakaraṇā mahaddhanā
mahābhogā. Na ca tāva khīyatīti tañca vittaṃ na khīyati, na parikkhayaṃ pariyādānaṃ
gacchati.
    #[343] Tasseva kammassa vipākamanvayāti tasseva suttadānamayapuññakammassa
anvayā paccayā hetubhāvena vipākabhūtaṃ sukhaṃ iṭṭhamadhurasaṅkhātaṃ sātañca idha imasmiṃ
vimāne upalabbhati. Gantvā punadeva mānusanti puna eva manussalokaṃ upagantvā.
Kāhāmi puññānīti mayhaṃ sukhavisesanipphādakāni puññāni karissāmi, yesaṃ vā
mayā ayaṃ sampatti laddhāti adhippāyo. Nayayyaputta manti ayyaputta maṃ manussalokaṃ
naya, nehīti attho.
     Taṃ sutvā so amanusso tassā paṭibaddhacittatāya anukampāya gamanaṃ
anicchanto:-
         [344] "satta tuvaṃ vassasatā idhāgatā
               jiṇṇā ca vuḍḍhā ca tahiṃ bhavissasi
               sabbeva te kālakatā ca ñātakā
               kiṃ tattha gantvāna ito karissasī"ti
gāthamāha.
@Footnote: 1 khu.jā. 27/1026/220 iṭṭhisenajātaka      2 Ma. anekasatasahassapamāṇānīti
     Tattha sattāti vibhattilopena niddeso, nissakke vā etaṃ paccattavacanaṃ.
Vassasatāti vassasatato, sattahi vassasatehi uddhaṃ tuvaṃ idhāgatā imaṃ vimānaṃ āgatā,
idhāgatāya tuyhaṃ satta vassasatāni hontīti attho. Jiṇṇā ca vuḍḍhā ca tahiṃ
bhavissasīti idha dibbehi utuāhārehi upathambhitattabhāvā kammānubhāvena ettakaṃ
kālaṃ daharākāreneva ṭhitā, ito pana gatā kammassa ca parikkhīṇattā manussānañca
utuāhāravasena jarājiṇṇā vayovuḍḍhā ca tahiṃ manussaloke bhavissasi. Kinti?
sabbeva te kālakatā ca ñātakāti dīghassa addhuno gatattā tava ñātayopi
sabbe eva matā, tasmā ito devalokato tattha manussalokaṃ gantvā kiṃ karissasi,
avasesampi āyuñca idheva khepehi, idha vasāhīti adhippāyo.
     Evaṃ tena vuttā sā tassa vacanaṃ asaddahantī punadeva:-
         [345] "satteva vassāni idhāgatāya me
               dibbañca sukhañca samappitāya
               sāhaṃ gantvā punareva 1- mānusaṃ
               kāhāmi puññāni nayayyaputta man"ti
gāthamāha.
     Tattha satteva vassāni idhāgatāya meti ayyaputta mayhaṃ idhāgatāya satteva
vassāni maññe vītivattāni. Satta vassasatāni dibbasukhasamappitāya bahumpi kālaṃ
gataṃ asallakkhentī evamāha.
     Evaṃ pana tāya vutto so vimānapeto nānappakāraṃ taṃ anusāsitvā "tvaṃ
idāni sattāhato uttari tattha na jīvissasi, 2-  mātuyā te nikkhittaṃ mayā dinnaṃ
dhanaṃ atthi, taṃ samaṇabrāhmaṇānaṃ datvā idheva uppattiṃ patthehī"ti vatvā taṃ
@Footnote: 1 cha.Ma. punadeva          2 Sī.,i. uddhaṃ na jīvissasi
Bāhāyaṃ gahetvā gāmamajjhe ṭhapetvā "idhāgate aññepi jane `yathābalaṃ puññāni
karothā'ti ovadeyyāsī"ti vatvā gato. Tena vuttaṃ:-
         [346] "so taṃ gahetvāna pasayha bāhāyaṃ
               paccānayitvāna theriṃ sudubbalaṃ
               vajjesi `aññampi janaṃ idhāgataṃ
               karotha puññāni sukhūpalabbhatī'ti "
     tattha soti so vimānapeto. Tanti taṃ itthiṃ. Gahetvāna pasayha bāhāyanti
pasayha netā viya 1- bāhāyaṃ taṃ gahetvā. Paccānayitvānāti tassā jātasaṃvuḍḍhagāmaṃ
punadeva ānayitvā. Therinti thāvariṃ, jiṇṇaṃ vuḍḍhanti attho. Sudubbalanti
jarājiṇṇatāya eva suṭṭhu dubbalaṃ. Sā kira tato vimānato apagamanasamanantarameva
jiṇṇā vuḍḍhā mahallikā addhagatā vayoanuppattā ahosi. Vajjesīti vadeyyāsi.
Vattabbavacanākārañca dassetuṃ "aññampi janan"tiādi vuttaṃ. Tassattho:- bhadde
tvampi puññaṃ kareyyāsi, aññampi janaṃ idha tava dassanatthāya āgataṃ "bhadramukhā
ādittaṃ sīsaṃ vā celaṃ vā ajjhupekkhitvāpi dānasīlādīni puññāni karothāti,
kate ca puññe ekaṃseneva tassa phalabhūtaṃ sukhaṃ upalabbhati, na ettha saṃsayo
kātabbo"ti vadeyyāsi ovadeyyāsīti.
     Evañca vatvā tasmiṃ gate sā itthī attano ñātakānaṃ vasanaṭṭhānaṃ gantvā
tesaṃ attānaṃ jānāpetvā tehi niyyāditadhanaṃ gahetvā samaṇabrāhmaṇānaṃ dānaṃ
dentī attano santikaṃ āgatāgatānaṃ:-
         [347] "diṭṭhā mayā akatena sādhunā
               petā vihaññanti tatheva manussā
@Footnote: 1 Ma. pasayhanto viya so
               Kammañca katvā sukhavedanīyaṃ
               devā manussā ca sukhe ṭhitā pajā"ti
gāthāya ovādaṃ adāsi.
     Tattha akatenāti anibbattitena attanā anupacitena. Sādhunāti kusalakammena,
itthambhūtalakkhaṇe karaṇavacanaṃ. Vihaññantīti vighātaṃ āpajjanti. Sukhavedanīyanti
sukhavipākaṃ puññakammaṃ. Sukhe ṭhitāti sukhe patiṭṭhitā. "sukhedhitā"ti vā pāṭho,
sukhena abhivuḍḍhā phītāti attho. Ayaṃ hettha adhippāyo:- yathā petā tatheva
manussā akatena kusalena, katena ca akusalena vihaññamānā khuppipāsādinā vighātaṃ
āpajjantā mahādukkhaṃ anubhavantā diṭṭhā mayā. Sukhavedanīyaṃ pana kammaṃ katvā
tena katena kusalakammena, akatena ca akusalakammena devamanussapariyāpannā pajā
sukhe ṭhitā diṭṭhā mayā, attapaccakkhametaṃ, tasmā pāpaṃ dūratova parivajjentā
puññakiriyāya yuttapayuttā hothāti.
     Evaṃ pana ovādaṃ dentī samaṇabrāhmaṇādīnaṃ sattāhaṃ mahādānaṃ pavattetvā
sattame divase kālaṃ katvā tāvatiṃsesu nibbatti. Bhikkhū taṃ pavattiṃ bhagavato ārocesuṃ.
Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, visesato ca
paccekabuddhesu pavattitadānassa mahapphalataṃ mahānisaṃsatañca pakāsesi, taṃ sutvā
mahājano vigatamalamacchero dānādipuññābhirato ahosīti.
                      Suttapetavatthuvaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 31 page 155-160. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=3435              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=3435              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=108              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3860              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4022              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4022              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]