ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                   107. 10. Uttaramātupetivatthuvaṇṇanā
     divāvihāragataṃ bhikkhunti idaṃ uttaramātupetivatthu.
     Tatrāyaṃ atthavibhāvanā:- satthari parinibbute paṭhamamahāsaṅgītiyā pavattitāya
āyasmā mahākaccāyano dvādasahi bhikkhūhi saddhiṃ kosambiyā avidūre aññatarasmiṃ
araññāyatane vihāsi. Tena ca samayena rañño udenassa aññataro amacco
kālaṃ akāsi, tena ca pubbe nagare kammantā adhiṭṭhitā ahesuṃ. Atha rājā
tassa puttaṃ uttaraṃ nāma māṇavaṃ pakkosāpetvā "tvaṃ ca 1- pitarā adhiṭṭhite
kammante samanusāsā"ti tena ṭhitaṭṭhāne 2- ṭhapesi.
     So ca sādhūti sampaṭicchitvā ekadivasaṃ nagarapaṭisaṅkharaṇiyānaṃ dārūnaṃ atthāya
vaḍḍhakiyo gahetvā araññaṃ gato tattha āyasmato mahākaccāyanattherassa vasanaṭṭhānaṃ
upagantvā theraṃ tattha paṃsukūlacīvaradharaṃ 3- vivittaṃ nisinnaṃ disvā iriyāpatheyeva
pasīditvā katapaṭisanthāro vanditvā ekamantaṃ nisīdi, thero tassa dhammaṃ kathesi, so
dhammaṃ sutvā ratanattaye sañjātappasādo saraṇesu patiṭṭhāya theraṃ nimantesi "adhivāsetha
me bhante svātanāya bhattaṃ saddhiṃ bhikkhūhi anukampaṃ upādāyā"ti. Adhivāsesi
thero tuṇhībhāvena, so tato nikkhamitvā nagaraṃ gantvā aññesaṃ upāsakānaṃ
ācikkhi "thero mayā svātanāya nimantito, tumhehipi mama dānaggaṃ āgantabban"ti.
     So dutiyadivase kālasseva paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā kālaṃ
ārocāpetvā saddhiṃ bhikkhūhi āgacchantassa therassa paccuggamanaṃ katvā vanditvā
purakkhatvā gehaṃ pavesesi. Atha mahārahakappiyapaccattharaṇaatthatesu āsanesu there
ca bhikkhūsu ca nisinnesu gandhapupphadhūpehi 4- pūjaṃ katvā paṇītena annapānena te
santappetvā sañjātappasādo katañjalī anumodanaṃ suṇitvā katabhattānumodane
there gacchante pattaṃ gahetvā anugacchanto nagarato nikkhamitvā paṭinivattanto
@Footnote: 1 Ma. tava  2 Ma. taṃ senāpatiṭṭhāne  3 Ma. paṃsukūlacīvaraṃ pārupitvā
@4 Sī.,i. gandhapupphadhūpadīpehi
"bhante tumhehi niccaṃ mama gehaṃ pavisitabban"ti yācitvā therassa adhivāsanaṃ ñatvā
nivatti. Evaṃ so theraṃ upaṭṭhahanto tassa ovāde patiṭṭhāya sotāpattiphalaṃ pāpuṇi,
vihārañca kāresi, sabbe ca attano ñātake sāsane abhippasanne akāsi.
     Mātā panassa maccheramalapariyuṭṭhitacittā hutvā evaṃ paribhāsi "yaṃ tvaṃ mama
anicchantiyā eva samaṇānaṃ annapānaṃ desi, taṃ te paraloke lohitaṃ sampajjatū"ti.
Ekaṃ pana morapiñchakalāpaṃ vihāramahadivase diyyamānaṃ anujāni. Sā kālaṃ katvā
petayoniyaṃ uppajji, morapiñchakalāpadānānumodanena panassā kesā nīlā siniddhā
vellitaggā sukhumā dīghā ca ahesuṃ. Sā yadā gaṅgānadiṃ "pānīyaṃ pivissāmī"ti
otari, tadā nadī lohitapūrā 1- hoti. Sā pañcapaṇṇāsa vassāni khuppipāsābhibhūtā
vicaritvā ekadivasaṃ kaṅkhārevatattheraṃ gaṅgāya tīre divāvihāraṃ nisinnaṃ disvā
attānaṃ attano kesehi paṭicchādetvā upasaṅkamitvā pānīyaṃ yāci. Taṃ sandhāya
vuttaṃ:-
        [331] "divāvihāragataṃ bhikkhuṃ          gaṅgātīre nisinnakaṃ
              taṃ petī upasaṅkamma           dubbaṇṇā bhīrudassanā.
        [332] Kesā cassā atidīghā 2-      yāvabhūmāvalambare
              kesehi sā paṭicchannā samaṇaṃ    etadabravī"ti
imā dve gāthā saṅgītikārakehi idha ādito ṭhapitā.
     Tattha bhīrudassanāti bhayānakadassanā. "ruddadassanā"ti 3- vā pāṭho
bībhacchabhāriyadassanāti 4- attho. Yāvabhūmāvalambareti yāva bhūmi, tāva olambanti.
Pubbe "bhikkhun"ti ca pacchā "samaṇan"ti ca kaṅkhārevatattherameva sandhāya vuttaṃ.
     Sā pana petī theraṃ upasaṅkamitvā  pānīyaṃ yācantī:-
@Footnote: 1 Sī.,i. lohitapuṇṇā   2 Ma. ahū dīghā   3 Ma. garudassanāti
@4 Ma. vigacchatāya bhāriyadassanāti
         [333] "pañcapaṇṇāsa vassāni          yato kālakatā ahaṃ
               nābhijānāmi bhuttaṃ vā          pītaṃ vā pana pāniyaṃ
               dehi tvaṃ 1- pāniyaṃ bhante      tasitā pāniyāya me"ti
imaṃ gāthamāha.
    #[333] Tattha nābhijānāmi bhuttaṃ vāti evaṃ dīghamantare kāle bhojanaṃ
bhuttaṃ vā pānīyaṃ pītaṃ vā nābhijānāmi, na bhuttaṃ na pītanti attho. Tasitāti
pipāsitā. Pāniyāyāti pānīyatthāya āhiṇḍantiyā me pānīyaṃ dehi bhanteti
yojanā.
         Ito paraṃ:-
         [334] "ayaṃ sītodikā gaṅgā           himavanto sandati
               piva etto gahetvāna          kiṃ maṃ yācasi pāniyaṃ.
         [335] Sacāhaṃ bhante gaṅgāya           sayaṃ gaṇhāmi pāniyaṃ
               lohitaṃ me parivattati            tasmā yācāmi pāniyaṃ.
         [336] Kiṃ nu kāyena vācāya           manasā dukkaṭaṃ kataṃ
               kissakammavipākena              gaṅgā te hoti lohitaṃ.
         [337] Putto me uttaro nāma 2-      saddho āsi upāsako
               so ca mayhaṃ akāmāya           samaṇānaṃ pavecchati.
         [338] Cīvaraṃ piṇḍapātañca              paccayaṃ sayanāsanaṃ
               tamahaṃ paribhāsāmi               maccherena upaddutā.
@Footnote: 1 Ma. dehi me            2 Ma. putto me bhante uttaro
         [339] `yaṃ Tvaṃ mayhaṃ akāmāya          samaṇānaṃ pavecchasi
               cīvaraṃ piṇḍapātañca              paccayaṃ sayanāsanaṃ.
         [340] Etaṃ te paralokasmiṃ            lohitaṃ hotu uttara'
               tassakammavipākena              gaṅgā me hoti lohitan"ti
imā therassa ca petiyā ca vacanapaṭivacanagāthā.
    #[334] Tattha himavantatoti mahato himassa atthitāya "himavā"ti laddhanāmato
pabbatarājato. Sandatīti pavattati. Ettoti ito mahāgaṅgāto. Kinti kasmā
maṃ yācasi pānīyaṃ, gaṅgānadiṃ otaritvā yathāruci pivāti dasseti.
    #[335] Lohitaṃ me parivattatīti udakaṃ sandamānaṃ mayhaṃ pāpakammaphalena
lohitaṃ hutvā parivattati pariṇamati, tāya gahitamattaṃ udakaṃ lohitaṃ jāyati.
    #[337-340] Mayhaṃ akāmāyāti mama anicchantiyā. Pavecchatīti deti. Paccayanti
gilānapaccayaṃ. Etanti yaṃ etaṃ cīvarādikaṃ paccayajātaṃ samaṇānaṃ pavecchasi 1- desi,
etaṃ te paralokasmiṃ lohitaṃ hotu uttarāti abhisapanavasena kataṃ pāpakammaṃ, tassa
vipākenāti yojanā.
     Athāyasmā revato taṃ petiṃ uddissa bhikkhusaṃghassa pānīyaṃ adāsi, piṇḍāya
caritvā bhattaṃ gahetvā bhikkhūnamadāsi, saṅkārakūṭādito paṃsukūlaṃ gahetvā dhovitvā
bhisiñca cimilikañca katvā bhikkhūnaṃ adāsi, tena cassā petiyā dibbasampattiyo
ahesuṃ. Sā therassa santikaṃ gantvā attanā laddhadibbasampattiṃ therassa dassesi.
Thero taṃ pavattiṃ attano santikaṃ upagatānaṃ catunnaṃ 2- parisānaṃ pakāsetvā dhammakathaṃ
kathesi, tena mahājano sañjātasaṃvego vigatamalamacchero hutvā dānasīlādikusaladhammābhirato
ahosīti. Idaṃ pana petavatthu dutiyasaṅgītiyaṃ saṅgahaṃ āruḷhanti daṭṭhabbaṃ.
                    Uttaramātupetivatthuvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī.,i. pavecchasīti           2 Ma. bahūnaṃ



             The Pali Atthakatha in Roman Book 31 page 151-154. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=3345              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=3345              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=107              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3835              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4000              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4000              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]