ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                     106. 9. Aṅkurapetavatthuvaṇṇanā
     yassa atthāya gacchāmāti idaṃ satthā sāvatthiyaṃ viharanto aṅkurapetaṃ ārabbha
kathesi. Kāmaṃ cettha aṅkuro peto na hoti, tassa pana caritaṃ yasmā petasambandhaṃ, 2-
tasmā taṃ "aṅkurapetavatthū"ti vuttaṃ.
     Tatrāyaṃ saṅkhepakathā:- ye te uttaramadhurādhipatino rañño mahāsāgarassa
puttaṃ upasāgaraṃ paṭicca uttarāpathe kaṃsabhoge asitañjananagare mahākaṃsassa dhītuyā 1-
devagabbhāya kucchiyaṃ uppannā añjanadevī vāsudevo baladevo candadevo sūriyadevo
aggidevo varuṇadevo ajjuno pajjuno ghaṭapaṇḍito aṅkuro cāti vāsudevādayo
dasa bhātikāti ekādasa khattiyā ahesuṃ, tesu vāsudevādayo bhātaro asitañjananagaraṃ
ādiṃ katvā dvāravatīpariyosānesu sakalajambudīpe tesaṭṭhiyā nagarasahassesu sabbe
rājāno cakkena jīvitakkhayaṃ pāpetvā dvāravatiyaṃ vasamānā rajjaṃ dasa koṭṭhāse
katvā vibhajiṃsu. Bhaginiṃ pana añjanadeviṃ na sariṃsu. Puna saritvā  "ekādasa koṭṭhāse
karomā"ti vutte tesaṃ sabbakaniṭṭho aṅkuro  "mama koṭṭhāsaṃ tassā detha, ahaṃ
karomā"ti vutte tesaṃ sabbakaniṭṭho aṅkuro "mama koṭṭhāsaṃ tassā detha, ahaṃ
vohāraṃ katvā jīvissāmi, tumhe attano attano janapadesu suṅkaṃ mayhaṃ
vissajjethā"ti āha. Te  "sādhū"ti sampaṭicchitvā tassa 2- koṭṭhāsaṃ bhaginiyā datvā
nava rājāno dvāravatiyaṃ vasiṃsu.
     Aṅkuro pana vaṇijjaṃ karonto niccakālaṃ mahādānaṃ deti. Tassa paneko
dāso bhaṇḍāgāriko atthakāmo ahosi, aṅkuro pasannamānaso tassa ekaṃ kuladhītaraṃ
gahetvā adāsi. So putte gabbhagateyeva kālaṃ akāsi. Aṅkuro tasmiṃ jāte
tassa pituno dinnaṃ bhattavetanaṃ tassa adāsi. Atha tasmiṃ dārake vayappatte  "dāso
na dāso"ti rājakule vinicchayo uppajji, taṃ sutvā añjanadevī dhenūpamaṃ vatvā 3-
"mātu bhujissāya puttopi bhujisso evā"ti dāsabyato mocesi.
     Dārako pana lajjāya tattha vasituṃ avisahanto roruvanagaraṃ 4- gantvā tattha
aññatarassa tunnavāyassa dhītaraṃ gahetvā tunnavāyasippena jīvikaṃ kappesi. Tena
samayena roruvanagare asayhamahāseṭṭhī nāma ahosi, so samaṇabrāhmaṇakapaṇaddhika-
vaṇibbakayācakānaṃ mahādānaṃ deti. So tunnavāyo seṭṭhino gharaṃ ajānantānaṃ
@Footnote: 1 Ma. mahāsāgaradhītudeviyā       2 ka. tassā
@3 Sī.,i. katvā              4 Sī. bheruvanagaraṃ
Pītisomanassajāto hutvā asayhaseṭṭhino nivesanaṃ dakkhiṇabāhuṃ pasāretvā dassesi
"ettha gantvā laddhabbaṃ labhantū"ti. Tassa kammaṃ pāḷiyaṃyeva āgataṃ.
     So aparena samayena kālaṃ katvā marubhūmiyaṃ aññatarasmiṃ nigrodharukkhe bhummadevatā
hutvā nibbatti, tassa dakkhiṇahattho sabbakāmadado ahosi. Tasmiṃyeva
ca roruve aññataro puriso asayhaseṭṭhino dāne byāvaṭo assaddho appasanno
micchādiṭṭhiko puññakiriyāya anādaro kālaṃ katvā tassa devaputtassa vasanaṭṭhānassa
avidūre peto hutvā nibbatti. Tena ca katakammaṃ pāḷiyaṃyeva āgataṃ. Asayhamahāseṭṭhī
pana kālaṃ katvā tāvatiṃsabhavane sakkassa devarañño sahabyataṃ upagato.
     Atha aparena samayena aṅkuro pañcahi sakaṭasatehi, aññataro ca brāhmaṇo
pañcahi sakaṭasatehīti dvepi janā sakaṭasahassena bhaṇḍaṃ ādāya marukantāramaggaṃ
paṭipannā maggamūḷhā hutvā bahuṃ divasaṃ 1- tattheva vicarantā parikkhīṇatiṇodakāhārā
ahesuṃ. Aṅkuro assadūtehi catūsu disāsu pānīyaṃ maggāpesi. Atha so kāmadadahattho
yakkho taṃ tesaṃ byasanappattiṃ disvā aṅkurena pubbe attano kataṃ upakāraṃ
cintetvā  "handa dāni imassa mayā avassayena bhavitabban"ti attano vasanavaṭarukkhaṃ
dassesi. So kira vaṭarukkho sākhāviṭapasampanno ghanapalāso sandacchāyo 2- aneka-
sahassapāroho āyāmena vitthārena ubbedhena ca yojanaparimāṇo 3- ahosi. Taṃ
disvā aṅkuro haṭṭhatuṭṭho tassa heṭṭhā khandhāvāraṃ bandhāpesi, yakkho attano
dakkhiṇahatthaṃ pasāretvā paṭhamaṃ tāva pānīyena sabbaṃ janaṃ santappesi. Tato
yo yo yaṃ yaṃ icchati, tassa tassa taṃ taṃ adāsi.
     Evaṃ tasmiṃ mahājane nānāvidhena annapānādinā 4- yathākāmaṃ santappite
pacchā vūpasante maggaparissame so brāhmaṇavāṇijo ayoniso manasikaronto 5- evaṃ
cintesi  "dhanalābhāya 6- ito kambojaṃ gantvā mayaṃ kiṃ karissāma, imameva pana
@Footnote: 1 Ma. bahudivase     2 Ma. santacchāyo    3 Ma. catuyojanaparimāṇo
@4 Ma. annapānena   5 Ma. ummujjanto    6 Ma. dhanahārakā
Yakkhaṃ yena kenaci upāyena gahetvā yānaṃ āropetvā amhākaṃ nagarameva
gamissāmā"ti. Evaṃ cintetvā tamatthaṃ aṅkurassa kathento:-
         [257] "yassa atthāya gacchāma       kambojaṃ dhanahārakā
               ayaṃ kāmadado yakkho         imaṃ yakkhaṃ nayāmase. 1-
         [258] Imaṃ yakkhaṃ gahetvāna         sādhukena pasayha vā
               yānaṃ āropayitvāna         khippaṃ gacchāma dvārakan"ti
gāthādvayamāha.
     Tattha yassa atthāyāti yassa kāraṇā. Kambojanti kambojaraṭṭhaṃ. Dhanahārakāti
bhaṇḍavikkayena laddhadhanahārino. Kāmadadoti icchiticchitadāyako. Yakkhoti devaputto.
Nayāmaseti nayissāma. Sādhukenāti yācanena. Pasayhāti abhibhavitvā balakkārena, 2-
yānanti sukhayānaṃ. Dvārakanti dvāravatīnagaraṃ. Ayaṃ heṭṭhādhippāyo:- yadatthaṃ mayaṃ
ito kambojaṃ gantukāmā, tena gamanena sādhetabbo 3- attho idheva sijjhati. Ayaṃ
hi yakkho kāmadado, tasmā imaṃ yakkhaṃ yācitvā tassa anumatiyā vā, sace
saññattiṃ na gacchati, balakkārena vā yānaṃ āropetvā yāne pacchābāhaṃ
bandhitvā taṃ gahetvā itoyeva khippaṃ dvāravatīnagaraṃ gacchāmāti.
     Evaṃ pana brāhmaṇena vutto aṅkuro sappurisadhamme ṭhatvā tassa vacanaṃ
paṭikkhipanto:-
         [259] "yassa rukkhassa chāyāya      nisīdeyya sayeyya vā
               na tassa sākhaṃ bhañjeyya      mittadubbho hi pāpako"ti
gāthamāha.
@Footnote: 1 Sī. niyyāmase. evamuparipi  2 Ma. balakkārena netvā  3 Ma. dhanena haretabbo
     Tattha na bhañjeyyāti na chindeyya. Mittadubbhoti mittesu dubbhanaṃ tesaṃ
anatthuppādanaṃ. Pāpakoti abhaddako mittadubbho. Yo hi sītacchāyo rukkho
ghammābhitattassa purisassa parissamavinodako, tassāpi nāma pāpakaṃ 1- na cintetabbaṃ,
kimaṅgaṃ pana sattabhūtesu. 2- Ayaṃ devaputto sappuriso pubbakārī amhākaṃ
dukkhapanūdako bahūpakāro, na tassa kiñci anatthaṃ cintetabbaṃ, aññadatthu so pūjetabbo
evāti dasseti.
     Taṃ sutvā brāhmaṇo  "atthassa mūlaṃ nikativinayo"ti nītimaggaṃ 3- nissāya
aṅkurassa paṭilomapakkhe ṭhatvā:-
         [260] "yassa rukkhassa chāyāya      nisīdeyya sayeyya vā
               khandhampi tassa chindeyya      attho ce tādiso siyā"ti
gāthamāha.
     Tattha attho ce tādiso siyāti tādisena dabbasambhārena sace attho
bhaveyya, tassa rukkhassa khandhampi chindeyya, kimaṅgaṃ pana sākhādayoti adhippāyo.
     Evaṃ brāhmaṇena vutte 4- aṅkuro sappurisadhammaṃyeva paggaṇhanto:-
         [261] "yassa rukkhassa chāyāya      nisīdeyya sayeyya vā
               na tassa pattaṃ bhindeyya      mittadubbho hi pāpako"ti
imaṃ gāthamāha.
     Tattha na tassa pattaṃ bhindeyyāti tassa rukkhassa ekapaṇṇamattampi na
pāteyya, pageva sākhādiketi adhippāyo.
     Punapi brāhmaṇo attano vādaṃ paggaṇhanto:-
@Footnote: 1 Ma. pāpakammaṃ    2 Ma. sabbasattesu bhūtesu
@3 Sī.,i. nikhanati vinayoti nītimaṅgalaṃ    4 Sī. vutto
         [262] "yassa rukkhassa chāyāya      nisīdeyya sayeyya vā
               samūlampi taṃ abbuhe 1-      attho ce tādiso siyā"ti
gāthamāha.
     Tattha samūlampi taṃ abbuheti taṃ tattha samūlampi saha mūlenapi 2- abbuheyya, 3-
uddhareyyāti attho.
     Evaṃ brāhmaṇena vutte puna aṅkuro taṃ nītiṃ niratthakaṃ kātukāmo:-
         [263] "yassekarattimpi 4- ghare vaseyya
               yatthannapānaṃ puriso labhetha
               na tassa pāpaṃ manasāpi cintaye 5-
               kataññutā sappurisehi vaṇṇitā.
         [264] Yassekarattimpi ghare vaseyya
               annena pānena upaṭṭhito siyā
               na tassa pāpaṃ manasāpi cintaye
               adubbhapāṇī hadate mittadubbhiṃ.
         [265] Yo pubbe katakalyāṇo       pacchā pāpena hiṃsati
               allapāṇihato poso         na so bhadrāni passatī"ti
imā tisso gāthā abhāsi.
    #[263] Tattha yassāti yassa puggalassa. Ekarattimpīti ekarattimattampi
kevalaṃ 6- gehe vaseyya. Yatthannapānaṃ puriso labhethāti yassa santike koci puriso
annapānaṃ vā yaṅkiñci bhojanaṃ vā labheyya. Na tassa pāpaṃ manasāpi cintayeti
@Footnote: 1 ka. abbuyha           2 Ma. saha mūlena samūlampi          3 ka. abbuḷheyya
@4 ka. yassekarattiṃ hi      5 Sī. cetaye. evamuparipi        6 Sī.,i. na kevalaṃ
Tassa puggalassa abhaddakaṃ anatthaṃ manasāpi na cinteyya na piheyya, 1- pageva kāyavācāhi.
Kasmāti ce? kataññutā sappurisehi vaṇṇitāti kataññutā nāma buddhādīhi
Uttamapurisehi pasaṃsitā.
    #[264] Upaṭṭhitoti payirupāsito  "idaṃ gaṇha idaṃ bhuñjā"ti annapānādinā
upaṭṭhito. Adubbhapāṇīti ahiṃsakahattho hatthasaṃyato. Dahate mittadubbhinti taṃ
mittadubbhiṃ puggalaṃ dahati vināseti, appaduṭṭhe hitajjhāsayasampanne puggale parena
kato aparādho avisesena tasseva anatthāvaho, appaduṭṭho puggalo atthato taṃ
dahati nāma. Tenāha bhagavā:-
                "yo appaduṭṭhassa narassa dussati
                 suddhassa posassa anaṅgaṇassa
                 tameva bālaṃ pacceti pāpaṃ
                 sukhumo rajo paṭivātaṃva khitto"ti. 2-
    #[265] Yo pubbe katakalyāṇoti yo puggalo kenaci sādhunā katabhaddako
katūpakāro. Pacchā pāpena hiṃsatīti taṃ pubbakārinaṃ 3- aparabhāge pāpena abhaddakena
anatthakena bādhati. Allapāṇihato posoti allapāṇinā 4- upakārakiriyāya allapāṇinā
dhotahatthena pubbakārinā heṭṭhā vuttanayena hato bādhito, tassa vā pubbakārino
bādhanena hato allapāṇihato nāma, akataññupuggalo. 5-  Na so bhadrāni passatīti
so yathāvuttapuggalo idhaloke ca paraloke ca iṭṭhāni na passati na vindati,
na labhatīti attho.
     Evaṃ sappurisadhammaṃ paggaṇhantena aṅkurena abhibhavitvā vutto so brāhmaṇo
niruttato tuṇhī ahosi. Yakkho pana tesaṃ dvinnaṃ vacanapaṭivacanāni sutvā brāhmaṇassa
@Footnote: 1 Ma. na pasaheyya     2 khu.dha. 25/125/39, saṃ.sa. 15/22/15
@3 Ma. pubbūpakāriṃ      4 Sī. allapāṇi nāma  5 Ma. allapāṇī kataññupuggalo
Kujjhitvāpi  "hotu imassa duṭṭhabrāhmaṇassa kattabbaṃ pacchā jānissāmī"ti
attano kenaci anabhibhavanīyatameva tāva dassento:-
         [266] "nāhaṃ devena vā manussena vā
               issariyena vā haṃ suppasayho 1-
               yakkhohamasmi paramiddhipatto
               dūraṅgamo vaṇṇabalūpapanno"ti
gāthamāha.
     Tattha devena vāti yena kenaci devena vā. Manussena vāti etthāpi eseva
nayo. Issariyena vāti devissariyena vā manussissariyena vā. Tattha devissariyaṃ
nāma catumahārājikasakkasuyāmādīnaṃ deviddhi, manussissariyaṃ nāma cakkavattiādīnaṃ
puññiddhi. Tasmā issariyaggahaṇena mahānubhāve devamanusse saṅgaṇhāti.
Mahānubhāvāpi hi devā attano puññaphalūpatthambhite manussepi asati payogavipattiyaṃ
abhibhavituṃ na sakkonti, pageva itare. Hanti asahane nipāto. Na suppasayhoti
appadhaṃsiyo. Yakkhohamasmi paramiddhipattoti attano puññaphalena 2- ahaṃ yakkhattaṃ
upagato asmi, yakkhova samāno na yo vā so vā, atha kho paramiddhipatto paramāya
uttamāya yakkhiddhiyā samannāgato. Dūraṅgamoti khaṇeneva dūrampi ṭhānaṃ gantuṃ samattho.
Vaṇṇabalūpapannoti rūpasampattiyā sarīrabalena ca upapanno samannāgatoti tīhipi
padehi mantappayogādīhi attano anabhibhavanīyataṃyeva dasseti. Rūpasampanno hi paresaṃ
bahumānito hoti, rūpasampadaṃ nissāya visabhāgavatthunāpi anākaḍḍhaniyovāti 3-
vaṇṇasampadā anabhibhavanīyakāraṇanti vuttā.
     Ito paraṃ aṅkurassa ca devaputtassa ca vacanapaṭivacanakathā hoti:-
@Footnote: 1 Sī. na suppasayho    2 Sī.,i. puññavasena    3 Sī.,i. anākulanīyo hoti
         [267] "pāṇi te sabbasovaṇṇo        pañcadhāro madhussavo
               nānārasā paggharanti           maññehaṃ taṃ purindadaṃ.
         [268] Nāmhi 1- devo na gandhabbo    nāpi sakko purindado
               petaṃ maṃ aṅkura jānāhi         roruvamhā idhāgataṃ.
         [269] Kiṃsīlo kiṃsamācāro            roruvasmiṃ pure tuvaṃ
               kena te brahmacariyena         puññaṃ pāṇimhi ijjhati.
         [270] Tunnavāyo pure āsiṃ          roruvasmiṃ tadā ahaṃ
               sukicchavutti kapaṇo             na me vijjati dātave.
         [271] Nivesanañca 2- me āsi        asayhassa upantike
               saddhassa dānapatino            katapuññassa lajjino.
         [272] Tattha yācanakāyanti            nānāgottā vaṇibbakā
               te ca maṃ tattha pucchanti         asayhassa nivesanaṃ.
         [273] Kattha gacchāma bhaddaṃ vo         kattha dānaṃ padīyati
               tesāhaṃ puṭṭho akkhāmi         asayhassa nivesanaṃ.
         [274] Paggayha dakkhiṇaṃ bāhuṃ           ettha gacchatha bhaddaṃ  vo
               ettha dānaṃ padīyati            asayhassa nivesane.
         [275] Tena pāṇi kāmadado           tena pāṇi madhussavo
               tena me brahmacariyena         puññaṃ pāṇimhi ijjhati.
         [276] Na kira tvaṃ adā dānaṃ          sakapāṇīhi kassaci
               parassa dānaṃ anumodamāno       pāṇiṃ paggayha pāvadi.
@Footnote: 1 ka. namhi             2 Sī.,i. āvesanañca
         [277] Tena pāṇi kāmadado           tena pāṇi madhussavo
               tena te 1- brahmacariyena      puññaṃ pāṇimhi ijjhati.
         [278] Yo so dānamadā bhante        pasanno sakapāṇibhi
               so hitvā mānusaṃ dehaṃ         kiṃ nu so disataṃ gato.
                 [279] Nāhaṃ pajānāmi asayhasāhino
                       aṅgīrasassa gatiṃ āgatiṃ vā
                       sutañca me vessavaṇassa santike
                       sakkassa sahabyataṃ gato asayhoti.
         [280] Alameva kātuṃ kalyāṇaṃ          dānaṃ dātuṃ yathārahaṃ
               pāṇiṃ kāmadadaṃ disvā           ko puññaṃ na karissati.
         [281] So hi nūna ito gantvā        anuppatvāna dvārakaṃ
               dānaṃ paṭṭhāpayissāmi           yaṃ mamassa sukhāvahaṃ.
         [282] Dassāmannañca pānañca          vatthasenāsanāni ca
               papañca udapānañca             dugge saṅkamanāni cā"ti
paṇṇarasa vacanapaṭivacanagāthā honti.
    #[267] Tattha pāṇi teti tava dakkhiṇahattho. Sabbasovaṇṇoti sabbaso
suvaṇṇavaṇṇo. Pañcadhāroti pañcahi aṅgulīhi parehi kāmitavatthūnaṃ dhārā etassa
santīti pañcadhāro. Madhussavoti madhurarasavissandako. Tenāha  "nānārasā paggharantī"ti,
madhurakaṭukakasāvādibhedā nānāvidhā rasā vissandantīti attho. Yakkhassa hi kāmadade
madhurādirasasampannāni vividhāni 2- khādanīyabhojanīyāni hatthe vissajjante 3-
madhurādirasā
@Footnote: 1 ka. me       2 Sī.,i. vicittāni        3 Sī. vissandante
Paggharantīti vuttaṃ. Maññehaṃ taṃ purindadanti maññe ahaṃ taṃ purindadaṃ sakkaṃ,
"evaṃmahānubhāvo sakko devarājā"ti taṃ ahaṃ maññāmīti attho.
    #[268] Nāmhi devoti vessavaṇādiko pākaṭadevo na homi. Na gandhabboti
gandhabbakāyikadevopi na homi. Nāpi sakko purindadoti purimattabhāve pure dānassa
paṭṭhapitattā "purindado"ti laddhanāmo sakko devarājāpi na homi. Kataro pana
ahosīti āha  "petaṃ maṃ aṅkura jānāhī"tiādi. Aṅkurapetūpapattikaṃ maṃ jānāhi,
"aññataro petamahiddhiko"ti maṃ upadhārehi. Roruvamhā idhāgatanti roruvanagarato
cavitvā marukantāre idha imasmiṃ nigrodharukkhe upapajjanavasena āgataṃ, ettha
nibbattanti attho.
    #[269] Kiṃsīlo kiṃsamācāro, roruvasmiṃ pure tuvanti pubbe purimattabhāve
roruvanagare vasanto tvaṃ kiṃsīlo kiṃsamācāro ahosi, pāpato nivattanalakkhaṇaṃ kīdisaṃ
sīlaṃ samādāya saṃvattitapuññakiriyālakkhaṇena 1- samācārena kiṃsamācāro, dānādīsu
kusalasamācāresu kīdiso samācāro ahosīti attho. Kena te brahmacariyena, puññaṃ
pāṇimhi ijjhatīti kīdisena seṭṭhacariyena idaṃ evarūpaṃ tava hatthesu puññaphalaṃ idāni
samijjhati nipphajjati, taṃ kathehīti attho. Puññaphalaṃ hi idha uttarapadalopena
"puññan"ti adhippetaṃ. Tathā hi taṃ "kusalānaṃ bhikkhave dhammānaṃ samādānahetu evamidaṃ
puññaṃ pavaḍḍhatī"tiādīsu 2- puññanti vuttaṃ.
    #[270] Tunnavāyoti tunnakāro. Sukicchavuttīti suṭṭhu kicchavuttiko ativiya
dukkhajīviko. Kapaṇoti varāko, dīnoti attho. Na me vijjati dātaveti addhikānaṃ 3-
samaṇabrāhmaṇānaṃ dātuṃ kiñci dātabbayuttakaṃ mayhaṃ natthi, cittaṃ pana me dānaṃ
dinnanti adhippāyo.
@Footnote: 1 Sī.,i. pattipuññakiriyālakkhaṇena  2 dī.pā. 11/80/49  3 Ma. atthikānaṃ
    #[271] Nivesananti 1- gharaṃ, kammakaraṇasālā vā. Asayhassa upantiketi asayhassa
mahāseṭṭhino gehassa samīpe. Saddhassāti kammaphalasaddhāya samannāgatassa. Dānapatinoti
dāne nirantarappavattāya pariccāgasampattiyā lobhassa ca abhibhavena patibhūtassa.
Katapuññassāti pubbe katasucaritakammassa. Lajjinoti pāpajigucchanasabhāvassa.
    #[272] Tatthāti tasmiṃ mama nivesane. 2-  Yācanakāyantīti yācanakā janā
asayhaseṭṭhiṃ kiñci yācitukāmā āgacchanti. Nānāgottāti nānāvidhagottāpadesā.
Vaṇibbakāti vaṇṇadīpakā, ye dāyakassa puññaphalādiñca guṇakittanādimukhena attano
atthikabhāvaṃ pavedentā vicaranti. Te ca maṃ tattha pucchantīti tatthāti nipātamattaṃ,
te yācakādayo maṃ asayhaseṭṭhino nivesanaṃ pucchanti. Akkharacintakā hi īdisesu
ṭhānesu kammadvayaṃ icchanti.
    #[273] Kattha gacchāma bhaddaṃ vo, kattha dānaṃ padīyatīti tesaṃ pucchanākāradassanaṃ.
Ayaṃ hettha attho:- bhaddaṃ tumhākaṃ hotu, mayaṃ "asayhamahāseṭṭhinā
dānaṃ padīyatī"ti sutvā āgatā, kattha dānaṃ padīyati, kattha vā mayaṃ gacchāma,
kattha gatena dānaṃ sakkā 3- laddhunti. Tesāhaṃ puṭṭho akkhāmīti evaṃ tehi
addhikajanehi 4- labhanaṭṭhānaṃ puṭṭho "ahaṃ pubbe akatapuññatāya idāni īdisānaṃ kiñci
dātuṃ asamattho 5- jāto, dānaggaṃ pana imesaṃ dassento lābhassa upāyācikkhaṇena
pītiṃ uppādento ettakenapi bahuṃ puññaṃ pasavāmī"ti gāravaṃ uppādetvā dakkhiṇaṃ
bāhuṃ pasāretvā tesaṃ asayhaseṭṭhissa nivesanaṃ akkhāmi. Tenāha  "paggayha dakkhiṇaṃ
bāhun"tiādi.
    #[274] Tena pāṇi kāmadadoti tena paradānapakāsanena parena katassa
dānassa sakkaccaṃ anumodanamattena hetunā idāni mayhaṃ hattho kapparukkho viya
@Footnote: 1 Sī.,i. āvesananti    2 Sī.,i. āvesane   3 Sī. gate dāni sakkā taṃ
@4 Ma. atthikajanehi       5 Sī. asamatthako
Santānakalatā viya ca kāmaduho icchiticchitadāyī kāmadado hoti, kāmadado ca
hoti 1- tena pāṇi madhussavo 2- iṭṭhavatthuvissajjanako jāto.
    #[276] Na kira tvaṃ adā dānanti kirāti anussavanatthe nipāto, tvaṃ
kira attano santakaṃ na pariccaji, sakapāṇīhi sahatthehi yassa kassaci samaṇassa
vā brāhmaṇassa vā kiñci dānaṃ na adāsi. Parassa dānaṃ anumodamānoti
kevalaṃ pana parena kataṃ parassa dānaṃ "aho dānaṃ pavattesī"ti anumodamānoyeva
vihāsi.
    #[277] Tena pāṇi kāmadadoti tena tuyhaṃ pāṇi evaṃ kāmadado, aho
acchariyā vata puññānaṃ gatīti adhippāyo.
    #[278] Yo so dānamadā bhante, pasanno sakapāṇibhīti devaputtaṃ gāravena 3-
ālapati, bhante parena katassa dānānumodakassa tāva tuyhaṃ īdisaṃ phalaṃ evarūpo
ānubhāvo, yo pana so asayhamahāseṭṭhi mahādānaṃ adāsi, pasannacitto hutvā
sahatthehi 4- tadā mahādānaṃ pavattesi. So hitvā mānusaṃ dehanti so idha
manussattabhāvaṃ pahāya. Kinti kataraṃ. Nu soti nūti nipātamattaṃ. Disataṃ gatoti
disaṃ ṭhānaṃ gato, kīdisī tassa gati nipphattīti asayhaseṭṭhino abhisamparāyaṃ pucchi.
    #[279] Asayhasāhinoti aññehi maccharīhi lobhābhibhūtehi sahituṃ vahituṃ
asakkuṇeyyassa pariccāgādivibhāgassa sappurisadhurassa sahanato asayhasāhino.
Aṅgīrasassāti aṅgato nikkhamanakajutissa. Rasoti hi jutiyā adhivacanaṃ. Tassa kira
yācake āgacchante disvā uḷāraṃ pītisomanassaṃ uppajjati, mukhavaṇṇo vippasīdati,
taṃ attano paccakkhaṃ katvā evamāha. Gatiṃ āgatiṃ vāti tassa  "asukaṃ nāma
gatiṃ ito gato"ti gatiṃ vā  "tato 5- vā pana asukasmiṃ kāle idhāgamissatī"ti
@Footnote: 1 cha.Ma. honto  2 Sī.,i. madhussavoti  3 Ma. devaputtaṃ  4 ka. sahassehi  5 Sī. gato
Āgatiṃ vā nāhaṃ jānāmi, avisayo esa mayhaṃ. Sutañca me vessavaṇassa santiketi
apica kho upaṭṭhānaṃ gatena vessavaṇassa mahārājassa santike sutametaṃ mayā.
Sakkassa sahabyataṃ gato asayhoti asayhaseṭṭhi sakkassa devānamindassa sahabyataṃ
gato ahosi, tāvatiṃsabhavane nibbattoti attho.
    #[280] Alameva kātuṃ kalyāṇanti yaṅkiñci kalyāṇaṃ kusalaṃ puññaṃ kātuṃ
yuttameva paṭirūpameva. Tattha pana yaṃ sabbasādhāraṇaṃ sukatataraṃ, taṃ dassetuṃ  "dānaṃ
dātuṃ yathārahan"ti vuttaṃ, attano vibhavabalānurūpaṃ dānaṃ dātuṃ alameva. Tattha kāraṇamāha
"pāṇiṃ kāmadadaṃ disvā"ti. Yatra hi nāma parakatapuññānumodanapubbakena dānapatinivesana-
maggācikkhaṇamattena ayaṃ hattho kāmadado diṭṭho, imaṃ disvā. Ko puññaṃ
na karissatīti mādiso ko nāma attano patiṭṭhānabhūtaṃ puññaṃ na karissatīti.
    #[281] Evaṃ aniyamavasena puññakiriyāya ādaraṃ dassetvā idāni attani
taṃ niyametvā dassento  "so hi nūnā"tiādigāthādvayamāha. Tattha soti so
ahaṃ. Hīti avadhāraṇe nipāto, nūnāti parivitakke. Ito gantvāti ito marubhūmito
apagantvā. Anuppatvāna dvārakanti dvāravatīnagaraṃ anupāpuṇitvā.
Paṭṭhāpayissāmīti 1- pavattayissāmi.
     Evaṃ aṅkurena  "dānaṃ dassāmī"ti paṭiññāya katāya yakkho tuṭṭhamānaso
"mārisa tvaṃ vissattho dānaṃ dehi, ahaṃ pana te sahāyakiccaṃ karissāmi, yena
te deyyadhammo na parikkhayaṃ gamissati, tena pakārena karissāmī"ti taṃ dānakiriyāya
samuttejetvā  "brāhmaṇa vāṇija tvaṃ kira mādise balakkārena netukāmo attano
pamāṇaṃ na jānāsī"ti tassa bhaṇḍamantaradhāpetvā taṃ yakkhavibhiṃsakāya bhiṃsāpento
santajjesi. Atha naṃ aṅkuro nānappakāraṃ yācitvā brāhmaṇena khamāpento
pasādetvā sabbabhaṇḍaṃ pākatikaṃ kārāpetvā rattiyā upagatāya yakkhaṃ vissajjetvā
@Footnote: 1 cha.Ma. paṭṭhapayissāmīti
Gacchanto tassa avidūre aññataraṃ ativiya bībhacchadassanaṃ petaṃ disvā tena katakammaṃ
pucchanto:-
         [283] "kena te aṅgulī kuṇā 1-     mukhañca kuṇalīkataṃ
               akkhīni ca paggharanti           kiṃ pāpaṃ pakataṃ tayā"ti
gāthamāha.
     Tattha kuṇāti kuṇikā paṭikuṇikā 2- anujubhūtā. Kuṇalīkatanti mukhavikārena vikuṇitaṃ
saṅkuṇitaṃ. 3-  Paggharantīti asuciṃ vissandanti.
     Athassa peto:-
         [284] "aṅgīrasassa gahapatino         saddhassa gharamesino
               tassāhaṃ dānavissagge         dāne adhikato ahuṃ.
         [285] Tattha yācanake disvā         āgate bhojanatthike
               ekamantaṃ apakkamma           akāsiṃ kuṇaliṃ mukhaṃ. 4-
         [286] Tena me aṅgulī kuṇā 1-      mukhañca kuṇalīkataṃ 5-
               akkhīni me paggharanti          taṃ pāpaṃ pakataṃ mayā"ti
tisso gāthā abhāsi.
   #[284] Tattha aṅgīrasassātiādinā asayhaseṭṭhiṃ kitteti. Gharamesinoti
gharamāvasantassa gahaṭṭhassa. Dānavissaggeti dānagge pariccāgaṭṭhāne. Dāne adhikato
ahunti deyyadhammassa pariccajane dānādhikāre adhikato ṭhapito ahosiṃ.
    #[285] Ekamantaṃ apakkammāti yācanake bhojanatthike āgate disvā
dānabyāvaṭena dānaggato anapakkamma yathāṭhāneyeva ṭhatvā sañjātapītisomanassena
@Footnote: 1 Sī.,i. kuṇṭhā         2 Sī. kuṇṭhāti kuṇitā paṭikuṇitā
@3 Sī. kuṇṇalīkatanti mukhavikārena vikuñcitaṃ saṅkucitaṃ    4 Sī.,i. kuṇḍalīmukhaṃ
@5 Sī. kuṇḍalīkataṃ
Vippasannamukhavaṇṇena sahatthena dānaṃ dātabbaṃ, parehi vā paṭirūpehi dāpetabbaṃ,
ahaṃ pana tathā akatvā yācanake āgacchante dūratova disvā attānaṃ adassento
ekamantaṃ apakkamma apakkamitvā. Akāsī kuṇaliṃ mukhanti vikuṇitaṃ saṅkucitaṃ mukhaṃ
akāsiṃ.
    #[286] Tenāti yasmā 1- tadāhaṃ sāminā dānādhikāre niyutto samāno
dānakāle upaṭṭhite macchariyāpakato dānaggato apakkamanto pādehi saṅkocaṃ āpajjiṃ,
sahatthehi dātabbe tathā akatvā hatthasaṅkocaṃ āpajjiṃ, pasannamukhena bhavitabbe
mukhasaṅkocaṃ āpajjiṃ, piyacakkhūhi oloketabbe cakkhukālusiyaṃ uppādesiṃ, tasmā
hatthaṅguliyo ca pādaṅguliyo ca kuṇitā 2- jātā, mukhañca kuṇalīkataṃ virūparūpaṃ
saṅkucitaṃ, akkhīni asuciduggandhajegucchāni assūni paggharantīti attho. Tena
vuttaṃ:-
               "tena me aṅgulī kuṇā          mukhañca kuṇalīkataṃ
                akkhīni me paggharanti           taṃ pāpaṃ pakataṃ mayā"ti.
         Taṃ sutvā aṅkuro petaṃ garahanto:-
         [287] "dhammena te kāpurisa           mukhañca kuṇalīkataṃ
                akkhīni ca paggharanti            yaṃ taṃ 3- parassa dānassa
                akāsi kuṇaliṃ mukhan"ti
gāthamāha.
     Tattha dhammenāti yutteneva kāraṇena. Teti tava. Kāpurisāti lāmakapurisa.
Yanti yasmā. Parassa dānassāti parassa dānasmiṃ. Ayameva vā pāṭho.
     Puna aṅkuro taṃ dānapatiṃ seṭṭhiṃ garahanto:-
@Footnote: 1 Sī. tenāti tasmā, yasmā  2 Sī. kuṇṭhā vikuṇṭhitā   3 Sī. yaṃ tvaṃ
         [288] "kathaṃ hi dānaṃ dadamāno          kareyya parapattiyaṃ
                annapānaṃ khādanīyaṃ             vatthasenāsanāni cā"ti
gāthamāha.
     Tassattho:- dānaṃ dadanto puriso kathaṃ hi nāma taṃ parapattiyaṃ parena
pāpetabbaṃ 1- kareyya, attapaccakkhameva katvā sahattheneva dadeyya, sayaṃ vā tattha
byāvaṭo bhaveyya, aññathā attano deyyadhammo aṭṭhāne viddhaṃsiyetha, dakkhiṇeyyā
ca dānena 2- parihāyeyyunti.
         Evantaṃ garahitvā idāni attanā paṭipajjitabbavidhiṃ dassento:-
         [289] "so hi nūna ito gantvā        anuppatvāna dvārakaṃ
               dānaṃ taṃ paṭṭhāpayissāmi 3-       yaṃ mamassa sukhāvahaṃ.
         [290] Dassāmannañca pānañca           vatthasenāsanāni ca
               papañca udapānañca              dugge saṅkamanāni cā"ti
gāthādvayamāha, taṃ vuttatthameva.
         [291] "tato hi so nivattitvā         anuppatvāna dvārakaṃ
               dānaṃ paṭṭhayi 4- aṅkuro         yantaṃ assa 5- sukhāvahaṃ.
         [292] Adā annañca pānañca           vatthasenāsanāni ca
               papañca udapānañca              vippasannena cetasā.
         [293] Ko chāto ko ca tasito         ko vatthaṃ paridahissati 6-
               kassa santāni yoggāni          ito yojentu vāhanaṃ.
@Footnote: 1 Ma. parena dātabbaṃ, cha. pāpetabbaṃ sādhetabbaṃ  2 Sī. chātena,i. sātena
@3 cha.Ma. dānaṃ paṭṭhapayissāmi     4 cha.Ma. paṭṭhapayi. evamuparipi
@5 cha.Ma. yaṃtumassa. evamuparipi    6 Sī.,i. parivassati
         [294] Ko chatticchati gandhañca          ko mālaṃ ko upāhanaṃ
               itissu tattha ghosenti          kappakā sūdamāgadhā 1-.
               Sadā sāyañca pāto ca         aṅkurassa nivesane"ti
catasso gāthā aṅkurassa paṭipattiṃ dassetuṃ saṅgītikārehi ṭhapitā.
    #[291] Tattha tatoti marukantārato. Nivattitvāti paṭinivattitvā. Anuppatvāna
dvārakanti dvāravatīnagaraṃ anupāpuṇitvā. Dānaṃ paṭṭhayi aṅkuroti yakkhena
paripūritasakalakoṭṭhāgāro sabbapātheyyakaṃ mahādānaṃ so aṅkuro paṭṭhapesi. Yantaṃ assa
sukhāvahanti yaṃ attano sampati āyatiñca sukhanibbattakaṃ.
    #[293] Ko chātoti ko jighacchito, so āgantvā yathāruci bhuñjatūti
adhippāyo. Eseva nayo sesesupi. Tasitoti pipāsito. Paridahissatīti 2- nivāsessati
pārupissati cāti attho. Santānīti parissamappattāni. Yoggānīti rathavāhanāni. 3-
Ito yojentu vāhananti ito yoggasamūhato yathārucitaṃ gahetvā vāhanaṃ yojentu.
    #[294] Ko chatticchatīti ko kilañjachattādibhedaṃ chattaṃ icchati, so gaṇhātūti
adhippāyo. Sesesupi eseva nayo. Gandhanti catujjātiyagandhādikaṃ gandhaṃ. Mālanti
ganthitāganthitabhedaṃ 4- pupphaṃ. Upāhananti khallabaddhādibhedaṃ upāhanaṃ. Itissūti
ettha sūti nipātamattaṃ, iti evaṃ "ko chāto ko tasito"tiādināti attho. Kappakāti
nhāpitakā. Sūdāti bhattakārakā. Māgadhāti gandhino. Sadāti sabbakālaṃ divase
divase sāyañca pāto ca tattha aṅkurassa nivesane ghosenti ugghosentīti yojanā.
     Evaṃ mahādānaṃ pavattentassa gacchante kāle tittibhāvato atthikajanehi pavivittaṃ
viraḷaṃ dānaggaṃ ahosi. Taṃ disvā aṅkuro dāne uḷārajjhāsayatāya atuṭṭhamānaso
hutvā attano dāne niyuttaṃ sindhakaṃ 5- nāma māṇavaṃ āmantetvā:-
@Footnote: 1 Ma. sudāpāṭavā   2 Sī.,i. parivassatīti paridahessati   3 Sī.,i. rathayugavāhanāni
@4 Ma. ganthikādibhedaṃ  5 Ma. sindukaṃ. evamuparipi
         [295] "sukhaṃ supati aṅkuro            iti jānāti maṃ jano
               dukkhaṃ supāmi sindhaka            yaṃ na passāmi yācake.
         [296] Sukhaṃ supati aṅkuro             iti jānāti maṃ jano
               dukkhaṃ supāmi sindhaka            appake su vaṇibbake"ti
gāthādvayamāha.
     Tattha sukhaṃ supati aṅkuro, iti jānāti maṃ janoti "aṅkuro rājā
yasabhogasamappito dānapati attano bhogasampattiyā dānasampattiyā ca sukhaṃ supati sukheneva
niddaṃ upagacchati, sukhaṃ paṭibujjhatī"ti evaṃ maṃ jano sambhāveti. Dukkhaṃ supāmi
sindhakāti ahaṃ pana sindhaka dukkhameva supāmi. Kasmā? yaṃ na passāmi yācaketi,
yasmā mama ajjhāsayānurūpaṃ deyyadhammapaṭiggāhake bahū yācake na passāmi, tasmāti
attho. Appake su vaṇibbaketi vaṇibbakajane appake katipaye jāte dukkhaṃ supāmīti
yojanā. Sūti ca nipātamattaṃ, appake vaṇibbakajane satīti attho.
     Taṃ sutvā sindhako tassa uḷāraṃ dānādhimuttiṃ pākaṭataraṃ kātukāmo:-
         [297] "sakko ce te varaṃ dajjā       tāvatiṃsānamissaro
               kissa sabbassa lokassa           varamāno varaṃ vare"ti
gāthamāha.
     Tassattho:- tāvatiṃsānaṃ devānaṃ sabbassa ca lokassa issaro sakko "varaṃ
varassu aṅkura yaṅkiñci manasicchitan"ti tuyhaṃ varaṃ dajjā dadeyya ce, varamāno
patthayamāno kissa kīdisaṃ varaṃ vareyyāsīti attho.
     Atha aṅkuro attano ajjhāsayaṃ yāthāvato pavedento:-
         [298] "sakko ce me varaṃ dajjā       tāvatiṃsānamissaro
               kāluṭṭhitassa me sato           sūriyuggamanaṃ 1- pati
               dibbā bhakkhā pātubhaveyyuṃ        sīlavanto  ca yācakā.
         [299] Dadato me na khīyetha            datvā nānutapeyyahaṃ
               dadaṃ cittaṃ pasādeyyaṃ            etaṃ 2- sakkaṃ varaṃ vare"ti
dve gāthā abhāsi.
    #[298] Tattha kāluṭṭhitassa me satoti kāle pāto vuṭṭhitassa atthikānaṃ
dakkhiṇeyyānaṃ apacāyanapāricariyādivasena uṭṭhānavīriyasampannassa me samānassa.
Sūriyuggamanaṃ patīti sūriyuggamanavelāyaṃ. Dibbā bhakkhā pātubhaveyyunti
devalokapariyāpannā āhārā uppajjeyyuṃ. Sīlavanto ca yācakāti yācakā ca sīlavanto
kalyāṇadhammā bhaveyyuṃ.
    #[299] Dadato me na khīyethāti āgatāgatānaṃ dānaṃ dadato ca me deyyadhammo
na khīyetha, na parikkhayaṃ gaccheyya. Datvā nānutapeyyahanti tañca dānaṃ datvā
kiñcideva appasādakaṃ disvā tena ahaṃ pacchā nānutapeyyaṃ. Dadaṃ cittaṃ pasādeyyanti
dadamāno cittaṃ pasādeyyaṃ, pasannacittoyeva hutvā dadeyyaṃ. Etaṃ sakkaṃ varaṃ
vareti sakkaṃ devānamindaṃ ārogyasampadā deyyadhammasampadā dakkhiṇeyyasampadā
deyyadhammassa aparimitasampadā dāyakasampadāti etaṃ pañcavidhaṃ varaṃ vareyyaṃ. Ettha
ca "kāluṭṭhitassa me sato"ti etena ārogyasampadā, "dibbā bhakkhā
pātubhaveyyun"ti etena deyyadhammasampadā, "sīlavanto ca yācakā"ti etena
dakkhiṇeyyasampadā, "dadato me na khīyethā"ti etena deyyadhammassa aparimitasampadā,
"datvā nānutapeyyahaṃ, dadaṃ cittaṃ pasādeyyan"ti etehi dāyakasampadāti ime pañca
atthā varabhāvena 3- icchitā, te ca kho dānamayapuññassa yāvadeva uḷārabhāvāyāti
veditabbā.
@Footnote: 1 ka. suriyuggamanaṃ, Sī. sūriyassuggamanaṃ  2 Sī. evaṃ  3 Sī.,i. atthāvahanabhāvena
     Evaṃ aṅkurena attano ajjhāsaye pavedite tattha nisinno nītisatthe kataparicayo
sonako nāma eko puriso taṃ atidānato vicchinditukāmo:-
         [300] "na sabbavittāni pare pavecche
               dadeyya dānañca dhanañca rakkhe
               tasmā hi dānā dhanameva seyyo
               atippadānena kulā na honti.
         [301] Adānamatidānañca nappasaṃsanti paṇḍitā
               tasmā hi dānā dhanameva seyyo
               samena vatteyya sa dhīradhammo"ti
dve gāthā abhāsi.
     Sindhako evaṃ punapi vīmaṃsitukāmo "na sabbavittānī"tiādimāhāti apare.
    #[300] Tattha sabbavittānīti 1- saviññāṇakaaviññāṇakappabhedāni sabbāni
vittūpakaraṇāni, dhanānīti attho. Pareti paramhi, parassāti attho. Na paveccheti
na dadeyya, "dakkhiṇeyyā laddhā"ti katvā kiñci asesetvā sabbasāpateyyapariccāgo
na kātabboti attho. Dadeyya dānañcāti sabbena sabbaṃ dānadhammo na kātabbo,
atha kho attano āyañca vayañca jānitvā 2- vibhavānurūpaṃ dānañca dadeyya. Dhanañca
rakkheti aladdhalābhaladdhaparirakkhaṇarakkhitasambandhavasena 3- dhanaṃ paripāleyya.
         "ekena bhoge bhuñjeyya        dvīhi kammaṃ payojaye
          catutthañca nidhāpeyya           āpadāsu bhavissatī"ti
vuttavidhinā vā dhanaṃ rakkheyya tammūlakattā dānassa. Tayopi maggā 5- aññamañña-
visodhanena paṭisevitabbāti hi nīticintakā. Tasmā hīti yasmā dhanañca rakkhanto
@Footnote: 1 Ma.,i. na sabbavittānīti        2 Sī. āyañca jānitvā
@3 Ma. dhanañca rakkheti dhanaṃ rakkheyya aladdhamānabhaṇḍaparirakkhitapabandhavasena
@4 dī.pā. 11/265/164 suhadamitta  5 Sī. mattā
Dānañca karonto ubhayalokahitāya paṭipanno hoti dhanamūlakañca dānaṃ, tasmā
dānañca karonto ubhayalokahitāya paṭipanno hoti dhanamūlakañca dānaṃ, tasmā
dānato dhanameva seyyo sundarataroti atidānaṃ na kātabbanti adhippāyo. Tenāha
"atippadānena kulā na hontī"ti, dhanassa pamāṇaṃ ajānitvā dānassa taṃ nissāya
atippadānapasaṅgena kulāni na honti nappavattanti, ucchijjantīti attho.
    #[301] Idāni viññūnaṃ pasaṃsitamevatthaṃ 1- patiṭṭhapento "adānamatidānañcā"ti
gāthamāha. Tattha adānamatidānañcāti sabbena sabbaṃ kaṭacchubhikkhāyapi
taṇḍulamuṭṭhiyāpi adānaṃ, pamāṇaṃ atikkamitvā pariccāgasaṅkhātaṃ atidānañca paṇḍitā
buddhimanto sapaññajātikā nappasaṃsanti na vaṇṇayanti. Sabbena sabbaṃ adānena
hi samparāyikato atthato paribāhiro hoti, atidānena diṭṭhadhammikapaveṇī na pavattati. 2-
Samena vatteyyāti avisamena lokiyasarikkhakena samāhitena 3- majjhimena ñāyena
pavatteyya. Sa dhīradhammoti yā yathāvuttā dānādānappavatti, 4-  so dhīrānaṃ
dhitisampannānaṃ nītinayakusalānaṃ dhammo, tehi gatamaggoti dīpeti.
     Taṃ sutvā aṅkuro tassa adhippāyaṃ parivattento:-
         [302] "aho vatāre 5- ahameva dajjaṃ
               santo ca 6- maṃ sappurisā bhajeyyuṃ
               meghova ninnāni paripūrayanto 7-
               santappaye sabbavaṇibbakānaṃ.
         [303] Yassa yācanake disvā        mukhavaṇṇo pasīdati
               datvā attamano hoti        taṃ gharaṃ vasato sukhaṃ.
         [304] Yassa yācanake disvā        mukhavaṇṇo pasīdati
               datvā attamano hoti        esā yaññassa 8- sampadā.
@Footnote: 1 Ma. pasaṃsitāyapi tamevatthaṃ   2 Ma. diṭṭhadhammikato
@3 Sī.,i. lokiyaparikkhakena agarahitena   4 Ma. yathāvuttadānasammāpaṭipatti
@5 cha.Ma. aho vata re    6 ka. hi     7 ka. ninnāni hi pūrayanto
@8 Sī.,i. puññassa. evamuparipi
         [305] Pubbeva dānā sumano         dadaṃ cittaṃ pasādaye
               datvā attamano hoti         esā yaññassa sampadā"ti
catūhi gāthāhi attanā paṭipajjitabbavidhiṃ pakāsesi.
    #[302] Tattha aho vatāti sādhu vata. Areti 1- ālapanaṃ. Ahameva dajjanti
ahaṃ dajjameva. Ayaṃ hettha saṅkhepattho:- māṇava "dānā dhanameva seyyo"ti
yadi ayaṃ nītikusalānaṃ vādo tava hotu, kāmaṃ 2- ahaṃ dajjameva. Santo ca maṃ
sappurisā bhajeyyunti tasmiṃ ca dāne santo upasantakāyavacīmanosamācārā sappurisā
sādhavo maṃ bhajeyyuṃ upagaccheyyuṃ. Meghova ninnāni paripūrayantoti ahaṃ 3-
abhippavassanto mahāmegho viya ninnāni ninnaṭṭhānāni sabbesaṃ vaṇibbakānaṃ adhippāye
paripūrayanto aho vata te 4- santappeyyanti.
    #[303] Yassa yācanake disvāti yassa puggalassa gharamesino yācanake disvā
"paṭhamaṃ tāva upaṭṭhitaṃ vata me puññakkhettan"ti saddhājātassa mukhavaṇṇo pasīdati,
yathāvibhavaṃ pana tesaṃ dānaṃ datvā attamano pītisomanassehi gahitacitto hoti.
Tanti 5- yadettha yācakānaṃ dassanaṃ, te ca disvā cittassa pasādanaṃ, yathārahaṃ
dānaṃ datvā ca attamanatā.
    #[304] Esā yaññassa sampadāti esā yaññassa sampatti pāripūri,
nipphattīti attho.
    #[305] Pubbeva dānā sumanoti "sampattīnaṃ nidānaṃ 6- anugāmikaṃ nidhānaṃ
nidhessāmī"ti muñcanacetanāya 7- pubbe eva dānūpakaraṇassa sampādanato 8- paṭṭhāya
sumano somanassajāto bhaveyya. Dadaṃ cittaṃ pasādayeti dadanto deyyadhammaṃ
dakkhiṇeyyahatthe patiṭṭhāpento "asārato dhanato sārādānaṃ 9- karomī"ti attano cittaṃ
@Footnote: 1 cha.Ma. reti     2 Sī. vādoti ye vadantipi kāmaṃ      3 Sī.,i. ahañca
@4 Ma. te vata aho 5 Sī.,Ma. taṃ hi   6 Sī. sampattinidhānā
@7 Ma. dānacetanāya  8 Ma. sambharaṇato  9 Ma. asādanato sādanaṃ
Pasādeyya. Datvā attamano hotīti dakkhiṇeyyānaṃ deyyadhammaṃ pariccajitvā
"paṇḍitapaññattaṃ nāma mayā anuṭṭhitaṃ, aho sādhu suṭṭhū"ti attamano pamuditamano
pītisomanassajāto hoti. Esā yaññassa sampadāti yā ayaṃ pubbacetanā
muñcanacetanā aparacetanāti imāsaṃ kammaphalaladdhānugatānaṃ somanassapariggahitānaṃ tissannaṃ
cetanānaṃ pāripūri, esā  yaññassa sampadā dānassa sampatti, na ito aññathāti
adhippāyo.
     Evaṃ aṅkuro attano paṭipajjanavidhiṃ pakāsetvā bhiyyoso mattāya
abhivaḍḍhamānadānajjhāsayo divase divase mahādānaṃ pavattesi. Tena tadā sabbarajjāni
unnaṅgalāni 1- katvā mahādāne diyyamāne paṭiladdhasabbūpakaraṇā manussā attano
attano 2- kammante pahāya yathāsukhaṃ vicariṃsu, tena rājūnaṃ koṭṭhāgārāni parikkhayaṃ
agamaṃsu. Tato rājāno aṅkurassa dūtaṃ pāhesuṃ "bhoto dānaṃ nissāya amhākaṃ
āyassa vināso ahosi, koṭṭhāgārāni parikkhayaṃ gatāni, tattha yuttamattaṃ
ñātabban"ti. 3-
     Taṃ sutvā aṅkuro dakkhiṇāpathaṃ gantvā damiḷavisaye samuddassa avidūraṭṭhāne
mahatiyo anekadānasālāyo kārāpetvā mahādānāni pavattento yāvatāyukaṃ ṭhatvā
kāyassa bhedā paraṃ maraṇā tāvatiṃsabhavane nibbatti. Tassa dānavibhūtiñca
saggūpapattiñca dassentā saṅgītikārā:-
         [306] "saṭṭhi vāhasahassāni          aṅkurassa nivesane
               bhojanaṃ dīyate niccaṃ           puññapekkhassa jantuno.
         [307] Tisahassāni sūdā hi 4-        āmuttamaṇikuṇḍalā
               aṅkuraṃ upajīvanti             dāne yaññassa vāvaṭā.
@Footnote: 1 Ma. sattarajjāni anaṅgaṇāni        2 Ma. attano
@3 Ma. yuttapatte divase dātabbanti    4 ka. sūdāni
         [308] Saṭṭhi purisasahassāni          āmuttamaṇikuṇḍalā
               aṅkurassa mahādāne         kaṭṭhaṃ phālenti māṇavā.
         [309] Soḷasitthisahassāni           sabbālaṅkārabhūsitā
               aṅkurassa mahādāne         vidhā piṇḍenti nāriyo.
         [310] Soḷasitthisahassāni           sabbālaṅkārabhūsitā
               aṅkurassa mahādāne         dabbiggāhā upaṭṭhitā.
         [311] Bahuṃ bahūnaṃ pādāsi           ciraṃ pādāsi khattiyo
               sakkaccañca sahatthā ca        cittīkatvā 1- punappunaṃ.
         [312] Bahū māne ca pakkhe ca       utusaṃvacacharāni ca
               mahādānaṃ pavattesi          aṅkuro dīghamantaraṃ.
         [313] Evaṃ datvā yajitvā ca       aṅkuro dīghamantaraṃ
               so hitvā mānusaṃ dehaṃ       tāvatiṃsūpago ahū"ti
gāthā āhaṃsu.
    #[306] Tattha saṭṭhi vāhasahassānīti vāhānaṃ saṭṭhisahassāni
gandhasālitaṇḍulādipūritavāhānaṃ saṭṭhisahassāni puññapekkhassa dānajjhāsayassa
dānādhimuttassa aṅkurassa nivesane niccaṃ divase divase jantuno sattakāyassa
bhojanaṃ dīyateti yojanā.
    #[307-308] Tisahassāni sūdā hīti tisahassamattā sūdā bhattakārakā,
te ca kho pana padhānabhūtā adhippetā, tesu ekamekassa pana vacanakarā anekāti
veditabbā. "tisahassāni sūdānan"ti ca paṭhanti. Āmuttamaṇikuṇḍalāti nānāmaṇi-
vicittakuṇḍaladhaRā. Nidassanamattañcetaṃ, āmuttakaṭakakaṭisuttādiābharaṇāpi te ahesuṃ.
@Footnote: 1 ka. vittiṃ katvā
Aṅkuraṃ upajīvantīti taṃ upanissāya jīvanti, tappaṭibaddhajīvikā hontīti attho.
Dāne yaññassa vāvaṭāti mahāyāgasaññitassa yaññassa dāne yajane vāvaṭā 1- ussukkaṃ
āpannā. Kaṭṭhaṃ phālenti māṇavāti nānappakārānaṃ khajjabhojjādiāhāravisesānaṃ
pacanāya alaṅkatapaṭiyattā taruṇamanussā kaṭṭhāni phālenti vidālenti.
    #[309] Vidhāti vidhātabbāni bhojanayoggāni kaṭukabhaṇḍāni. Piṇḍentīti
pisanavasena payojenti.
    #[310] Dabbiggāhāti kaṭacchugāhikā. Upaṭṭhitāti parivesanaṭṭhānaṃ upagantvā
ṭhitā honti.
    #[311] Bahunti mahantaṃ pahūtikaṃ. 2-  Bahūnanti anekesaṃ. Pādāsīti pakārehi
adāsi. Ciranti cirakālaṃ. Vīsativassasahassāyukesu hi manussesu so uppanno. Bahuṃ
bahūnaṃ cirakālaṃ ca dento yathā adāsi, taṃ dassetuṃ "sakkaccañcā"tiādi vuttaṃ.
Tattha sakkaccanti sādaraṃ, anapaviddhaṃ anavaññātaṃ katvā. Sahatthāti sahatthena,
na āṇāpanamattena. Cittīkatvāti gāravabahumānayogena cittena karitvā pūjetvā.
Punappunanti bahuso na ekavāraṃ, katipayavāre vā akatvā anekavāraṃ pādāsīti
yojanā.
    #[312] Idāni tameva punappunaṃ karaṇaṃ vibhāvetuṃ "bahū māse cā"ti gāthamāhaṃsu.
Tattha bahū māseti cittamāsādike bahū aneke māse. Pakkheti 3- kaṇhasukkabhede
bahū pakkhe. Utusaṃvaccharāni cāti vasantagimhādike bahū utū ca saṃvaccharāni ca,
sabbattha accantasaṃyoge upayogavacanaṃ. Dīghamantaranti dīghakālamantaraṃ. Ettha ca "ciraṃ
pādāsī"ti cirakālaṃ dānassa pavattitabhāvaṃ vatvā puna tassa nirantarameva pavattitabhāvaṃ
dassetuṃ "bahū māse"tiādi vuttanti daṭṭhabbaṃ.
@Footnote: 1 ka. pāvaṭā        2 Ma. bahutaṃ        3 Ma. tatthāpi
    #[313] Evanti vuttappakārena. Datvā yajitvā cāti atthato ekameva,
kesañci dakkhiṇeyyānaṃ ekaccassa deyyadhammassa pariccajanavasena datvā, puna "bahuṃ
bahūnaṃ pādāsī"ti vuttanayena atthikānaṃ sabbesaṃ yathākāmaṃ dento mahāyāgavasena
yajitvā. So hitvā mānusaṃ dehaṃ, tāvatiṃsūpago ahūti so aṅkuro āyupariyosāne
manussattabhāvaṃ pahāya paṭisandhiggahaṇavasena tāvatiṃsadevanikāyūpago ahosi.
     Evaṃ tasmiṃ tāvatiṃsesu nibbattitvā dibbasampattiṃ anubhavante amhākaṃ bhagavato
kāle indako nāma māṇavo āyasmato anuruddhattherassa piṇḍāya carantassa
pasannamānaso kaṭacchubhikkhaṃ dāpesi. So aparena samayena kālaṃ katvā khettagatassa
puññassa ānubhāvena tāvatiṃsesu mahiddhiko mahānubhāvo devaputto hutvā nibbatto
dibbehi rūpādīhi dasahi ṭhānehi aṅkuraṃ devaputtaṃ abhibhavitvā virocati. Tena
vuttaṃ:-
         [314] "kaṭacchubhikkhaṃ datvāna         anuruddhassa indako
               so hitvā mānusaṃ dehaṃ       tāvatiṃsūpago ahu.
         [315] Dasahi ṭhānehi aṅkuraṃ         indako atirocati
               rūpe sadde rase gandhe      phoṭṭhabbe ca manorame.
         [316] Āyunā yasasā ceva         vaṇṇena ca sukhena ca
               ādhipaccena aṅkuraṃ          indako atirocatī"ti.
    #[314-315] Tattha rūpeti rūpahetu, attano rūpasampattinimittanti attho.
Saddetiādīsupi eseva nayo. Āyunāti jīvitena. Nanu ca devānaṃ jīvitaṃ paricchinnap-
pamāṇaṃ vuttaṃ. Saccaṃ vuttaṃ, taṃ pana yebhuyyavasena. Tathāhi ekaccānaṃ devānaṃ
payogavipattiādinā antarāmaraṇaṃ hotiyeva. Indako pana tisso vassakoṭiyo saṭṭhi
ca vassasahassāni paripūretiyeva. Tena vuttaṃ "āyunā atirocatī"ti. Yasasāti mahatiyā
Parivārasampattiyā. Vaṇṇenāti saṇṭhānasampattiyā. Vaṇṇadhātusampadā pana "rūpe"ti
iminā vuttāyeva. Ādhipaccenāti issariyena.
     Evaṃ aṅkure ca indake ca tāvatiṃsesu nibbattitvā dibbasampattiṃ anubhavantesu
amhākaṃ bhagavā abhisambodhito sattame saṃvacchare āsāḷhipuṇṇamāyaṃ sāvatthinagaradvāre
gaṇḍambarukkhamūle 1- yamakapāṭihāriyaṃ katvā anukkamena tipadavikkamena tāvatiṃsabhavanaṃ
gantvā pāricchattakamūle paṇḍukambalasilāyaṃ yugandharapabbate bālasūriyo viya
virocamāno dasahi lokadhātūhi sannipatitāya devabrahmaparisāya jutiṃ attano
sarīrappabhāya abhibhavanto abhidhammaṃ desetuṃ nisinno avidūre nisinnaṃ indakaṃ,
dvādasayojanantare nisinnaṃ aṅkurañca disvā dakkhiṇeyyasampattivibhāvanatthaṃ:-
         "mahādānaṃ tayā dinnaṃ          aṅkura dīghamantaraṃ
          avidūre 2- nisinnosi         āgaccha mama santike"ti
gāthamāha.
     Taṃ sutvā aṅkuro "bhagavā mayā cirakālaṃ bahuṃ deyyadhammaṃ pariccajitvā
pavattitampi mahādānaṃ dakkhiṇeyyasampattivirahena akhette vuttabījaṃ viya na uḷāraphalaṃ
ahosi, indakassa pana kaṭacchubhikkhādānampi dakkhiṇeyyasampattiyā sukhette
vuttabījaṃ viya ativiya uḷāraphalaṃ jātan"ti āha. Tamatthaṃ dassentā saṅgītikārā:-
         [317] "tāvatiṃse yadā buddho          silāyaṃ paṇḍukambale
               pāricchattakamūlamhi              vihāsi purisuttamo.
         [318] Dasasu lokadhātūsu               sannipatitvāna devatā
               payirupāsanti sambuddhaṃ            vasantaṃ nagamuddhani.
@Footnote: 1 cha.Ma. kaṇḍamba...             2 Ma. suvidūre, cha. atidūre
         [319] Na koci devo vaṇṇena          sambuddhaṃ atirocati
               sabbe deve atikkamma 1-       sambuddhova virocati.
         [320] Yojanāni dasa dve ca 2-        aṅkuroyaṃ tadā ahu
               avidūreva buddhassa              indako atirocati.
         [321] Oloketvāna sambuddho         aṅkurañcāpi indakaṃ
               dakkhiṇeyyaṃ sambhāvento 3-      idaṃ vacanamabravi.
         [322] Mahādānaṃ tayā dinnaṃ            aṅkura dīghamantaraṃ
               atidūre nisinnosi              āgaccha mama santikaṃ. 4-
         [323] Codito bhāvitattena            aṅkuro idamabravi
               kiṃ mayhaṃ tena dānena           dakkhiṇeyyena suññataṃ.
         [324] Ayaṃ so indako yakkho          dajjā dānaṃ parittakaṃ
               atirocati amhehi              cando tāragaṇe yathā.
         [325] Ujjaṅgale yathā khette         bījaṃ bahumpi ropitaṃ
               na phalaṃ vipulaṃ hoti 5-           napi toseti kassakaṃ.
         [326] Tatheva dānaṃ bahukaṃ              dussīlesu patiṭṭhitaṃ
               na phalaṃ vipulaṃ hoti              napi toseti dāyakaṃ.
         [327] Yathāpi bhaddake khette          bījaṃ appampi ropitaṃ
               sammā dhāraṃ pavecchante         phalaṃ toseti kassakaṃ.
         [328] Tatheva sīlavantesu              guṇavantesu tādisu
               appakampi kataṃ kāraṃ             puññaṃ hoti mahapphalan"ti
gāthāyo avocuṃ.
@Footnote: 1 Sī. adhigayha    2 pāli. dasa dve (syā)   3 Sī.,i. pabhāvento
@4 cha.Ma. santike  5 cha.Ma. na vipulaṃ phalaṃ hoti
    #[317] Tattha tāvatiṃseti tāvatiṃsabhavane. Silāyaṃ paṇḍukambaleti paṇḍukambalanāmake
silāsane purisuttamo buddho yadā vihāsīti yojanā.
    #[318]  Dasasu lokadhātūsu, sannipatitvāna devatāti jātikhettasaññitesu dasasu
cakkavāḷasahassesu kāmāvacaradevatā brahmadevatā ca buddhassa bhagavato payirupāsanāya
dhammassavanatthañca ekato sannipatitvā. Tenāha "payirupāsanti sambuddhaṃ, vasantaṃ
nagamuddhanī"ti, sinerumuddhanīti attho.
   #[320] Yojanāni dasa dve ca, aṅkuroyaṃ tadā ahūti ayaṃ yathāvuttacarito
aṅkuro tadā satthu sammukhakāle dasa dve yojanāni antaraṃ katvā ahu, satthu
nisinnaṭṭhānato dvādasayojanantare ṭhāne nisinno ahosīti attho.
    #[323] Codito bhāvitattenāti pāramiparibhāvitāya ariyamaggabhāvanāya
bhāvitattena sammāsambuddhena codito. Kiṃ mayhaṃ tenātiādikā satthu paṭivacanavasena
aṅkurena vuttagāthā. Dakkhiṇeyyena suññatanti yaṃ dakkhiṇeyyena suññataṃ rittakaṃ
virahitaṃ tadā mama dānaṃ, tasmā "kiṃ mayhaṃ tenā"ti attano dānapuññaṃ hīḷento
vadati.
    #[324] Yakkhoti devaputto. Dajjāti datvā. Atirocati amhehīti attanā
mādisehi ativiya virocati. Hīti vā nipātamattaṃ, amhe atikkamitvā abhibhavitvā
virocatīti attho. Yathā kinti āha "cando tāragaṇe yathā"ti.
    #[325-326] Ujjaṅgaleti ativiya thaddhabhūmibhāge. "ūsare"ti keci vadanti.
Ropitanti vuttaṃ, vapitvā vā uddharitvā vā puna ropitaṃ. Napi tosetīti na
nandayati, appaphalatāya vā tuṭṭhiṃ na janeti. Tathevāti yathā ujjaṅgale khette
bahumpi bījaṃ ropitaṃ vipulaphalaṃ uḷāraphalaṃ na hoti, tato eva kassakaṃ na toseti,
tathā dussīlesu sīlavirahitesu bahukampi dānaṃ patiṭṭhāpitaṃ vipulaphalaṃ mahapphalaṃ na
hoti tato eva dāyakaṃ na tosetīti attho.
    #[327-328] Yathāpi bhaddaketi gāthādvayassa vuttavipariyāyena atthayojanā
veditabbā. Tattha sammā dhāraṃ pavecchanteti vuṭṭhidhāraṃ sammadeva pavattente,
anvaḍḍhamāsaṃ anudasāhaṃ anupañcāhaṃ deve vassanteti attho. Guṇavantesūti
jhānādiguṇayuttesu. Tādisūti iṭṭhādīsu tādilakkhaṇappattesu. Kāranti
liṅgavipallāsena vuttaṃ, upakāroti attho. Kīdiso upakāroti āha "puññan"ti.
         [329] "viceyya dānaṃ dātabbaṃ        yattha dinnaṃ mahapphalaṃ
               viceyya dānaṃ datvāna         saggaṃ gacchanti dāyakā.
                 [330] Viceyya dānaṃ sugatappasaṭṭhaṃ
                       ye dakkhiṇeyyā idha jīvaloke
                       etesu dinnāni mahapphalāni
                       bījāni vuttāni yathā sukhette"ti
ayaṃ saṅgītikārehi ṭhapitā gāthā.
    #[329] Tattha viceyyāti vicinitvā, puññakkhettaṃ paññāya upaparikkhitvā.
Sesaṃ sabbattha uttānamevāti.
     Tayidaṃ aṅkurapetavatthu satthārā 1- tāvatiṃsabhavane dasasahassacakkavāḷadevatānaṃ purato
dakkhiṇeyyasampattivibhāvanatthaṃ "mahādānaṃ tayā dinnan"tiādinā attanā samuṭṭhāpitaṃ,
tattha tayo māse abhidhammaṃ desetvā mahāpavāraṇāya devagaṇaparivuto devadevo
devalokato saṅkassanagaraṃ otaritvā anukkamena sāvatthiṃ patvā jetavane viharanto
catuparisamajjhe dakkhiṇeyyasampattivibhāvanatthameva "yassa atthāya gacchāmā"tiādinā
vitthārato desetvā catusaccakathāya desanāya kūṭaṃ gaṇhi, desanāvasāne tesaṃ
anekakoṭipāṇasahassānaṃ dhammābhisamayo ahosīti.
                      Aṅkurapetavatthuvaṇṇanā niṭṭhitā
@Footnote: 1 i. satthā



             The Pali Atthakatha in Roman Book 31 page 120-150. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=2662              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=2662              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=106              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3661              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3813              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3813              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]