ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                     88. 3. Pūtimukhapetavatthuvaṇṇanā
     dibbaṃ subhaṃ dhāresi vaṇṇadhātunti idaṃ satthari veḷuvane viharante
kalandakanivāpe aññataraṃ pūtimukhapetaṃ ārabbha vuttaṃ.
     Atīte kira kassapassa bhagavato kāle dve kulaputtā tassa sāsane pabbajitvā
sīlācārasampannā sallekhavuttino aññatarasmiṃ gāmakāvāse samaggavāsaṃ vasiṃsu, atha
aññataro pāpajjhāsayo pesuññābhirato bhikkhu tesaṃ vasanaṭṭhānaṃ upagañchi. Therā
tena saddhiṃ paṭisanthāraṃ katvā vasanaṭṭhānaṃ datvā dutiyadivase taṃ gahetvā gāmaṃ
piṇḍāya pavisiṃsu, manussā te disvā tesu theresu ativiya paramanipaccakāraṃ katvā
yāgubhattādīhi paṭimānesuṃ. So vihāraṃ pavisitvā cintesi "sundaro vatāyaṃ gocaragāmo,
manussā ca saddhā pasannā paṇītapaṇītaṃ piṇḍapātaṃ denti, ayañca vihāro
chāyūdakasampanno, sakkā me idha  1- sukhena vasituṃ, imesu pana bhikkhūsu idha vasantesu
mayhaṃ phāsuvihāro na bhavissati, antevāsikavāso viya bhavissati, handāhaṃ ime
aññamaññaṃ bhinditvā yathā na puna idha vasissanti, tathā karissāmī"ti.
     Athekadivasaṃ mahāthere dvinnampi ovādaṃ datvā attano vasanaṭṭhānaṃ paviṭṭhe
pesuṇiko bhikkhu thokaṃ kālaṃ vītināmetvā mahātheraṃ upasaṅkamitvā vanditvā therena
"kiṃ āvuso vikāle āgatosī"ti ca vutte "āma bhante, kiñci vattabbaṃ atthī"ti
@Footnote: 1 Sī.,i. sakkā idheva
Vatvā "kathesi āvuso"ti therena anuññāto āha "eso bhante tumhākaṃ sahāyakatthero
sammukhā mitto viya attānaṃ dassetvā parammukhā sapatto viya upavadatī"ti.
"kiṃ kathetī"ti pucchito "suṇātha bhante, `eso mahāthero saṭho māyāvī kuhako
micchājīvena jīvitaṃ kappetī'ti tumhākaṃ aguṇaṃ kathetī"ti āha. Mā āvuso evaṃ
bhaṇi, na so bhikkhu evaṃ maṃ upavadissati, gihikālato paṭṭhāya mama sabhāvaṃ jānāti
"pesalo kalyāṇasīlo"ti. "sace bhante tumhe attano visuddhacittatāya evaṃ cintetha,
taṃ tumhākaṃyeva anucchavikaṃ, mayhaṃ pana tena saddhiṃ veraṃ natthi, kasmā ahaṃ tena
avuttaṃ `vuttan'ti vadāmi, hotu, kālantarena sayameva jānissathā"ti āha. Theropi
puthujjanasabhāvadosena  1- dveḷhakacitto "evampi siyā"ti sāsaṅkahadayo hutvā thokaṃ
sithilavissāso ahosi. So bālo paṭhamaṃ mahātheraṃ paribhinditvā itarampi theraṃ
vuttanayeneva paribhindi. Atha te ubhopi therā dutiyadivase aññamaññaṃ anālapitvā
pattacīvaramādāya  gāme piṇḍāya caritvā piṇḍapātamādāya attano vasanaṭṭhāneyeva
paribhuñjitvā sāmīcimattampi akatvā taṃ divasaṃ tattheva vasitvā vibhātāya ca rattiyā
aññamaññaṃ anārocetvāva yathāphāsukaṭṭhānaṃ agamaṃsu.
     Pesuṇikaṃ pana bhikkhuṃ paripuṇṇamanorathaṃ gāmaṃ piṇḍāya paviṭṭhaṃ manussā disvā
āhaṃsu "bhante therā kuhiṃ gatā"ti. So āha "sabbarattiṃ aññamaññaṃ kalahaṃ
katvā mayā `mā kalahaṃ karotha, samaggā hotha, kalaho nāma anatthāvaho
āyatidukkhuppādako akusalasaṃvattaniko, purimakāpi kalahena mahatā hitā
paribhaṭṭhā'tiādīni vuccamānāpi mama vacanaṃ anādiyitvā pakkantā"ti. Tato manussā
"therā tāva gacchantu, tumhe pana amhākaṃ anukampāya idheva anukkaṇṭhitvā vasathā"ti
yāciṃsu. So "sādhū"ti paṭissuṇitvā tattheva vasanto katipāhena cintesi "mayā
sīlavanto kalyāṇadhammā bhikkhū āvāsalobhena paribhinnā, bahuṃ vata mayā
pāpakammaṃ pasutan"ti
@Footnote: 1 Sī.,i. puthujjanabhāvavasena
Balavavippaṭisārābhibhūto sokavegena gilāno hutvā nacireneva kālaṃ katvā avīcimhi
nibbatti.
     Itare dve sahāyakattherā janapadacārikaṃ carantā aññatarasmiṃ āvāse
samāgantvā aññamaññaṃ sammoditvā tena bhikkhunā vuttaṃ bhedavacanaṃ aññamaññassa
ārocetvā tassa abhūtabhāvaṃ ñatvā samaggā hutvā anukkamena tameva āvāsaṃ
paccāgamiṃsu. Manussā dve there disvā haṭṭhatuṭṭhā sañjātasomanassā hutvā
catūhi paccayehi upaṭṭhahiṃsu. Therā ca tattheva vasantā sappāyaāhāralābhena
samāhitacittā vipassanaṃ vaḍḍhetvā nacireneva arahattaṃ pāpuṇiṃsu.
    Pesuṇiko bhikkhu ekaṃ buddhantaraṃ niraye pacitvā imasmiṃ buddhuppāde rājagahassa
avidūre pūtimukhapeto hutvā nibbatti. Tassa kāyo suvaṇṇavaṇṇo ahosi, mukhato
pana puḷavakā  1- nikkhamitvā ito cito ca mukhaṃ khādanti, tassa dūrampi okāsaṃ
pharitvā duggandhaṃ vāyati.
     Athāyasmā nārado gijjhakūṭapabbatā orohanto taṃ disvā:-
         [7] "dibbaṃ subhaṃ dhāresi vaṇṇadhātuṃ
             vehāyasaṃ tiṭṭhasi antalikkhe
             mukhañca te kimayo pūtigandhaṃ
             khādanti kiṃ kammamakāsi pubbe"ti
imāya gāthāya katakammaṃ pucchi.
     Tattha dibbanti divibhavaṃ devattabhāvapariyāpannaṃ. Idha pana dibbaṃ viyāti dibbaṃ.
Subhanti sobhanaṃ, sundarabhāvaṃ vā. Vaṇṇadhātunti chavivaṇṇaṃ. Dhāresīti vahasi. Vehāyasaṃ
tiṭṭhasi antalikkheti vehāyasasaññite antalikkhe tiṭṭhasi. Keci pana "vihāyasaṃ
tiṭṭhasi
@Footnote: 1 Ma. puḷuvakā
Antalikkhe"ti pāṭhaṃ vatvā vihāyasaṃ obhāsento antalikkhe tiṭṭhasīti vacanasesena  1-
atthaṃ vadanti. Pūtigandhanti kuṇapagandhaṃ, duggandhanti attho. Kiṃ kammamakāsi
pubbeti paramaduggandhaṃ te mukhaṃ kimayo khādanti, kāyo ca suvaṇṇavaṇṇo, kīdisaṃ nāma
kammaṃ evarūpassa attabhāvassa kāraṇabhūtaṃ pubbe tvaṃ akāsīti pucchi.
     Evaṃ therena so peto attanā katakammaṃ puṭṭho tamatthaṃ vissajjento:-
         [8] "samaṇo ahaṃ pāpo'tiduṭṭhavāco 2-
             tapassirūpo mukhasā asaññato
             laddhā ca me tapasā vaṇṇadhātu
             mukhañca me pesuṇiyena pūtī"ti
gāthamāha.
     Tattha samaṇo ahaṃ pāpoti ahaṃ lāmako samaṇo pāpabhikkhu ahosiṃ.
Atiduṭṭhavācoti atiduṭṭhavacano,  3-  pare atikkamitvā laṅghitvā vattā, paresaṃ
guṇaparidhaṃsakavacanoti attho. "atidukkhavāco"ti vā pāṭho, ativiya pharusavacano musāvāda-
pesuññādivacīduccaritanirato. Tapassirūpoti samaṇapatirūpako. Mukhasāti mukhena. Laddhāti
paṭiladdhā. Cakāro sampiṇḍanattho. Meti mayā. Tapasāti brahmacariyena. Pesuṇiyenāti
pisuṇavācāya. Pūtīti pūtigandhaṃ.
     Evaṃ so peto attanā katakammaṃ ācikkhitvā idāni therassa ovādaṃ
dento:-
         [9] "tayidaṃ tayā nārada sāmaṃ diṭṭhaṃ
             anukampakā ye kusalā vadeyyuṃ
@Footnote: 1 Sī. vacanavasena   2 i. pāpo dukkhavāco   3 i. dukkhavācoti dukkhavacano
             Mā pesuṇaṃ mā ca musā abhāṇi
             yakkho tuvaṃ hohisi kāmakāmī"ti
osānagāthamāha.
     Tattha tayidanti taṃ idaṃ mama rūpaṃ. Anukampakā ye kusalā vadeyyunti ye
anukampanasīlā kāruṇikā parahitapaṭipattiyaṃ kusalā nipuṇā buddhādayo yaṃ vadeyyuṃ,
tadeva vadāmīti adhippāyo. Idāni taṃ ovādaṃ dassento "mā pesuṇaṃ mā ca
musā abhāṇi, yakkho tuvaṃ hohisi kāmakāmī"ti āha.
     Tassattho:- pesuṇaṃ pisuṇavacanaṃ musā ca mā abhāṇi mā kathehi, yadi
hi tvaṃ musāvādaṃ pisuṇavācaṃ ca pahāya vācāya saññato bhaveyyāsi, yakkho
vā devo vā devaññataro vā tvaṃ bhavissasi, kāmaṃ kāmitabbaṃ uḷāraṃ dibbasampattiṃ
paṭilabhitvā tattha kāmanasīlo  1- yathāsukhaṃ indriyānaṃ paricaraṇena abhiramanasīloti.
     Taṃ sutvā thero tato rājagahaṃ gantvā piṇḍāya caritvā pacchābhattaṃ
piṇḍapātapaṭikkanto satthu tamatthaṃ ārocesi. Satthā taṃ aṭṭhuppattiṃ katvā dhammaṃ
desesi, sā desanā sampattaparisāya sātthikā ahosīti.
                     Pūtimukhapetavatthuvaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 31 page 13-17. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=264              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=264              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=88              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2995              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3181              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3181              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]