ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                    105. 8. Cūḷaseṭṭhipetavatthuvaṇṇanā
     naggo kiso pabbajitosi bhanteti idaṃ satthari veḷuvane 1- viharante
cūḷaseṭṭhipetaṃ ārabbha vuttaṃ.
     Bārāṇasiyaṃ kira eko gahapati assaddho appasanno maccharī kadariyo puññakiriyāya
anādaro cūḷaseṭṭhī nāma ahosi. So kālaṃ katvā petesu nibbatti,
tassa kāyo apagatamaṃsalohito aṭṭhinhārucammamatto muṇḍo apetavattho ahosi.
Dhītā panassa anulā andhakavinde sāmikassa gehe vasantī pitaraṃ uddissa brāhmaṇe
bhojetukāmā taṇḍulādīni dānūpakaraṇāni sajjesi. Taṃ ñatvā peto āsāya
ākāsena tattha gacchanto rājagahaṃ sampāpuṇi. Tena ca samayena rājā ajātasattu
devadattena uyyojito pitaraṃ jīvitā voropetvā tena vippaṭisārena dussupinena
ca niddaṃ anupagacchanto uparipāsādavaragato caṅkamanto taṃ petaṃ ākāsena gacchantaṃ
disvā imāya gāthāya pucchi:-
          [246] "naggo kiso pabbajitosi bhante
                rattiṃ kuhiṃ gacchasi kissahetu
                ācikkha me taṃ api sakkuṇemu
                sabbena vittaṃ paṭipādaye tvan"ti.
     Tattha pabbajitoti samaṇo. Rājā kira taṃ naggattā muṇḍattā ca "naggo samaṇo
ayan"ti saññāya "naggo kiso pabbajitosī"tiādimāha. Kissahetūti kinnimittaṃ.
Sabbena vittaṃ paṭipādaye tvanti vittiyā upakaraṇabhūtaṃ vittaṃ sabbena bhogena
tuyhaṃ ajjhāsayānurūpaṃ, sabbena vā ussāhena paṭipādeyyaṃ sampādeyyaṃ, tathā
kātuṃ mayaṃ appeva nāma sakkuṇeyyāma, tasmā ācikkha me taṃ, etaṃ tava āgamanakāraṇaṃ
mayhaṃ kathehīti attho.
@Footnote: 1 Sī. jetavane
     Evaṃ raññā puṭṭho peto attano pavattiṃ kathento tisso gāthā
abhāsi:-
          [247] "bārāṇasī nagaraṃ dūraghuṭṭhaṃ
                tatthāhaṃ gahapati aḍḍhako ahu dīno
                adātā gedhitamano 1- āmisasmiṃ
                dussīlyena yamavisayamhi patto.
          [248] So sūcikāya kilamito tehi
                teneva ñātīsu yāmi āmisakiñcikkhahetu 2-
                adānasīlā na ca saddahanti
                `dānaphalaṃ hoti paramhi loke'.
          [249] Dhītā ca mayhaṃ lapate abhikkhaṇaṃ
                dassāmi dānaṃ pitūnaṃ pitāmahānaṃ
                tamupakkhaṭaṃ 3- parivisayanti brāhmaṇā
                yāmi ahaṃ andhakavindaṃ bhuttun"ti.
      #[247] Tattha dūraghuṭṭhanti dūrato eva guṇakittanavasena ghositaṃ, sabbattha
vissutaṃ pākaṭanti attho. Aḍḍhakoti aḍḍho mahāvibhavo. Dīnoti nihīnacitto
adānajjhāsayo. Tenāha "adātā"ti. Gedhitamano āmissaminti kāmāmise
laggacitto gedhaṃ āpanno. Dussīlyena yamavisayamhi pattoti attanā katena
dussīlakammunā yamavisayaṃ petalokaṃ patto amhi.
      #[248] So sūcikāya kilamitoti so ahaṃ vijjhanaṭṭhena sūcisadisatāya "sūcikā"ti
laddhanāmāya jighacchāya kilamito nirantaraṃ vijjhamāno. "kilamatho"ti icceva vā
@Footnote: 1 ka. gethitamano   2 ka.,Sī.,i. āmisakiñcihetu   3 Sī.,i. upakkhaṭaṃ
Pāṭho. Tehīti "dīno"tiādinā vuttehi pāpakammehi kāraṇabhūtehi. Tassa hi petassa
tāni pāpakammāni anussarantassa ativiya domanassaṃ uppajji, tasmā evamāha.
Tenevāti teneva jighacchādukkhena. Ñātīsu yāmīti ñātīnaṃ samīpaṃ yāmi gacchāmi.
Āmisakiñcikkhahetūti āmisassa kiñcikkhanimittaṃ, kiñci āmisaṃ patthentoti
attho. Adānasīlā na ca saddahanti, `dānaphalaṃ hoti paramhi loke'ti yathā ahaṃ, tathā
evaṃ aññepi manussā adānasīlā "dānassa phalaṃ ekaṃsena paraloke hotī"ti
na ca saddahanti. Yato ahaṃ viya tepi petā hutvā mahādukakhaṃ paccanubhavantīti
adhippāyo.
      #[249]  Lapateti katheti. Abhikkhaṇanti abhiṇhaṃ bahuso. Kinti lapatīti āha
"dassāmi dānaṃ pitūnaṃ pitāmahānan"ti. Tattha pitūnanti mātāpitūnaṃ, cūḷapitumahā-
pitūnaṃ vā. Pitāmahānanti ayyakapayyakānaṃ. Upakkhaṭanti sajjitaṃ. Parivisayantīti
bhojayanti. Andhakavindanti evaṃnāmakaṃ nagaraṃ. Bhuttunti bhuñjituṃ. Tato parā
saṅgītikārakehi vuttā:-
         [250] "tamavoca rājā `anubhaviyāna tampi
               eyyāsi khippaṃ ahamapi kassaṃ 1- pūjaṃ
               ācikkha me taṃ yadi atthi hetu
               saddhāyitaṃ hetuvaco suṇomā'ti.
         [251] Tathāti vatvā agamāsi tattha
               bhuñjiṃsu bhattaṃ na ca dakkhiṇārahā
               paccāgami rājagahaṃ punāparaṃ
               pāturahosi purato janādhipassa.
@Footnote: 1 ka.,Sī.,i. ahampi karissaṃ
         [252] Disvāna petaṃ punadeva āgataṃ
               rājā avoca `ahamapi kiṃ dadāmi
               ācikkha me taṃ yadi atthi hetu
               yena tuvaṃ cirataraṃ pīṇito siyā'ti.
         [253] Buddhañca saṃghaṃ parivisiyāna rāja
               annena pānena ca cīvarena
               taṃ dakkhiṇaṃ ādisa me hitāya
               evaṃ ahaṃ cirataraṃ pīṇito siyāti.
         [254] Tato ca rājā nipatitvā tāvade
               dānaṃ sahatthā atulaṃ daditvā 1- saṃghe
               ārocesi pakataṃ tathāgatassa
               tassa ca petassa dakkhiṇaṃ ādisittha.
         [255] So pūjito ativiya sobhamāno
               pāturahosi purato janādhipassa
               yakkhohamasmi paramiddhipatto
               na mayhamatthi samā sadisā mānusā.
         [256] Passānubhāvaṃ aparimitaṃ mamayidaṃ
               tayānudiṭṭhaṃ atulaṃ datvā saṃghe
               santappito satataṃ sadā bahūhi
               yāmi ahaṃ sukhito manussadevā"ti.
@Footnote: 1 Ma. atulañca datvā
    #[250] Tattha tamavoca rājāti taṃ petaṃ tathā vatvā ṭhitaṃ rājā ajātasattu
avoca. Anubhaviyāna tampīti taṃ tava dhītuyā upakkhaṭaṃ dānampi anubhavitvā. Eyyāsīti
āgaccheyyāsi. Kassanti 1- karissāmi. Ācikkha me taṃ yadi atthi hetūti sace
kiñci kāraṇaṃ atthi, taṃ kāraṇaṃ mayhaṃ ācikkha kathehi. Saddhāyitanti saddhāyitabbaṃ.
Hetuvacoti hetuyuttavacanaṃ, "amukasmiṃ ṭhāne asukena pakārena dāne kate mayhaṃ
upakappatī"ti sakāraṇaṃ vacanaṃ vadāti attho.
    #[251] Tathāti vatvāti sādhūti vatvā. Tatthāti tasmiṃ andhakavinde
parivesanaṭṭhāne. Bhuñjiṃsu bhattaṃ na ca dakkhiṇārahāti bhattaṃ bhuñjiṃsu
dussīlabrāhmaṇā, na ca pana dakkhiṇārahā sīlavanto bhuñjiṃsūti attho. Punāparanti puna
aparaṃ vāraṃ rājagahaṃ paccāgami.
    #[252] Kiṃ dadāmīti "kīdisaṃ te dānaṃ dassāmī"ti rājā petaṃ pucchi.
Yena tuvanti yena kāraṇena tvaṃ. Cirataranti cirakālaṃ. Pīṇitoti titto siyā,
taṃ kathehīti attho.
    #[253] Parivisiyānāti bhojetvā. Rājāti ajātasattuṃ ālapati. Me hitāyāti
mayhaṃ hitatthāya petattabhāvato parimuttiyā.
    #[254] Tatoti tasmā tena vacanena, tato vā pāsādato. Nipatitvāti
nikkhamitvā. Tāvadeti tadā eva aruṇuggamanavelāya. Yamhi peto paccāgantvā
rañño attānaṃ dassesi, tasmiṃ purebhatte eva dānaṃ adāsi. Sahatthāti sahatthena.
Atulanti appamāṇaṃ uḷāraṃ paṇītaṃ. Datvā saṃgheti saṃghassa datvā. Ārocesi
pakataṃ tathāgatassāti "idaṃ bhante dānaṃ aññataraṃ petaṃ sandhāya pakatan"ti taṃ
pavattiṃ bhagavato ārocesi. Ārocetvā ca yathā taṃ dānaṃ tassa upakappati,
evaṃ tassa ca petassa dakkhiṇaṃ ādisittha ādisi.
@Footnote: 1 ka.,Sī.,i. karissanti
    #[255] Soti so peto. Pūjitoti dakkhiṇāya diyyamānāya pūjito. Ativiya
sobhamānoti dibbānubhāvena ativiya virocamāno. Pāturahosīti pātubhavi, rañño
purato attānaṃ dassesi. Yakkhohamasmīti petattabhāvato mutto yakkho ahaṃ jāto
devabhāvaṃ pattosmi. Na mayhamatthi samā sadisā mānusāti mayhaṃ ānubhāvasampattiyā
samā vā bhogasampattiyā sadisā vā manussā na santi.
    #[256] Passānubhāvaṃ aparimitaṃ mamayidanti "mama idaṃ aparimāṇaṃ dibbānubhāvaṃ
passā"ti attano sampattiṃ paccakkhato rañño dassento vadati. Tayānudiṭṭhaṃ atulaṃ
datvā saṃgheti ariyasaṃghassa atulaṃ uḷāraṃ dānaṃ datvā mayhaṃ anukampāya tayā
anudiṭṭhaṃ 1-. Santappito sattaṃ sadā bahūhīti annapānavatthādīhi bahūhi deyyadhammehi
ariyasaṃghaṃ santappentena tayā sadā sabbakālaṃ yāvajīvaṃ tatthāpi satataṃ nirantaraṃ
ahaṃ santappito pīṇito. Yāmi ahaṃ sukhito manussadevāti "tasmā ahaṃ idāni
sukhito manussadeva mahārāja yadicchitaṭṭhānaṃ yāmī"ti rājānaṃ āpucchi.
     Evaṃ pete āpucchitvā gate, rājā ajātasattu tamatthaṃ bhikkhūnaṃ ārocesi,
bhikkhū bhagavato santikaṃ upasaṅkamitvā ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā
sampattaparisāya dhammaṃ desesi, taṃ sutvā mahājano maccheramalaṃ pahāya
dānādipuññābhirato ahosīti.
                     Cūḷaseṭṭhipetavatthuvaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 31 page 115-120. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=2533              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=2533              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=105              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3615              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3762              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3762              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]