ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                     100. 3. Mattāpetivatthuvaṇṇanā
     naggā dubbaṇṇarūpāsīti idaṃ satthari jetavane viharante mattaṃ nāma petiṃ
ārabbha vuttaṃ.
@Footnote: 1 Sī.,i. sāriputtattherassāhaṃ
     Sāvatthiyaṃ kira aññataro kuṭumbiko saddho pasanno ahosi, tassa bhariyā
assaddhā appasannā kodhanā vañjhā ca ahosi nāmena mattā nāma. Atha
so kuṭumbiko kulavaṃsūpacchedanabhayena sadisakulato tissaṃ nāma aññaṃ kaññaṃ ānesi,
sā ahosi saddhā pasannā sāmino ca piyā manāpā, sā nacirasseva gabbhinī
hutvā dasamāsaccayena puttaṃ vijāyi, "bhūto"tissa nāmaṃ ahosi. Sā gehasāminī
hutvā cattāro bhikkhū sakkaccaṃ upaṭṭhahi, vañjhā pana taṃ usūyati.
     Tā ubhopi ekasmiṃ divase sīsaṃ nhātvā allakesā 1- aṭṭhaṃsu, kuṭumbiko
guṇavasena tissāya ābaddhasineho manuññena 2- hadayena tāya saddhiṃ bahuṃ sallapanto
aṭṭhāsi. Taṃ asahamānā mattā issāpakatā gehe sammajjitvā ṭhapitaṃ saṅkāraṃ
tissāya matthake okiri. Sā aparena samayena kālaṃ katvā petayoniyaṃ nibbattitvā
attano kammabalena pañcavidhaṃ dukkhaṃ anubhavati, taṃ pana dukkhaṃ pāḷito eva viññāyati.
Athekadivasaṃ sā petī sañcyāya vītivattāya gehassa piṭṭhipasse nhāyantiyā tissāya
attānaṃ dassesi. Taṃ disvā tissā:-
         [134] "naggā dubbaṇṇarūpāsi    kisā dhamanisanthatā
               upphāsulike kisike      kā nu tvaṃ idha tiṭṭhasī"ti
gāthāya paṭipucchi. Itarā:-
         [135] "ahaṃ mattā tuvaṃ tissā   sapatī te pure ahuṃ
               pāpakammaṃ karitvāna      petalokaṃ ito gatā"ti
gāthāya paṭivacanaṃ adāsi.
     Tattha ahaṃ mattā tuvaṃ tissāti ahaṃ mattā nāma, tuvaṃ tissā nāma.
  Pureti purimattabhāve. Teti tuyhaṃ sapatī ahuṃ, ahosinti attho. Puna tissā:-
@Footnote: 1 Ma. alaṅkatā       2 Ma. ābandhasinehabharitena
         [136] "kiṃ nu kāyena vācāya    manasā dukkaṭaṃ kataṃ
               kissakammavipākena       petalokaṃ ito gatā"ti
gāthāya katakammaṃ pucchi. Puna itarā:-
         [137] "caṇḍī ca pharusā cāsiṃ     issukī maccharī saṭhā 1-
               tāhaṃ duruttaṃ vatvāna     petalokaṃ ito gatā"ti
gāthāya attanā katakammaṃ ācikkhi.
     Tattha caṇḍiti kodhanā. Pharusāti pharusavacanā. Āsinti ahosiṃ. Tāhanti taṃ
ahaṃ. Duruttanti dubbhāsitaṃ niratthakavacanaṃ. 2-  Ito parampi tāsaṃ vacanapaṭivacanavaseneva
gāthā pavattā:-
         [138] "sabbaṃ 3- ahampi jānāmi  yathā tvaṃ caṇḍikā ahu
               aññañca kho taṃ pucchāmi    kenāsi paṃsukunthitā.
         [139] Sīsaṃnhātā tuvaṃ āsi      sucivatthā alaṅkatā
               ahañca kho adhimattaṃ       samalaṅkatatarā tayā.
         [140] Tassā me pekkhamānāya   sāmikena samantayi 4-
               tato me issā vipulā    kodho me samajāyatha 5-.
         [141] Tato paṃsuṃ gahetvāna      paṃsunā taṃ hi okiriṃ 6-
               tassakammavipākena        tenamhi paṃsukunthitā.
         [142] Sabbaṃ ahampi jānāmi      paṃsunā maṃ tvamokiri
               aññañca kho taṃ pucchāmi    kena khajjasi kacchuyā.
@Footnote: 1 Sī.,i. saṭhī        2 Ma. nitthunavacanaṃ       3 Ma. saccaṃ
@4 Ma. āmantayi       5 Ma. samupajjatha        6 Ma. paṃsunā taṃ vikīrihaṃ
         [143] Bhesajjahārī 1- ubhayo     vanantaṃ agamimhase
               tvañca bhesajjamāhari       ahañca kapikacchuno.
         [144] Tassā tyājānamānāya 2-  seyyaṃ tyāhaṃ samokiriṃ
               tassakammavipākena         tena khajjāmi kacchuyā.
         [145] Sabbaṃ ahampi jānāmi       seyyaṃ me tvaṃ samokiriṃ
               aññañca kho taṃ pucchāmi     kenāsi naggiyā tuvaṃ.
         [146] Sahāyānaṃ samayo āsi      ñātīnaṃ samitī ahu
               tvañca āmantitā āsi     sasāminī no ca khohaṃ.
         [147] Tassā tyājānamānāya     dussaṃ tyāhaṃ apānudiṃ
               tassakammavipākena         tenamhi naggiyā ahaṃ.
         [148] Sabbaṃ ahampi jānāmi       dussaṃ me tvaṃ  apānudi
               aññañca kho taṃ pucchāmi     kenāsi gūthagandhinī.
         [149] Tava gandhañca mālañca       paccagghañca vilepanaṃ
               gūthakūpe atāresiṃ 3-      taṃ pāpaṃ pakataṃ mayā
               tassakammavipākena         tenamhi gūthagandhinī.
         [150] Sabbaṃ ahampi jānāmi       taṃ pāpaṃ pakataṃ tayā
               aññañca kho taṃ pucchāmi     kenāsi duggatā tuvaṃ.
         [151] Ubhinnaṃ samakaṃ āsi         yaṃ gehe vijjate dhanaṃ
               santesu deyyadhammesu      dīpaṃ nākāsimattano
               tassakammavipākena         tenamhi duggatā ahaṃ.
@Footnote: 1 Ma. bhesajjaharī    2 Sī. te ajānamānāya    3 Ma. adhāresiṃ
         [152] Tadeva maṃ tvaṃ avaca        pāpakammaṃ nisevasi
               na hi pāpehi kammehi      sulabhā hoti suggati.
         [153] Vāmato maṃ tvaṃ paccesi     athopi maṃ usūyasi
               passa pāpānaṃ kammānaṃ      vipāko hoti yādiso.
         [154] Te gharā tā ca dāsiyo 1- tānevābharaṇānime
               te aññe paricārenti     na bhogā honti sassatā.
         [155] Idāni bhūtassa pitā        āpaṇā gehamehiti
               appeva te dade kiñci     mā su tāva ito agā.
         [156] Naggā dubbaṇṇarūpāmhi      kisā dhamanisanthatā
               kopīnametaṃ itthīnaṃ         mā maṃ bhūtapitāddasa.
         [157] Handa kiṃ vā tyāhaṃ dammi    kiṃ vā tedha 2- karomahaṃ
               yena tvaṃ sukhitā assa      sabbakāmasamiddhinī.
         [158] Cattāro bhikkhū saṃghato      cattāro pana puggale
               aṭṭha bhikkhū bhojayitvā      mama dakkhiṇamādisī 3-
               tadāhaṃ sukhitā hessaṃ       sabbakāmasamiddhinī.
         [159] Sādhūti sā paṭissutvā      bhojayitvāṭṭha bhikkhavo
               vatthehacchādayitvāna       tassā dakkhiṇamādiSī.
         [160] Samanantarānuddiṭṭhe        vipāko udapajjatha
               bhojanacchādanapānīyaṃ 4-     dakkhiṇāya idaṃ phalaṃ.
@Footnote: 1 Sī.,i. te gharadāsiyo āsuṃ  2 Sī.,i. kiṃ vā ca te  3 cha.Ma....mādisa
@4 Ma. bhojanacchādanaṃ pānaṃ
         [161] Tato suddhā sucivasanā      kāsikuttamadhārinī
               vicittavatthābharaṇā         sapattiṃ upasaṅkami.
         [162] Abhikkantena vaṇṇena       yā tvaṃ tiṭṭhasi devate
               obhāsentī disā sabbā    osadhī viya tārakā.
         [163] Kena tetādiso vaṇṇo     kena te idha mijjhati
               uppajjanti ca te bhogā    ye keci manaso piyā.
                [164] Pucchāmi taṃ devi mahānubhāve
                      manussabhūtā kimakāsi puññaṃ
                      kenāsi evaṃ jalitānubhāvā
                      vaṇṇo ca te sabbadisā pabhāsatīti.
         [165] Ahaṃ mattā tuvaṃ tissā      sapatī te pure ahuṃ
               pāpakammaṃ karitvāna        petalokaṃ ito gatā.
         [166] Tava dinnena dānena       modāmi akutobhayā
               ciraṃ jīvāhi bhagini          saha sabbehi ñātibhi
               asokaṃ virajaṃ ṭhānaṃ         āvāsaṃ vasavattinaṃ.
         [167] Idha dhammaṃ caritvāna        dānaṃ datvāna sobhane
               vineyya maccheramalaṃ samūlaṃ    aninditā saggamupehi ṭhānan"ti.
    #[138] Tattha sabbaṃ ahampi jānāmi, yathā tvaṃ caṇḍikā ahūti "caṇḍī
ca pharusā cāsin"ti yaṃ tayā vuttaṃ, taṃ sabbaṃ ahampi jānāmi, yathā tvaṃ
caṇḍikā kodhanā pharusavacanā issukī maccharī saṭhā ca ahosi. Aññañca kho
Taṃ pucchāmīti aññaṃ puna taṃ idāni pucchāmi. Kenāsi paṃsukunthitāti kena kammena
saṅkārapaṃsūhi oguṇṭhitā sabbaso okiṇṇasarīrā ahūti attho.
    #[139-140] Sīsaṃnhātāti sasīsaṃ nhātā. Adhimattanti adhikataraṃ.
Samalaṅkatatarāti sammā atisayena alaṅkatā. "adhimattā"ti vā pāṭho. Ativiya mattā
mānamadamattā, mānanissitāti attho. Tayāti 1- bhotiyā. Sāmikena samantayīti sāmikena
saddhiṃ allāpasallāpavasena kathesi.
    #[142-144] Khajjasi kacchuyāti kacchurogena khādīyasi, bādhīyasīti attho.
Bhesajjahārīti bhesajjahāriniyo osadhahārikāyo. Ubhayoti duve, tvañca ahañcāti
attho. Vanantanti vanaṃ. Tvañca bhesajjamāharīti tvaṃ vejjehi vuttaṃ attano
upakārāvahaṃ bhesajjaṃ āhari. Ahañca kapikacchunoti ahaṃ pana kapikacchuphalāni duphassaphalāni
āhariṃ. Kapikacchūti vā sayaṃbhūtā 2- vuccati, tasmā sayaṃbhūtāya 3- pattaphalāni āharinti
attho. Seyyaṃ tyāhaṃ samokirinti tava seyyaṃ ahaṃ kapikacchuphalapattehi samantato
avakiriṃ.
    #[146-147] Sahāyānanti mittānaṃ. Samayoti samāgamo. Ñātīnanti bandhūnaṃ.
Samitīti sannipāto. Āmantitāti maṅgalakiriyāvasena nimantitā. Sasāminīti
sabhattikā, 4- saha bhattunāti attho. No ca khohanti no ca kho ahaṃ āmantitā āsinti
yojanā. Dussaṃ tyāhanti dussaṃ te ahaṃ. Apānudinti corikāya avahariṃ aggahesiṃ.
    #[149] Paccagghanti abhinavaṃ, mahagghaṃ vā. Atāresinti 5- khipiṃ. Gūthagandhinīti
gūthagandhagandhinī karīsavāyinī.
    #[151] Yaṃ gehe vijjate dhananti yaṃ gehe dhanaṃ upalabbhati, taṃ tuyhaṃ
mayhañcāti amhākaṃ ubhinnaṃ samakaṃ tulyameva āsi. Santesūti vijjamānesu. Dīpanti
patiṭṭhaṃ, puññakammaṃ sandhāya vadati.
@Footnote: 1 Ma. tassāti   2 Sī.,i. sayaṃguttā   3 Sī. sayaṃguttāya   4 Sī.,i. sapatikā
@5 Ma. adhāresinti
    #[152] Evaṃ sā petī tissāya pucchitamatthaṃ kathetvā puna pubbe tassā
vacanaṃ akatvā attanā kataṃ aparādhaṃ pakāsentī "tadeva maṃ tvan"tiādimāha.
Tattha tadevāti tadā eva, mayhaṃ manussattabhāve ṭhitakāleyeva. Tathevāti vā pāṭho,
yathā etarahi jātaṃ, taṃ tathā evāti attho. Manti attānaṃ niddisati, tvanti
tissaṃ. Avacāti abhaṇi. Yathā pana avaca, taṃ dassetuṃ  "pāpakamman"tiādi vuttaṃ.
"pāpakammānī"ti pāḷi. "tvaṃ pāpakammāniyeva karosi, pāpehi pana kammehi sugati
sulabhā na hoti, atha kho duggati eva sulabhā"ti yathā maṃ tvaṃ pubbe avaca
ovadi, taṃ tathevāti vadati.
    #[153] Taṃ sutvā tissā "vāmato maṃ tvaṃ paccesī"tiādinā tisso gāthā āha.
Tattha vāmato maṃ tvaṃ paccesīti vilomato maṃ tvaṃ adhigacchasi, 1-  tuyhaṃ hitesimpi
vipaccanīkakāriniṃ katvā maṃ gaṇhāsi. Maṃ usūyasīti mayhaṃ usūyasi, mayi issaṃ
karosi. Passa pāpānaṃ kammānaṃ, vipāko hoti yādisoti pāpakānaṃ nāma kammānaṃ vipāko
yādiso yathā ghorataro, taṃ paccakkhato passāti vadati.
    #[154] Te aññe paricārentīti te ghare dāsiyo ābharaṇāni ca imāni
tayā pubbe pariggahitāni idāni aññe paricārenti paribhuñjanti. "ime"ti hi
liṅgavipallāsena vuttaṃ. Na bhogā honti sassatāti bhogā nāmete na sassatā
anavaṭṭhitā tāvakālikā pahāyagamanīyā, tasmā tadatthaṃ issāmacchariyādīni na
kattabbānīti adhippāyo.
    #[155] Idāni bhūtassa pitāti idāneva bhūtassa mayhaṃ puttassa pitā
kuṭumbiko. Āpaṇāti āpaṇato imaṃ gehamehiti āgamissati. Appeva te dade
kiñcīti gehaṃ āgato kuṭumbiko tuyhaṃ dātabbayuttakaṃ kiñci deyyadhammaṃ api nāma
dadeyya. Mā su tāva ito agāti ito gehassa pacchā vatthuto mā tāva
agamāsīti taṃ anukampamānā āha.
@Footnote: 1 Sī.,i. avagacchasi
    #[156] Taṃ sutvā petī attano ajjhāsayaṃ pakāsentī "naggā dubbaṇṇarūpāmhī"ti
gāthamāha. Tattha kopīnametaṃ itthīnanti etaṃ naggadubbaṇṇatādikaṃ 1-
paṭicchādetabbatāya itthīnaṃ kopīnaṃ rundhanīyaṃ. 2- Mā maṃ bhūtapitāddasāti tasmā
bhūtassa pitā kuṭumbiko maṃ mā addakkhīti lajjamānā vadati.
    #[157] Taṃ sutvā tissā sañjātānuddayā "handa kiṃ vā tvāhaṃ dammī"ti
gāthamāha. Tattha handāti codanatthe 3- nipāto. Kiṃ vā tyāhaṃ dammīti kiṃ te
ahaṃ dammi, kiṃ vatthaṃ dassāmi, udāhu bhattanti. Kiṃ vā tedha karomahanti kiṃ
vā aññaṃ te idha imasmiṃ kāle upakāraṃ karissāmi.
    #[158] Taṃ sutvā petī "cattāro bhikkhū saṃghato"ti gāthamāha. Tattha cattāro
bhikkhū saṃghato, cattāro pana puggaleti bhikkhusaṃghato saṃghavasena cattāro bhikkhū,
puggalavasena cattāro bhikkhūti evaṃ aṭṭha bhikkhū yathāruciṃ bhojetvā taṃ dakkhiṇaṃ mama
ādisi, 4- mayhaṃ pattidānaṃ dehi. Tadāhaṃ sukhitā hessanti yadā tvaṃ dakkhiṇaṃ mama
uddisissasi, tadā ahaṃ sukhitā sukhappattā sabbakāmasamiddhinī bhavissāmīti attho.
    #[159-161] Taṃ sutvā tissā tamatthaṃ attano sāmikassa ārocetvā
dutiyadivase aṭṭha bhikkhū bhojetvā tassā dakkhiṇamādisi, sā tāvadeva
paṭiladdhadibbasampattikā puna tissāya santikaṃ upasaṅkami. Tamatthaṃ dassetuṃ
saṅgītikārehi "sādhūti sā paṭissutvā"tiādikā tisso gāthā ṭhapitā.
    #[162-167] Upasaṅkamitvā ṭhitaṃ pana naṃ tissā "abhikkantena
vaṇṇenā"tiādīhi tīhi  gāthāhi paṭipucchi. Itarā "ahaṃ mattā"ti gāthāya attānaṃ
ācikkhitvā "ciraṃ jīvāhī"ti gāthāya tassā anumodanaṃ datvā "idha dhammaṃ
caritvānā"ti gāthāya ovādaṃ adāsi. Tattha tava dinnenāti tayā dinnena. Asokaṃ virajaṃ
ṭhānanti sokābhāvena asokaṃ, sedajallikānaṃ pana abhāvena virajaṃ dibbaṭṭhānaṃ, sabbametaṃ
@Footnote: 1 Sī. naggadubbaṇṇarūpādīnaṃ  2 Ma. randhanaṃ  3 Sī. uyyogatthe  4 cha.Ma. ādisa
Devalokaṃ sandhāya vadati. Āvāsanti ṭhānaṃ. 1-  Vasavattinanti dibbena ādhipateyyena
attano vasaṃ vattentānaṃ. Samūlanti salobhadosaṃ. Lobhadosā hi macchariyassa mūlaṃ
nāma. Aninditāti agarahitā pāsaṃsā. Saggamupehi ṭhānanti rūpādīhi visayehi suṭṭhu
aggattā "saggan"ti laddhanāmaṃ dibbaṭṭhānaṃ ṭhapehi, sugatiparāyanā hotīti attho.
Sesaṃ uttānameva.
     Atha tissā taṃ pavattiṃ kuṭumbikassa ārocesi, kuṭumbiko bhikkhūnaṃ ārocesi,
bhikkhū bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ
desesi, taṃ sutvā mahājano paṭiladdhasaṃvego vineyya maccherādimalaṃ dānasīlādirato 2-
sugatiparāyano ahosīti.
                     Mattāpetivatthuvaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 31 page 88-97. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=1955              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=1955              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=100              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3363              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3538              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3538              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]