ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                 99. 2. Sāriputtattheramātupetivatthuvaṇṇanā
     naggā dubbaṇṇarūpāsīti idaṃ satthari veḷuvane viharante āyasmato
sāriputtattherassa ito pañcamāya jātiyā mātubhūtaṃ petiṃ ārabbha vuttaṃ.
     Ekadivasaṃ āyasmā ca sāriputto āyasmā ca mahāmoggallāno āyasmā
ca anuruddho āyasmā ca kappino rājagahassa avidūre aññatarasmiṃ araññāyatane
viharanti. Tena ca samayena bārāṇasiyaṃ aññataro brāhmaṇo aḍḍho mahaddhano
mahābhogo samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṃ opānabhūto annapānavatthasayanādīni
deti. Dento ca āgatāgatānaṃ yathākālaṃ yathārahaṃ 1- ca pādodakapādabbhañjanādi-
dānānupubbakaṃ sabbābhideyyaṃ 2- paṭipanno hoti. Purebhattaṃ bhikkhū
annapānādinā sakkaccaṃ parivisati. So desantaraṃ gacchanto bhariyaṃ āha "bhoti
yathāpaññattaṃ imaṃ dānavidhiṃ aparihāpentī sakkaccaṃ anupatiṭṭhāhī"ti. Sā "sādhū"ti
paṭissuṇitvā tasmiṃ pakkante eva tāva bhikkhūnaṃ paññattaṃ dānavidhiṃ pacchindi,
addhikānaṃ pana nivāsatthāya upagatānaṃ gehapiṭṭhito chaḍḍitaṃ jarasālaṃ dassesi "ettha
vasathā"ti. Annapānādīnaṃ atthāya tattha addhikesu āgatesu "gūthaṃ khādatha, muttaṃ pivatha,
lohitaṃ pivatha, tumhākaṃ mātu matthaluṅgaṃ khādathā"ti yaṃ yaṃ asuci jegucchaṃ, tassa tassa
nāmaṃ gahetvā niṭṭhuraṃ vadati.
     Sā aparena samayena kālaṃ katvā kammānubhāvukkhittā petayoniyaṃ nibbattitvā
attano vacīduccaritānurūpaṃ dukkhaṃ anubhavantī purimajātisambandhaṃ anussaritvā
āyasmato sāriputtassa santikaṃ upasaṅkamitukāmā vihāradvāraṃ sampāpuṇi, tassa
vihāradvāradevatāyo vihārappavesanaṃ nivāresuṃ. Sā kira ito pañcamāya jātiyā therassa
mātubhūtapubbā, tasmā evamāha "ahaṃ ayyassa sāriputtattherassa ito pañcamāya
jātiyā mātā, detha me dvārappavesanaṃ theraṃ daṭṭhun"ti. Taṃ sutvā devatā
@Footnote: 1 Ma. yathābalaṃ        2 Ma. sabbapātheyyaṃ
Tassā pavesanaṃ anujāniṃsu. Sā pavisitvā caṅkamanakoṭiyaṃ ṭhatvā therassa attānaṃ
dassesi. Thero taṃ disvā karuṇāya sañcoditamānaso hutvā:-
         [116] "naggā dubbaṇṇarūpāsi      kisā dhamanisanthatā
               upphāsulike kisike        kā nu tvaṃ idha tiṭṭhasī"ti
gāthāya pucchi. Sā therena puṭṭhā paṭivacanaṃ dentī:-
         [117] "ahaṃ te sakiyā mātā     pubbe aññāsu jātīsu
               upapannā pettivisayaṃ       khuppipāsasamappitā.
         [118] Chaḍḍitaṃ khipitaṃ kheḷaṃ         siṅghāṇikaṃ silesumaṃ
               vasañca ḍayhamānānaṃ        vijātānañca lohitaṃ.
         [119] Vaṇikānañca yaṃ ghāna-       sīsacchinnāna lohitaṃ
               khudāparetā bhuñjāmi       itthipurisanissitaṃ.
         [120] Pubbalohitaṃ bhakkhāmi        pasūnaṃ mānusāna ca
               aleṇā anagārā ca       nīlamañcaparāyanā.
         [121] Dehi puttaka me dānaṃ      datvā anvādisāhi me
               appeva nāma mucceyyaṃ     pubbalohitabhojanā"ti
pañca gāthā abhāsi.
    #[117] Tattha ahaṃ te sakiyā mātāti ahaṃ tuyhaṃ jananibhāvato sakiyā
mātā. Pubbe aññāsu jātīsūti mātā hontīpi na imissaṃ jātiyaṃ, atha kho
pubbe aññāsu jātīsu, ito pañcamiyanti daṭṭhabbaṃ. Upapannā pettivisayanti
paṭisandhivasena petalokaṃ upagatā. Khuppipāsasamappitāti khudāya ca pipāsāya ca
abhibhūtā, 1- nirantaraṃ jighacchāpipāsāhi abhibhuyyamānāti attho.
@Footnote: 1 Sī.,i.  samaṅgībhūtā
    #[118-119] Chaḍḍitanti ucchiṭṭhakaṃ, vantanti attho. Khipitanti khipitena saddhiṃ
mukhato nikkhantamalaṃ. Kheḷanti niṭṭhubhaṃ 1-. Siṅghāṇikanti matthaluṅgato
vissanditvā nāsikāya nikkhantamalaṃ. Silesumanti semhaṃ. Vasañca ḍayhamānānanti
citakasmiṃ ḍayhamānānaṃ kaḷevarānaṃ vasātelañca. Vijātānañca lohitanti pasūtānaṃ itthīnaṃ
lohitaṃ, gabbhamalaṃ casaddena saṅgaṇhāti. Vaṇikānanti 2- sañjātavaṇānaṃ. Yanti yaṃ
lohitanti sambandho. Ghānasīsacchinnānanti ghānacchinnānaṃ sīsacchinnānañca yaṃ
lohitaṃ, taṃ bhuñjāmīti yojanā. Desanāsīsametaṃ "ghānasīsacchinnānan"ti, yasmā
hatthapādādicchinnānampi lohitaṃ bhuñjāmiyeva. Tathā "vaṇikānan"ti iminā tesampi
lohitaṃ saṅgahitanti daṭṭhabbaṃ. Khudāparetāti jighacchābhibhūtā hutvā.
Itthipurisanissitanti itthipurisasarīranissitaṃ yathāvuttaṃ aññañca
cammamaṃsanhārupubbādikaṃ paribhuñjāmīti dasseti.
    #[120-121] Pasūnanti ajagomahiṃsādīnaṃ. Aleṇāti asaraṇā. Anagārāti
anāvāsā. Nīlamañcaparāyanāti susāne chaḍḍitamalamañcasayanā. 3- Atha vā nīlāti
chārikaṅgārabahulā 4- susānabhūmi adhippetā, taṃyeva mañcaṃ viya adhisayanāti attho.
Anvādisāhi meti 5- yathā dinnaṃ dakkhiṇaṃ mayhaṃ upakappati, tathā uddissa
pattidānaṃ dehi. Appeva nāma mucceyyaṃ, pubbalohitabhojanāti tava uddisanena
etasmā pubbalohitabhojanā petajīvikā api nāma mucceyyaṃ.
     Taṃ sutvā āyasmā sāriputtatthero dutiyadivase mahāmoggallānattherādike
tayo there āmantetvā tehi saddhiṃ rājagahe piṇḍāya caranto rañño bimbisārassa
nivesanaṃ agamāsi, rājā there disvā "kiṃ bhante āgatatthā"ti āgamanakāraṇaṃ
pucchi, āyasmā mahāmoggallāno taṃ pavattiṃ rañño ārocesi. Rājā "aññātaṃ
bhante"ti vatvā there vissajjetvā sabbakammikaṃ amaccaṃ pakkosāpetvā āṇāpesi
@Footnote: 1 Sī.,i. niṭṭhubhanaṃ  2 Sī.,i.,Ma. vaṇitānanti  3 Ma. chaḍḍitamallānaṃ mañcaparāyanā
@4 Ma. jhāyitaṅgārabahulā   5 Sī.,i. uddisāhi meti
"nagarassa avidūre vivitte chāyūdakasampanne ṭhāne catasso kuṭiyo kārehī"ti.
Antepure ca pahonakavisesavasena tidhā vibhajitvā catasso kuṭiyo paṭicchāpesi,
sayañca tattha gantvā kātabbayuttakaṃ akāsi. Niṭṭhitāsu kuṭikāsu sabbaṃ balikaraṇaṃ
sajjāpetvā annapānavatthādīni buddhappamukhassa cātuddisassa bhikkhusaṃghassa
anucchavike sabbaparikkhāre ca upaṭṭhāpetvā āyasmato sāriputtattherassa taṃ sabbaṃ
niyyādesi. Atha thero taṃ petiṃ uddissa taṃ sabbaṃ buddhappamukhassa cātuddisassa
bhikkhusaṃghassa adāsi, sā petī taṃ anumoditvā devaloke nibbattitvā
sabbakāmasamiddhā ca hutvā aparadivase āyasmato mahāmoggallānattherassa santikaṃ
upagantvā vanditvā aṭṭhāsi. Taṃ thero paṭipucchi, sā attano petūpapattiṃ puna
devūpapattiñca vitthārato kathesi. Tena vuttaṃ:-
         [122] "mātuyā vacanaṃ sutvā       upatissonukampako
               āmantayi moggallānaṃ       anuruddhañca kappinaṃ.
         [123] Catasso kuṭiyo katvā       saṃghe cātuddise adā
               kuṭiyo annapānañca         mātu dakkhiṇamādiSī.
         [124] Samanantarānuddiṭṭhe         vipāko udapajjatha
               bhojanaṃ pānīyaṃ vatthaṃ         dakkhiṇāya idaṃ phalaṃ.
         [125] Tato suddhā sucivasanā       kāsikuttamadhārinī
               vicittavatthābharaṇā          kolitaṃ upasaṅkamī"ti.
    #[123] Tattha saṃghe cātuddise adāti cātuddisassa saṃghassa adāsi,
niyyādesīti attho. Sesaṃ vuttatthameva. 1-
@Footnote: 1 ka. vuttanayameva. evamuparipi
Athāyasmā mahāmoggallāno taṃ petiṃ:-
         [126] "abhikkantena vaṇṇena       yā tvaṃ tiṭṭhasi devate
               obhāsentī disā sabbā    osadhī viya tārakā.
         [127] Kena tetādiso vaṇṇo     kena te idha mijjhati
               uppajjanti ca te bhogā ye keci manaso piyā.
         [128] Pucchāmi taṃ devi mahānubhāve
               manussabhūtā kimakāsi puññaṃ
               kenāsi evañjalitānubhāvā
               vaṇṇo ca te sabbadisā pabhāsatī"ti
pucchi.
     [129-133] Atha sā "sāriputtassāhaṃ 1- mātā"tiādinā vissajjesi. Sesaṃ
vuttatthameva. Athāyasmā mahāmoggallāno taṃ pavattiṃ bhagavato ārocesi. Bhagavā
tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa
sātthikā ahosīti.
                 Sāriputtattheramātupetivatthuvaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 31 page 84-88. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=1849              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=1849              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=99              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3319              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3497              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3497              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]