ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                     97. 12. Uragapetavatthuvaṇṇanā
     uragova tacaṃ jiṇṇanti idaṃ satthā jetavane viharanto aññataraṃ upāsakaṃ
ārabbha kathesi.
     Sāvatthiyaṃ kira aññatarassa upāsakassa putto kālamakāsi, so puttamaraṇahetu
paridevasokasamāpanno bahi nikkhamitvā kiñci kammaṃ kātuṃ asakkonto geheyeva
aṭṭhāsi. Atha satthā paccūsavelāyaṃ mahākaruṇāsamāpattito vuṭṭhāya buddhacakkhunā
lokaṃ volokento taṃ upāsakaṃ disvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
tassa gehaṃ gantvā dvāre aṭṭhāsi. Upāsako ca satthu āgatabhāvaṃ sutvā
sīghaṃ uṭṭhāya gantvā paccuggamanaṃ katvā hatthato pattaṃ gahetvā gehaṃ pavesetvā
āsanaṃ paññāpetvā adāsi, nisīdi bhagavā paññatte āsane, upāsakopi bhagavantaṃ
@Footnote: 1 Sī. yā bhante anukampā karaṇīyā     2 Sī. sā me tumhehi katā
Vanditvā ekamantaṃ nisīdi. Taṃ bhagavā "kiṃ upāsaka sokapareto  1- viya dissatī"ti
āha. Āma bhagavā, piyo 2- me putto kālakato, tenāhaṃ socāmīti. Athassa bhagavā
sokavinodanaṃ karonto uragajātakaṃ  3- kathesi.
     Atīte kira kāsiraṭṭhe bārāṇasiyaṃ dhammapālaṃ nāma brāhmaṇakulaṃ ahosi.
Tattha brāhmaṇo brāhmaṇī putto dhītā suṇisā dāsīti ime sabbepi maraṇānussati-
bhāvanābhiratā ahesuṃ. Tesu yo gehato nikkhamati, so sesajane ovaditvā nirapekkhova
nikkhamati. Athekadivasaṃ brāhmaṇo puttena saddhiṃ gharato nikkhamitvā khettaṃ gantvā
kasati, putto sukkhatiṇapaṇṇakaṭṭhāni ālimpeti. Tattheko kaṇhasappo ḍāhabhayena
rukkhasusirato nikkhamitvā imaṃ brāhmaṇassa puttaṃ ḍaṃsi, so visavegena mucchito
tattheva paripatitvā kālakato sakko devarājā hutvā nibbatti. Brāhmaṇo
puttaṃ mataṃ disvā kammantasamīpena gacchantaṃ ekaṃ purisaṃ evamāha "samma mama
gharaṃ gantvā brāhmaṇiṃ evaṃ vadehi `nhāyitvā suddhavatthanivatthā ekassa bhattaṃ
mālāgandhādīni ca gahetvā turitaṃ āgacchatū"ti. So tattha gantvā tathā ārocesi,
gehajanopi tathā akāsi. Brāhmaṇo nhātvā bhuñjitvā vilimpitvā parijanaparivuto
puttassa sarīraṃ citakaṃ āropetvā aggiṃ datvā dārukkhandhaṃ ḍahanto viya nissoko
nissantāpo aniccasaññaṃ manasikaronto aṭṭhāsi.
     Atha brāhmaṇassa putto sakko hutvā nibbatti, so ca amhākaṃ bodhisatto
ahosi. So attano purimajātiṃ katapuññañca paccavekkhitvā pitaraṃ ñātake ca
anukampamāno brāhmaṇavasena tattha āgantvā ñātake asocante  4- disvā "ambho
migaṃ jhāpetha, amhākaṃ maṃsaṃ detha, chātomhī"ti āha. "na migo, manusso
brāhmaṇā"ti āha. Kiṃ tumhākaṃ paccatthiko esoti. "na paccatthiko, ure jāto
oraso mahāguṇavanto taruṇaputto"ti āha. Kimatthaṃ tumhe tathārūpe guṇavati
taruṇaputte mate na socathāti, taṃ sutvā brāhmaṇo asocanakāraṇaṃ kathento:-
@Footnote: 1 Ma. sokupadduto  2 Ma. hiyyo  3 khu.jā. 27/717/167 (syā)  4 Ma. arodante
         [85] "uragova tacaṃ jiṇṇaṃ        hitvā gacchati santanuṃ
              evaṃ sarīre nibbhoge      pete kālakate sati.
         [86] Ḍayhamāno na jānāti      ñātīnaṃ paridevitaṃ
              tasmā etaṃ na rodāmi     gato so tassa yā gatī"ti
dve gāthā abhāsi.
     #[85-86]  Tattha uragoti urena gacchatīti urago. Sappassetaṃ adhivacanaṃ. Tacaṃ
jiṇṇanti jajjarabhāvena jiṇṇaṃ purāṇaṃ attano tacaṃ nimmokaṃ. Hitvā gacchati
santanunti yathā urago attano jiṇṇatacaṃ  1- rukkhantare vā kaṭṭhantare vā mūlantare
vā pāsāṇantare vā kañcukaṃ omuñcanto viya sarīrato omuñcitvā pahāya
chaḍḍetvā yathākāmaṃ gacchati, evameva saṃsāre paribbhamanto satto porāṇassa
kammassa parikkhīṇattā jajjarībhūtaṃ saṃ tanuṃ attano sarīraṃ hitvā gacchati, yathākammaṃ 2-
gacchati, punabbhavavasena upapajjatīti attho. Evanti ḍayhamānaṃ puttassa sarīraṃ
dassento āha. Sarīre nibbogeti assa viya 3- aññesampi kāye evaṃ bhogavirahite
niratthake jāte. Peteti āyuusmāviññāṇato apagate. 4- Kālakate satīti mate jāte.
Tasmāti yasmā ḍayhamāno kāyo apetaviññāṇattā ḍāhadukkhaṃ viya ñātīnaṃ
ruditaṃ paridevitampi na jānāti, tasmā etaṃ mama puttaṃ nimittaṃ katvā na rodāmi.
Gato so tassa yā gatīti yadi matasattā na ucchijjanti, matassa pana katokāsassa
kammassa vasena yā gati pāṭikaṅkhā, taṃ cutianantarameva gato, 5-  so na purimañātīnaṃ
ruditaṃ paridevitaṃ vā paccāsiṃsati, nāpi yebhuyyena purimañātīnaṃ ruditena kāci
atthasiddhīti adhippāyo.
@Footnote: 1 Sī.,i. jiṇṇaṃ tacaṃ dukkhaṃ janentaṃ     2 Ma. yathākāmaṃ     3 Ma. ayaṃ viya
@4 Sī. āyuusmaviññāṇe ite kāyato apagate
@5 Ma. yā gati pāṭikaṅkhāti vuccati, tadanantarameva
     Evaṃ brāhmaṇena attano asocanakāraṇe kathite pariyāyamanasikārakosalle  1-
pakāsite brāhmaṇarūpo sakko brāhmaṇiṃ āha "amma tuyhaṃ so mato kiṃ
hotī"ti. Dasa māse kucchinā pariharitvā thaññaṃ pāyetvā hatthapāde saṇṭhapetvā
saṃvaḍḍhito putto me sāmīti. Yadi evaṃ pitā tāva purisabhāvena mā rodatu,
mātu nāma hadayaṃ mudukaṃ, tvaṃ kasmā na rodasīti. Taṃ sutvā sā arodanakāraṇaṃ
kathentī:-
         [87] "anabbhito 2- tato āgā    nānuññāto ito gato
              yathāgato tathā gato         tattha kā paridevanā.
         [88] Ḍayhamāno na jānāti        ñātīnaṃ paridevitaṃ
              tasmā etaṃ na rodāmi       gato so tassa yā gatī"ti
gāthādvayamāha.
     Tattha anabbhitoti anavhāto, "ehi mayhaṃ puttabhāvaṃ upagacchā"ti evaṃ
apakkosito. Tatoti yattha pubbe ṭhito, tato paralokato. Āgāti āgañchi.
Nānuññātoti ananumato, "gaccha tāta paralokan"ti evaṃ amhehi avissaṭṭho. Itoti
idhalokato. Gatoti apagato. Yathāgatoti yenākārena āgato, amhehi anabbhito
eva āgatoti attho. Tathā gatoti tenevākārena gato. Yathā sakeneva kammunā
āgato, tathā sakeneva kammunā gatoti. Etena kammassakataṃ dasseti. Tattha
kā paridevanāti evaṃ avasavattike saṃsārapavatte maraṇaṃ paṭicca kā nāma paridevanā,
ayuttā sā paññavatā akaraṇīyāti dasseti.
     Evaṃ brāhmaṇiyā vacanaṃ sutvā tassa bhaginiṃ pucchi "amma tuyhaṃ so kiṃ
hotī"ti. Bhātā me sāmīti. Amma bhaginiyo nāma bhātūsu sinehā, tvaṃ kasmā
na rodasīti. Sāpi arodanakāraṇaṃ kathentī:-
@Footnote: 1 Sī.,i. attano yonisomanasikārakosalle   2 Sī. anavhito
         [89] "sace rode kisā assaṃ     tattha me kiṃ phalaṃ siyā
              ñātimittasuhajjānaṃ          bhiyyo no aratī siyā.
         [90] Ḍayhamāno na jānāti       ñātīnaṃ paridevitaṃ
              tasmā etaṃ na rodāmi      gato so tassa yā gatī"ti
gāthādvayamāha.
     Tattha sace rode kisā assanti yadi ahaṃ rodeyyaṃ, kisā parisukkhasarīrā
bhaveyyaṃ. Tattha me kiṃ phalaṃ siyāti tasmiṃ mayhaṃ bhātu maraṇanimitte rodane kiṃ
nāma phalaṃ ko ānisaṃso bhaveyya, na tena mayhaṃ bhātiko āgaccheyya, nāpi
so tena sugatiṃ gaccheyyāti adhippāyo. Ñātimittasuhajjānaṃ, bhiyyo no aratī
siyāti amhākaṃ ñātīnaṃ mittānaṃ suhadayānañca mama socanena bhātu maraṇadukkhato
bhiyyopi arati dukkhameva siyāti.
     Evaṃ bhaginiyā vacanaṃ sutvā tassa bhariyaṃ pucchi "tuyhaṃ so kiṃ hotī"ti.
Bhattā me sāmīti. Bhadde itthiyo nāma bhattari sinehā honti, tasmiṃ ca
mate vidhavā anāthā honti, kasmā tvaṃ na rodasīti. Sāpi attano arodanakāraṇaṃ
kathentī:-
         [91] "yathāpi dārako candaṃ      gacchantamanurodati
              evaṃsampadamevetaṃ         yo petamanusocati.
         [92] Ḍayhamāno na jānāti      ñātīnaṃ paridevitaṃ
              tasmā etaṃ na rodāmi     gato so tassa yā gatī"ti
gāthādvayamāha.
     Tattha dārakoti bāladārako. Candanti candamaṇḍalaṃ. Gacchantanti nabhaṃ
abbhussukkamānaṃ. 1-  Anurodatīti "mayhaṃ rathacakkaṃ gahetvā dehī"ti anurodati.
@Footnote: 1 Ma. abbhuggamamānaṃ
Evaṃ sampadamevetanti yo petaṃ mataṃ anusocati, tassetaṃ anusocanaṃ evaṃsampadaṃ evarūpaṃ,
ākāsena gacchantassa candassa gahetukāmatāsadisaṃ alabbhaneyyavatthusmiṃ icchābhāvatoti
adhippāyo.
     Evaṃ tassa bhariyāya vacanaṃ sutvā dāsiṃ pucchi "amma tuyhaṃ so kiṃ hotī"ti.
Ayyo me sāmīti. Yadi evaṃ tena tvaṃ pothetvā veyyāvaccaṃ kāritā bhavissasi,
tasmā maññe "sumuttāhaṃ tenā"ti na rodasīti. Sāmi mā maṃ evaṃ avaca, na cetaṃ
anucchavikaṃ, 1-  ativiya khantimettānuddayāsampanno yuttavādī mayhaṃ ayyaputto
ure saṃvaḍḍhaputto viya ahosīti. Atha kasmā na rodasīti. Sāpi attano arodanakāraṇaṃ
kathentī:-
         [93] "yathāpi brahme udakumbho     bhinno appaṭisandhiyo
              evaṃsampadamevetaṃ           yo petamanusocati.
         [94] Ḍayhamāno na jānāti        ñātīnaṃ paridevitaṃ
              tasmā etaṃ na rodāmi       gato so tassa yā gatī"ti
gāthādvayamāha.
     Tattha yathāpi brahme udakumbho, bhinno appaṭisandhiyoti brāhmaṇa seyyathāpi
udakaghaṭo muggarappahārādinā bhinno appaṭisandhiyo puna pākatiko na hoti.
Sesamettha vuttanayattā uttānatthameva.
     Sakko tesaṃ kathaṃ 2- sutvā pasannamānaso "sammadeva tumhehi maraṇassati bhāvitā,
ito paṭṭhāya na tumhehi kasiādikaraṇakiccaṃ atthī"ti tesaṃ gehaṃ sattaratanabharitaṃ
katvā "appamattā dānaṃ detha, sīlaṃ rakkhatha, uposathakammaṃ karothā"ti ovaditvā
attānañca tesaṃ nivedetvā sakaṭṭhānameva gato. Tepi brāhmaṇādayo dānādīni
puññāni karontā yāvatāyukaṃ ṭhatvā devaloke uppajjiṃsu.
@Footnote: 1 Ma. anucchavikaṃvassa       2 Sī.,i. dhammakathaṃ
     Satthā imaṃ jātakaṃ āharitvā tassa upāsakassa sokasallaṃ samuddharitvā
upari saccāni pakāsesi, saccapariyosāne upāsako sotāpattiphale patiṭṭhahīti.
                      Uragapetavatthuvaṇṇanā niṭṭhitā.
                     Iti khuddakaṭṭhakathāya petavatthusmiṃ
                        dvādasavatthupaṭimaṇḍitassa
                 paṭhamassa uragavaggassa atthasaṃvaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 31 page 65-71. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=1445              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=1445              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=97              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3220              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3410              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3410              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]