ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                     96. 11. Nāgapetavatthuvaṇṇanā
     puratova setena paleti hatthināti idaṃ satthari jetavane viharante dve
brāhmaṇapete ārabbha vuttaṃ.
     Āyasmā kira saṅkicco sattavassiko khuraggeyeva arahattaṃ patvā sāmaṇerabhūmiyaṃ
ṭhito tiṃsamattehi bhikkhūhi saddhiṃ araññāyatane vasanto tesaṃ bhikkhūnaṃ pañcannaṃ
corasatānaṃ hatthato āgataṃ maraṇampi bāhitvā te ca core dametvā pabbājetvā
satthu santikaṃ agamāsi. Satthā tesaṃ bhikkhūnaṃ dhammaṃ desesi, desanāvasāne te
Bhikkhū arahattaṃ pāpuṇiṃsu. Athāyasmā saṅkicco paripuṇṇavasso laddhūpasampado tehi
pañcahi bhikkhusatehi saddhiṃ bārāṇasiṃ gantvā isipatane vihāsi, manussā therassa
santikaṃ gantvā dhammaṃ sutvā pasannamānasā vīthipaṭipāṭiyā vaggavaggā hutvā
āgantukadānaṃ adaṃsu. Tattha aññataro upāsako manusse niccabhatte samādapesi,
te yathābalaṃ niccabhattaṃ paṭṭhapesuṃ.
     Tena ca samayena bārāṇasiyaṃ aññatarassa micchādiṭṭhikassa brāhmaṇassa
dve puttā ekā ca dhītā ahesuṃ. Tesu jeṭṭhaputto tassa upāsakassa mitto
ahosi. So taṃ gahetvā āyasmato saṅkiccassa santikaṃ agamāsi. Āyasmā saṅkicco
tassa dhammaṃ desesi, so muducitto ahosi. Atha naṃ so upāsako āha "tvaṃ
ekassa bhikkhuno niccabhattaṃ dehī"ti. "anāciṇṇaṃ amhākaṃ brāhmaṇānaṃ samaṇānaṃ
sakyaputtiyānaṃ niccabhattadānaṃ, tasmā nāhaṃ dassāmī"ti. Kiṃ mayhampi bhattaṃ na
dassasīti. "kathaṃ na dassāmī"ti āha. Yadi evaṃ yaṃ mayhaṃ desi, taṃ ekassa
bhikkhussa dehīti. So "sādhū"ti paṭissuṇitvā dutiyadivase pātova vihāraṃ gantvā
ekaṃ bhikkhuṃ ānetvā bhojesi.
     Evaṃ gacchante  1- kāle bhikkhūnaṃ paṭipattiṃ disvā dhammañca suṇitvā tassa
kaniṭṭhabhātā ca bhaginī ca sāsane abhippasannā puññakammaratā ca ahesuṃ. Evaṃ
te tayo janā yathāvibhavaṃ dānāni dentā samaṇabrāhmaṇe sakkariṃsu garuṃ kariṃsu
mānesuṃ pūjesuṃ, mātāpitaro pana nesaṃ assaddhā appasannā samaṇabrāhmaṇesu
agāravā puññakiriyāya anādarā acchandikā  2- ahesuṃ. Tesaṃ dhītaraṃ dārikaṃ
mātulaputtassa atthāya ñātakā vāresuṃ. So ca āyasmato saṅkiccassa santike dhammaṃ
sutvā saṃvegajāto pabbajitvā niccaṃ attano mātu gehaṃ bhuñjituṃ gacchati. Taṃ mātā
@Footnote: 1 Sī.,i. gacchante gacchante        2 Sī.,i. anicchakā
Attano bhātu dhītāya dārikāya palobheti, tena so ukkaṇṭhito hutvā upajjhāyaṃ
upasaṅkamitvā āha "uppabbajissāmahaṃ bhante, anujānātha man"ti. Upajjhāyo
tassa upanissayasampattiṃ disvā āha "sāmaṇera māsamattaṃ āgamehī"ti. So "sādhū"ti
paṭissuṇitvā māse atikkante tatheva ārocesi, upajjhāyo puna "aḍḍhamāsaṃ
āgamehī"ti āha. Aḍḍhamāse atikkante tatheva vutte puna "sattāhaṃ āgamehī"ti
āha, so "sādhū"ti paṭissuṇi. Atha tasmiṃ antosattāhe sāmaṇerassa mātulāniyā
gehaṃ vinaṭṭhacchadanaṃ jiṇṇaṃ dubbalakuṭṭaṃ vātavassābhihataṃ paripati, tattha brāhmaṇo
brāhmaṇī dve puttā dhītā ca gehena ajjhotthatā kālaṃ akaṃsu. Tesu brāhmaṇo
brāhmaṇī ca petayoniyaṃ nibbattiṃsu, dve puttā dhītā ca bhummadevesu. Tesu
jeṭṭhaputtassa hatthiyānaṃ nibbatti, kaniṭṭhassa assatarīratho, dhītāya suvaṇṇasivikā.
Brāhmaṇo ca brāhmaṇī ca mahante mahante ayomuggare gahetvā aññamaññaṃ
ākoṭenti, abhihataṭṭhānesu mahantā mahantā ghaṭappamāṇā gaṇḍā uṭṭhahitvā
muhutteneva pacitvā paribhedappattā honti. Te aññamaññassa gaṇḍe phāletvā
kodhābhibhūtā nikkaruṇā pharusavacanehi tajjentā pubbalohitaṃ pivanti, na ca tittiṃ
paṭilabhanti.
     Atha sāmaṇero ukkaṇṭhābhibhūto upajjhāyaṃ upasaṅkamitvā āha "bhante mayā
paṭiññātadivasā vītivattā, gehaṃ gamissāmi, anujānātha man"ti. Atha naṃ upajjhāyo
"aṭṭhaṅgate sūriye kālapakkhacātuddasiyā pavattamānāya ehī"ti vatvā isipatanavihārassa
piṭṭhipassena thokaṃ gantvā aṭṭhāsi. Tena ca samayena te dve devaputtā
saddhiṃ bhaginiyā teneva maggena yakkhasamāgamaṃ sambhāvetuṃ gacchanti, tesaṃ pana
mātāpitaro muggarahatthā pharusavācā kāḷarūpā ākulākulalūkhapatitakesabhārā
aggidaḍḍhatālakkhandhasadisā vigalitapubbalohitā vilitagattā ativiya
jegucchavibhacchadassanā te anubandhanti.
     Athāyasmā saṅkicco yathā so sāmaṇero te sabbe gacchante passati,
tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkharitvā sāmaṇeraṃ āha "passasi tvaṃ sāmaṇera
ime gacchante"ti. Āma bhante passāmīti. Tenahi imehi katakammaṃ paṭipucchāti.
So hatthiyānādīhi gacchante anukkamena paṭipucchi, te āhaṃsu "ye pacchato petā
āgacchanti, te paṭipucchā"ti. Sāmaṇero te pete gāthāhi ajjhabhāsi:-
            [73] "puratova setena paleti hatthinā
                 majjhe pana assatarīrathena
                 pacchā ca kaññā sivikāya nīyati
                 obhāsayantī dasa sabbaso disā.
            [74] Tumhe pana muggarahatthapāṇino
                 rudaṃmukhā chinnapabhinnagattā
                 manussabhūtā kimakattha pāpaṃ
                 yenaññamaññassa pivātha lohitan"ti.
     Tattha puratoti sabbapaṭhamaṃ. Setenāti paṇḍarena. Paletīti gacchati. Majjhe panāti
hatthiṃ āruḷhassa sivikaṃ āruḷhāya ca antare. Assatarīrathenāti assatarīyuttena
rathena paletīti yojanā. Nīyatīti vahīyati. Obhāsayantī dasa sabbaso disāti sabbato
samantato sabbā dasa disā attano sarīrappabhāhi vatthābharaṇādippabhāhi ca
vijjotayamānā. Muggarahatthapāṇinoti muggarā hatthasaṅkhātesu pāṇīsu yesaṃ te
muggarahatthapāṇino, bhūmisaṇhakaraṇīyādīsu pāṇivohārassa labbhamānattā hatthasaddena
pāṇi eva visesito. Chinnapabhinnagattāti muggarappahārena tattha tattha
chinnapabhinnasarīRā. Pivāthāti pivatha.
         [75] "puratova yo gacchati kuñjarena
              setena nāgena catukkamena
              amhāka putto ahu jeṭṭhako so  1-
              dānāni datvāna sukhī pamodati.
         [76] Yo so majjhe assatarīrathena
              catubbhi yuttena suvaggitena
              amhāka putto ahu majjhimo so
              amaccharī dānapatī virocati.
         [77] Yā sā ca pacchā sivikāya nīyati
              nārī sapaññā migamandalocanā
              amhāka dhītā ahu sā  kaniṭṭhikā
              bhāgaḍḍhabhāgena sukhī pamodati.
         [78] Ete ca dānāni adaṃsu pubbe
              pasannacittā samaṇabrāhmaṇānaṃ
              mayaṃ pana maccharino ahumha
              paribhāsakā samaṇabrāhmaṇānaṃ
              ete ca datvā paricārayanti
              mayañca sussāma naḷova chinno"ti.
     #[75] Tattha puratova yo gacchatīti imesaṃ gacchantānaṃ yo purato gacchati.
"yoso purato gacchatī"ti vā pāṭho, tassa yo eso purato gacchatīti attho.
Kuñjarenāti kuṃ paṭhaviṃ jīrayati, kuñjesu vā ramati caratīti "kuñjaro"ti laddhanāmena
@Footnote: 1 Ma. sova jeṭṭho
Hatthinā. Nāgenāti nāssa agamanīyaṃ anabhibhavanīyaṃ  1- atthīti nāgo, tena nāgena.
Catukkamenāti catuppadena. Jeṭṭhakoti 2- pubbajo.
     #[76-77] Catubbhīti catūhi assatarīhi. Suvaggitenāti sundaragamanena cāturagamanena.
Migamandalocanāti migī viya mandakkhikā 3-. Bhāgaḍḍhabhāgenāti bhāgassa aḍḍhabhāgena,
attanā laddhakoṭṭhāsato aḍḍhabhāgadānena hetubhūtena. Sukhīti sukhinī.
Liṅgavipallāsena hetaṃ vuttaṃ.
     #[78] Paribhāsakāti akkosakā. Paricārayantīti dibbesu kāmaguṇesu attano
indriyāni ito cito ca yathāsukhaṃ cārenti, parijanehi vā attano puññānubhāva-
nissandena 4- paricariyaṃ kārenti. Mayañca sussāma naḷova chinnoti mayaṃ pana chinno
ātape khitto naḷo viya sussāma, khuppipāsāhi aññamaññaṃ daṇḍābhighātehi
ca sukkhā visukkhā bhavāmāti.
     Evaṃ attano pāpaṃ sampavedetvā  5- "mayaṃ tuyhaṃ mātulamātulāniyo"ti
ācikkhiṃsu. Taṃ sutvā sāmaṇero sañjātasaṃvego "evarūpānaṃ kibbisakārīnaṃ kathaṃ nu kho
bhojanāni sijjhantī"ti pucchanto:-
         [79] "kiṃ tumhākaṃ bhojanaṃ kiṃ sayānaṃ
              kathañca yāpetha supāpadhammino
              pahūtabhogesu anappakesu
              sukhaṃ virādhāya dukkhajja pattā"ti
imaṃ gāthamāha.
     Tattha kiṃ tumhākaṃ bhojananti kīdisaṃ tumhākaṃ bhojanaṃ. Kiṃ sayānanti kīdisaṃ
sayanaṃ. "kiṃ sayānā"ti keci paṭhanti, kīdisā sayanā, kīdise sayane sayathāti attho.
@Footnote: 1 Sī.,i. agati abhibhavanīyaṃ  2 Ma. jeṭṭhoti   3 Sī.,i. migiyā viya mandakkhipātā
@4 Ma. puññānubhāvasiddhena  5 Sī. sayaṃ pavedetvā
Kathañca yāpethāti kena pakārena yāpetha, "kathaṃ vo yāpethā"tipi pāṭho, kathaṃ
tumhe yāpethāti attho. Supāpadhamminoti suṭṭhu ativiya pāpadhammā. Pahūtabhogesūti
apariyantesu uḷāresu bhogesu santesu. Anappakesūti na appakesu bahūsu. Sukhaṃ
virādhāyāti sukhahetuno puññassa akaraṇena sukhaṃ virajjhitvā virādhetvā. "sukhassa
virādhenā"ti keci paṭhanti. Dukkhajja pattāti ajja idāni idaṃ petayonipariyāpannaṃ
dukkhaṃ anuppattāti.
     Evaṃ sāmaṇerena puṭṭhā petā  1- tena pucchitamatthaṃ vissajjentā:-
         [80] "aññamaññaṃ vidhitvāna      pivāma pubbalohitaṃ
              bahuṃ pitvā na dhātā homa nacchādimhase mayaṃ.
                [81] Icceva macchā paridevayanti
                     adāyakā pecca yamassa ṭhāyino
                     ye te vidicca 2- adhigamma bhoge
                     na bhuñjare nāpi karonti puññaṃ.
                [82] Te khuppipāsūpagatā parattha
                     pacchā  3- ciraṃ jhāyare ḍayhamānā
                     kammāni katvāna dukhudrāni
                     anubhonti dukkhaṃ kaṭukapphalāni.
         [83] Ittaraṃ hi dhanaṃ dhaññaṃ      ittaraṃ idha jīvitaṃ
              ittaraṃ ittarato ñatvā   dīpaṃ kayirātha paṇḍito.
         [84] Ye te evaṃ pajānanti   narā dhammassa kovidā
              te dāne nappamajjanti   sutvā arahataṃ vaco"ti
pañca gāthā abhāsiṃsu.
@Footnote: 1 Ma. sāmaṇerena paribhāsitaṃ sutvā petā  2 Sī. viditvā  3 Sī.,i. petā
     #[80-81] Tattha na dhātā homāti dhātā suhitā tittā na homa. Nacchādimhaseti
na ruccāma, na ruciṃ uppādema, na taṃ mayaṃ attano ruciyā pivissāmāti
attho. Iccevāti evameva. Maccā paridevayantīti mayaṃ viya aññepi manussā
katakibbisā paridevanti kandanti. Adāyakāti adānasīlā maccharino. Yamassa ṭhāyinoti
yamalokasaññite yamassa ṭhāne pettivisaye ṭhānasīlā. Ye te vidicca adhigamma bhogeti
ye te sampati āyatiñca sukhavisesavidhāyake bhoge vinditvā  1- paṭilabhitvā. Na
bhuñjare nāpi karonti puññanti amhe viya sayampi na bhuñjanti, paresaṃ dentā
dānamayaṃ puññampi na karonti.
     #[82] Te khuppipāsūpagatā paratthāti te sattā parattha paraloke pettivisaye
jighacchāpipāsābhibhūtā hutvā. Ciraṃ jhāyare ḍayhamānāti khudādihetukena dukkhagginā
"akataṃ vata amhehi kusalaṃ, kataṃ pāpan"tiādinā vattamānena vippaṭisāragginā
pariḍayhamānā jhāyanti, anutthunantīti attho. Dukhudrānīti dukkhavipākāni.
Anubhonti dukkhaṃ kaṭukapphalānīti aniṭṭhaphalāni pāpakammāni katvā cirakālaṃ dukkhaṃ
āpāyikadukkhaṃ anubhavanti.
     #[83-84] Ittaranti na cirakālaṭṭhāyī, aniccaṃ vipariṇāmadhammaṃ. Ittaraṃ idha
jīvitanti idha manussaloke sattānaṃ jīvitampi ittaraṃ parittaṃ appakaṃ. Tenāha bhagavā
"yo ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo"ti. 2- Ittaraṃ ittarato ñatvāti
dhanadhaññādiupakaraṇaṃ manussānaṃ jīvitañca ittaraṃ parittaṃ khaṇikaṃ na carissanti 3-
paññāya upaparikkhitvā. Dīpaṃ kayirātha paṇḍitoti sapañño puriso dīpaṃ attano patiṭṭhaṃ
paraloke hitasukhādhiṭṭhānaṃ kareyya. Ye te evaṃ pajānantīti ye te manussānaṃ
bhogānaṃ jīvitassa ca ittarabhāvaṃ yāthāvato jānanti, te dāne sabbakālaṃ
nappamajjanti. Sutvā arahataṃ vacoti arahataṃ buddhādīnaṃ ariyānaṃ vacanaṃ sutvā,
sutattāti attho. Sesaṃ pākaṭameva.
@Footnote: 1 Sī. viditvā 2 dī.mahā. 10/91/45, saṃ.sa. 15/145/130,
@aṅ.sattaka. 23/70/141 (syā) 3 Ma.vinassananti
     Evaṃ te petā sāmaṇerena puṭṭhā tamatthaṃ ācikkhitvā "mayaṃ tuyhaṃ mātula-
mātulāniyo"ti pavedesuṃ. Taṃ sutvā sāmaṇero sañjātasaṃvego ukkaṇṭhaṃ paṭivinodetvā
upajjhāyassa pādesu sirasā nipatitvā evamāha "yaṃ bhante anukampakena karaṇīyaṃ  1-
anukampaṃ upādāya, taṃ me tumhehi kataṃ, 2- mahatā vatamhi anatthapātato rakkhito,
na dāni me gharāvāsena attho, abhiramissāmi brahmacariyavāse"ti. Athāyasmā
saṅkicco tassa ajjhāsayānurūpaṃ kammaṭṭhānaṃ ācikkhi, so kammaṭṭhānaṃ anuyuñjanto
nacirasseva arahattaṃ pāpuṇi. Āyasmā pana saṅkicco taṃ pavattiṃ bhagavato ārocesi.
Satthā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammaṃ desesi, sā
desanā mahājanassa sātthikā ahosīti.
                      Nāgapetavatthuvaṇṇanā niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 31 page 57-65. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=1268              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=1268              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=96              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3182              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3357              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3357              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]