ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                      7.  Dutiyanāvāvimānavaṇṇanā
     suvaṇṇacchadanaṃ nāvanti dutiyanāvāvimānaṃ. Tassa kā uppatti? bhagavati
sāvatthiyaṃ viharante aññataro khīṇāsavatthero upakaṭṭhāya vassūpanāyikāya
gāmakāvāse vassaṃ upagantukāmo sāvatthito taṃ gāmaṃ uddissa pacchābhattaṃ
addhānamaggapaṭipanno maggaparissamena kilanto tasito antarāmagge aññataraṃ
gāmaṃ sampatto bahigāme tādisaṃ chāyūdakasampannaṃ ṭhānaṃ apassanto
parissamena ca abhibhuyyamāno cīvaraṃ pārupitvā gāmaṃ pavisitvā dhuragehasseva
dvāre aṭṭhāsi. Tattha aññatarā itthī theraṃ passitvā "kuto bhante
āgatatthā"ti pucchitvā maggaparissamaṃ pipāsitabhāvañca ñatvā "etha bhante"ti
gehaṃ pavesetvā "idha nisīdathā"ti āsanaṃ paññāpetvā adāsi. Tattha nisinne
pādodakaṃ pādabbhañjanatelañca datvā tālavaṇṭaṃ gahetvā vīji. Pariḷāhe
vūpasante madhuraṃ sītalaṃ sugandhaṃ pānakaṃ yojetvā adāsi. Thero taṃ pivitvā
paṭippassaddhakilamatho anumodanaṃ katvā pakkāmi. Sā aparabhāge kālaṃ katvā
tāvatiṃsabhavane nibbattīti sabbaṃ anantaravimānasadisanti veditabbaṃ. Gāthāsupi
apubbaṃ natthi. Tena vuttaṃ:-
     [53]  "suvaṇṇacchadanaṃ nāvaṃ        nāri āruyha tiṭṭhasi
           ogāhasi pokkharaṇiṃ        padmaṃ chindasi pāṇinā.
        1- Kūṭāgārā nivesā te     vibhattā bhāgaso mitā
           daddallamānā ābhanti      samantā caturo disā. 1-
     [54]  Kena te'tādiso vaṇṇo    kena te idha mijjhati
           uppajjanti ca te bhogā    ye keci manaso piyā.
@Footnote: 1-1 cha.Ma. ayaṃ gāthā na dissati
     [55]             Pucchāmi taṃ devi mahānubhāve
                      manussabhūtā kimakāsi puññaṃ
                      kenāsi evañjalitānubhāvā
                      vaṇṇo ca te sabbadisā pabhāsatīti.
     [56]  Sā devatā attamanā      moggallānena pucchitā
           pañhaṃ puṭṭhā viyākāsi      yassa kammassidaṃ phalaṃ.
     [57]             Ahaṃ manussesu manussabhūtā
                      purimāya jātiyā manussaloke
                      disvāna bhikkhuṃ tasitaṃ kilantaṃ
                      uṭṭhāya pātuṃ udakaṃ adāsiṃ.
     [58]             Yo ve kilantassa pipāsitassa
                      uṭṭhāya pātuṃ udakaṃ dadāti
                      sītodakā tassa bhavanti najjo
                      pahūtamalyā bahupuṇḍarīkā.
     [59]             Taṃ āpagā anupariyanti sabbadā
                      sītodakā vālukasanthatā nadī
                      ambā ca sālā tilakā ca jambuyo
                      uddālakā pāṭaliyo ca phullā.
     [60]             Taṃ bhūmibhāgehi upetarūpaṃ
                      vimānaseṭṭhaṃ bhusa sobhamānaṃ
                      tasseva kammassa ayaṃ vipāko
                      etādisaṃ puññakatā labhanti.
     [61]  Tena me'tādiso vaṇṇo    tena me idha majjhati
           uppajjanti ca me bhogā    ye keci manaso piyā.
     [62]             Akkhāmi te bhikkhu mahānubhāva
                      manussabhūtā yamakāsi puññaṃ
                      tenamhi evañjalitānubhāvā
                      vaṇṇo ca me sabbadisā pabhāsatī"ti.
Atthavaṇṇanāsupi idha ekova theroti apubbaṃ natthi.
                    Dutiyanāvāvimānavaṇṇanā  niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 30 page 45-47. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=966              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=966              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=7              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=153              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=169              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=169              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]