ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                      80. 6. Gopālavimānavaṇṇanā
     disvāna devaṃ paṭipucchi bhikkhūti gopālavimānaṃ. Tassa kā uppatti? bhagavā
rājagahe viharati veḷuvane. Tena samayena rājagahavāsī aññataro gopālako pātarāsatthāya
pilotikāya puṭabaddhaṃ kummāsaṃ gahetvā nagarato nikkhamitvā gāvīnaṃ caraṇaṭṭhānabhūtaṃ
gocarabhūmiṃ sampāpuṇi. Taṃ āyasmā mahāmoggallāno "ayaṃ idāneva kālaṃ
karissati, mayhañca kummāsaṃ datvā tāvatiṃsesu uppajjissatī"ti ca ñatvā
tassa samīpaṃ agamāsi. So velaṃ oloketvā therassa kummāsaṃ dātukāmo ahosi.
Tena ca samayena gāviyo māsakkhettaṃ pavisanti. Atha so gopālo cintesi "kiṃ
nu kho therassa kummāsaṃ dadeyyaṃ, udāhu gāviyo māsakkhettato nīhareyyan"ti.
Athassa etadahosi "māsasāmikā maṃ yaṃ icchanti, taṃ karontu, there pana gate
kummāsadānantarāyo me siyā, handāhaṃ paṭhamaṃ ayyassa kummāsaṃ dassāmī"ti taṃ
therassa upanesi. Paṭiggahesi thero anukampaṃ upādāya.
     Atha naṃ gāviyo nivattetuṃ parissayaṃ anoloketvā vegena upadhāvantaṃ pādena
phuṭṭho āsīviso ḍaṃsi. 1- Theropi taṃ anukampamāno taṃ kummāsaṃ paribhuñjituṃ ārabhi.
Gopālakopi gāviyo nivattetvā āgato theraṃ kummāsaṃ paribhuñjantaṃ disvā
pasannacitto uḷārapītisomanassaṃ paṭisaṃvedento nisīdi, tāvadevassa sakalasarīraṃ visaṃ
ajjhotthari, muhuttameva vege 2- muddhapatte kālamakāsi, kālakato ca tāvatiṃsesu
dvādasayojanike kanakavimāne nibbatti. Taṃ āyasmā mahāmoggallāno disvā imāhi
gāthāhi paṭipucchi:-
     [1159]       "disvāna devaṃ paṭipucchi bhikkhu
                   ucce vimānamhi ciraṭṭhitike
                   āmuttahatthābharaṇaṃ yasassiṃ
                   dibbe vimānamhi yathāpi candimā.
     [1160]        Alaṅkato malyadharo suvattho
                   sukuṇḍalī kappitakesamassu
                   āmuttahatthābharaṇo yasassī
                   dibbe vimānamhi yathāpi candimā.
     [1161]        Dibbā ca vīṇā pavadanti vagguṃ
                   aṭṭhaṭṭhakā sikkhitā sādhurūpā
                   dibbā ca kaññā tidasacarā uḷārā
                   naccanti gāyanti pamodayanti.
     [1162]        Deviddhipattosi mahānubhāvo
                   manussabhūto kimakāsi puññaṃ
@Footnote: 1 Sī. ḍasi  2 ka. visavege
                   Kenāsi evañjalitānubhāvo
                   vaṇṇo ca te sabbadisā pabhāsatī"ti.
Sopi tassa byākāsi:-
     [1163]  So devaputto attamano    .pe. Yassa kammassidaṃ phalaṃ.
     [1164]       "ahaṃ manussesu manussabhūto
                   saṅgamma rakkhissaṃ paresaṃ dhenuyo
                   tato ca āgā samaṇo mamantike
                   gāvo ca māse agamaṃsu khādituṃ.
     [1165]        Dvaya'jja kiccaṃ ubhayañca kāriyaṃ
                   iccevahaṃ bhante tadā vicintayiṃ
                   tato ca saññaṃ paṭiladdha yoniso
                   `dadāmi bhante'ti khipiṃ anantakaṃ.
     [1166]        So māsakhettaṃ turito avāsariṃ
                   purā ayaṃ bhañjati yassidaṃ dhanaṃ
                   tato ca kaṇho urago mahāviso
                   aḍaṃsi pāde turitassa me sato.
     [1167]        Svāhaṃ aṭṭomhi dukkhena pīḷito
                   bhikkhu ca taṃ sāmaṃ muñcitvānantakaṃ
                   ahāsi kummāsaṃ mamānukampayā
                   tato cuto kālakatomhi devatā.
     [1168]        Tadeva kammaṃ kusalaṃ kataṃ mayā
                   sukhañca kammaṃ anubhomi attanā
                   tayā hi bhante anukampito bhusaṃ
                   kataññutāya abhivādayāmi taṃ.
     [1169]        Sadevake loke samārake ca
                   añño munī natthi tayānukampako
                   tayā hi bhante anukampito bhusaṃ
                   kataññutāya abhivādayāmi taṃ.
     [1170]        Imasmiṃ loke parasmiṃ vā pana
                   añño munī natthi tayānukampako
                   tayā hi bhante anukampito bhusaṃ
                   kataññutāya abhivādayāmi tan"ti.
     Athāyasmā mahāmoggallāno attanā 1- ca devatāya ca kathitaniyāmeneva
taṃ bhagavato ārocesi. Satthā tamatthaṃ paccanubhāsitvā taṃ aṭṭhuppattiṃ katvā sampatta-
parisāya dhammaṃ desetuṃ "disvāna devaṃ paṭipucchi bhikkhū"tiādimāha.
    #[1159]  Tattha devanti gopāladevaputtaṃ. Bhikkhūti āyasmantaṃ mahāmoggallānaṃ
sandhāya satthā vadati. So hi sabbaso bhinnakilesatāya bhikkhu. Vimānassa
bahukālāvaṭṭhāyitāya kappaṭṭhitikatāya eva vā "ciraṭṭhitike"ti vuttaṃ,
"ciraṭṭhitikan"tipi keci paṭhanti. Tañhi "devan"ti iminā sambandhitabbaṃ. Sopi hi
saṭṭhisatasahassādhikā tisso vassakoṭiyo tattha avaṭṭhānato "ciraṭṭhitike"ti vattabbataṃ
labhati. Yathāpi candimāti
@Footnote: 1 Sī. attano
Yathā 1- candimā devaputto kantasītalamanoharakiraṇajālasamujjale attano dibbe
vimānamhi virocati, evaṃ virocamānanti vacanaseso.
    #[1160]  Alaṅkatotiādi tassa devaputtassa therena pucchitākāradassanaṃ, taṃ
heṭṭhā vuttatthameva 2-
    #[1164]  saṅgammāti saṅgametvā, saṅgammāti vā saṅgahetvā. Hetvatthopi
hi idha antonīto, bahū ekato hutvāti 3- attho. Āgāti āgañchi. Māseti
māsasassāni.
    #[1165] Dvaya'jjāti dvayaṃ ajja etarahi kiccaṃ kātabbaṃ. Ubhayañca
kāriyanti vuttassevatthassa pariyāyavacanaṃ. Saññanti dhammasaññaṃ. Tenāha
"yoniso"ti. Paṭiladdhāti paṭilabhitvā. Khipinti paṭiggāhāpanavasena hatthe khipiṃ.
Anantakanti nantakaṃ 4- kummāsaṃ pakkhipitvā bandhitvā 5- ṭhapitaṃ pilotikaṃ. Akāro
cettha nipātamattaṃ.
    #[1166]  Soti so ahaṃ. Turitoti turito sambhamanto. Avāsarinti upagacchiṃ,
pāvisiṃ vā. Purā ayaṃ bhañjati yassidaṃ dhananti yassa khettasāmikassa idaṃ māsasassaṃ
dhanaṃ, taṃ ayaṃ gogaṇo bhañjati purā tassa bhañjanato, āmaddanato puretaramevāti
attho. Tatoti tattha. Turitassa me satoti sambhamantassa me samānassa, sahasā
gamanena magge kaṇhasappaṃ anoloketvā gatassāti adhippāyo.
    #[1167]  Aṭṭomhi dukkhena pīḷitoti tena āsīvisaḍaṃsanena aṭṭo aṭṭito
upadduto maraṇadukkhena bādhito bhavāmi. Ahāsīti ajjhohari, paribhuñjīti attho.
@Footnote: 1 ka. yathāpi  2 ka. heṭṭhāpi vuttanayameva
@3 Sī. katvāti  4 i. na antakaṃ  5 Ma. khaṇḍitvā
Tato cuto kālakatomhi devatāti tato manussattabhāvato cuto maraṇakālappattiyā,
tattha vā āyusaṅkhārassa khepanasaṅkhātassa kālassa katattā kālakato, tadanantarameva
ca amhi devatā devattabhāvappattiyā devatā homīti attho.
    #[1169]  Tayāti tayā sadiso añño muni moneyyaguṇayutto isi natthi.
Tayāti vā nissakke idaṃ karaṇavacanaṃ. Sesaṃ vuttanayameva.
                     Gopālavimānavaṇṇanā  niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 30 page 362-367. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7628              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7628              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=80              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2589              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2673              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2673              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]