ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                      77. 3. Maṇithūṇavimānavaṇṇanā
     uccamidaṃ maṇithūṇaṃ vimānanti maṇithūṇavimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena samayena sambahulā therā bhikkhū araññāyatane
viharanti. Tesaṃ 1- gāmaṃ piṇḍāya gamanamagge eko upāsako visamaṃ samaṃ karoti,
kaṇṭake nīharati, gacchagumbe apaneti, udakakāle mātikāsu setuṃ bandhati, vivanaṭṭhānesu
chāyārukkhe ropeti, jalāsayesu mattikaṃ uddharitvā te puthulagambhīre karoti, titthe
sampādeti, yathāvibhavaṃ dānaṃ deti, sīlaṃ 2- rakkhati. So aparabhāge kālaṃ katvā
tāvatiṃsesu dvādasayojanikā kanakavimāne nibbatti. Taṃ āyasmā mahāmoggallānat-
thero upasaṅkamitvā imāhi gāthāhi paṭipucchi:-
     [1126]        "uccamidaṃ maṇithūṇaṃ vimānaṃ
                    samantato dvādasa yojanāni
                    kūṭāgārā sattasatā uḷārā
                    veḷuriyathambhā rucakatthatā subhā.
     [1127]         Tatthacchasi pivasi khādasi ca
                    dibbā ca vīṇā pavadanti vagguṃ
@Footnote: 1 ka. tesaṃ samīpaṃ  2 Sī. sīlāni
                    Dibbā rasā kāmaguṇettha pañca
                    nāriyo ca naccanti suvaṇṇachannā.
     [1128]  Kena te'tādiso vaṇṇo    kena te idha mijjhati
             uppajjanti ca te bhogā    ye keci manaso piyā.
     [1129]         Pucchāmi taṃ deva mahānubhāva
                    manussabhūto kimakāsi puññaṃ
                    kenāsi evañjalitānubhāvo
                    vaṇṇo ca te sabbadisā pabhāsatī"ti.
Sopi tassa gāthāhi byākāsi:-
     [1130]  "so devaputto attamano  .pe. Yassa kammassidaṃ phalaṃ.
     [1131]        "ahaṃ manussesu manussabhūto
                    vivane pathe saṅkamanaṃ 1- akāsiṃ
                    ārāmarukkhāni ca ropayissaṃ
                    piyā ca me sīlavanto ahesuṃ
                    annañca pānañca pasannacitto
                    sakkacca dānaṃ vipulaṃ adāsiṃ.
     [1132]  Tena me'tādiso vaṇṇo .pe.
                    Vaṇṇo ca me sabbadisā pabhāsatī"ti.
@Footnote: 1 Sī.,ka. caṅkamanaṃ
     [1133]  Tattha vivaneti araññe. Ārāmarukkhāni cāti ārāmabhūte rukkhe,
ārāmaṃ katvā tattha rukkhe ropesinti attho. Sesaṃ sabbaṃ vuttanayameva.
                      Maṇithūṇavimānavaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 30 page 353-355. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7442              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7442              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=77              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2520              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2594              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2594              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]