ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                  68. 4. Paṭhamaupassayadāyakavimānavaṇṇanā
     cando yathā vigatavalāhake nabheti paṭhamaupassayadāyakavimānaṃ. 1- Tassa kā
uppatti? bhagavā rājagahe viharati veḷuvane. Tena samayena aññataro bhikkhu
gāmakāvāse vassaṃ vasitvā vutthavasso 2- pavāretvā bhagavantaṃ vandituṃ rājagahaṃ
gacchanto antarāmagge sāyaṃ aññataraṃ gāmaṃ pavisitvā vasanaṭṭhānaṃ pariyesanto
aññataraṃ upāsakaṃ disvā pucchi "upāsaka imasmiṃ gāme atthi kiñci pabbajitānaṃ
vasanayoggaṭṭhānan"ti. Upāsako pasannacitto gehaṃ gantvā bhariyāya saddhiṃ mantetvā
therassa vasanayoggaṃ ṭhānaṃ paricchinditvā tattha āsanaṃ paññāpetvā pādodakaṃ
pādapīṭhaṃ upaṭṭhapetvā theraṃ pavesetvā tasmiṃ pāde dhovante padīpaṃ ujjāletvā
mañce paccattharaṇāni paññāpetvā adāsi, svātanāya ca nimantetvā therassa
dutiyadivase bhojetvā pānakatthāya guḷapiṇḍañca datvā theraṃ gacchantaṃ anugantvā
nivatti. So aparena samayena saha bhariyāya kālaṃ katvā tāvatiṃsabhavane dvādasa-
yojanike kanakavimāne nibbatti. Taṃ āyasmā mahāmoggallāno dvīhi gāthāhi
paṭipucchi:-
@Footnote: 1 cha.Ma. upassayadāyakavimānaṃ  2 ka. vuṭṭhavasso
     [1069]         "cando yathā vigatavalāhake nabhe
                     obhāsayaṃ gacchati antalikkhe
                     tathūpamaṃ tuyhamidaṃ vimānaṃ
                     obhāsayaṃ tiṭṭhati antalikkhe.
     [1070]          Deviddhipattosi mahānubhāvo
                     manussabhūto kimakāsi puññaṃ
                     kenāsi evañjalitānubhāvo
                     vaṇṇo ca te sabbadisā pabhāsatī"ti.
So devaputto imāhi gāthāhi byākāsi:-
     [1071]  So devaputto attamano    moggallānena pucchito
             pañhaṃ puṭṭho viyākāsi      yassa kammassidaṃ phalaṃ.
     [1072]         "ahañca bhariyā ca manussaloke
                     upassayaṃ arahato adamha
                     annañca pānañca pasannacittā
                     sakkacca dānaṃ vipulaṃ adamha.
     [1073]  Tena me'tādiso vaṇṇo .pe.
                     Vaṇṇo ca me sabbadisā pabhāsatī"ti.
     Tattha gāthāsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayameva.
                  Paṭhamaupassayadāyakavimānavaṇṇanā  niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 30 page 338-339. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7139              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7139              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=68              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2391              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2429              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2429              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]