ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

               Iti paramatthadīpaniyā khuddakaṭṭhakathāya vimānavatthusmiṃ
                         cuddasavatthupaṭimaṇḍitassa
                pañcamassa mahārathavaggassa atthavaṇṇanā niṭṭhitā.
                      ---------------------
                        6.  Pāyāsikavagga 1-
                    65.  1. Paṭhamaagāriyavimānavaṇṇanā
     yathā vanaṃ cittalataṃ pabhāsatīti paṭhamaagāriyavimānaṃ. 2- Tassa kā uppatti?
bhagavā rājagahe viharati veḷuvane. Tena samayena rājagahe ekaṃ kulaṃ ubhatopasannaṃ hoti
sīlācārasampannaṃ opānabhūtaṃ bhikkhūnaṃ bhikkhunīnaṃ. Te dve jayampatikā 3- ratanattayaṃ
uddissa yāvajīvaṃ puññāni katvā tato cutā tāvatiṃsesu nibbattiṃsu, tesaṃ dvādasa-
yojanikaṃ 4- kanakavimānaṃ nibbatti. Te tattha dibbasampattiṃ anubhavanti. Athāyasmā
mahāmoggallānotiādi heṭṭhā vuttanayeneva veditabbaṃ.
     [1048]       "yathā vanaṃ cittalataṃ pabhāsati
                   uyyānaseṭṭhaṃ tidasānamuttamaṃ
                   tathūpamaṃ tuyhamidaṃ vimānaṃ
                   obhāsayaṃ tiṭṭhati antalikkhe.
     [1049]        Deviddhipattosi mahānubhāvo
                   manussabhūto kimakāsi puññaṃ
                   kenāsi evañjalitānubhāvo
                   vaṇṇo ca te sabbadisā pabhāsatī"ti.
Thero pucchi.
     [1050]  So devaputto attamano     moggallānena pucchito
             pañhaṃ puṭṭho viyākāsi       yassa kammassidaṃ phalaṃ.
     [1051]       "ahañca bhariyā ca manussaloke
                   opānabhūtā gharamāvasimha
@Footnote: 1 cha.Ma. pāyāsivagga  2 cha.Ma. agāriyavimānaṃ
@3 Ma. jāyampatikā  4 Sī.,i. dasayojanikaṃ
                   Annañca pānañca pasannacittā
                   sakkacca dānaṃ vipulaṃ adamha.
     [1052]  Tena me'tādiso vaṇṇo     tena me idha mijjhati
             uppajjanti ca me bhogā     ye keci manaso piyā.
     [1053]        Akkhāmi taṃ bhikkhu mahānubhāva
                   manussabhūto yamakāsi puññaṃ
                   tenamhi evañjalitānubhāvo
                   vaṇṇo ca me sabbadisā pabhāsatī"ti
attano sampattiṃ byākāsi. Gāthāsupi apubbaṃ natthi.
                    Paṭhamaagāriyavimānavaṇṇanā niṭṭhitā.
                      --------------------



             The Pali Atthakatha in Roman Book 30 page 331-333. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7001              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7001              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=65              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2339              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2365              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2365              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]