ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     74. 14.  Mahārathavimānavaṇṇanā
     sahassayuttaṃ hayavāhanaṃ subhanti mahārathavimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena samayena āyasmā mahāmoggallāno heṭṭhā
@Footnote: 1 ka. hohitīti  2 Sī. nandanopavane  3 ka. mātāpitaro
Vuttanayena devacārikaṃ caranto tāvatiṃsabhavane gopālassa nāma devaputtassa attano
vimānato nikkhamitvā sahassayuttaṃ mahantaṃ dibbarathaṃ abhiruyha mahantena parivārena
mahatiyā deviddhiyā uyyānakīḷanatthaṃ gacchantassa avidūre pāturahosi. Taṃ disvā
devaputto sañjātagāravabahumāno sahasā rathato oruyha upasaṅkamitvā pañca-
patiṭṭhitena vanditvā añjaliṃ sirasi paggayha aṭṭhāsi.
     Tassidaṃ pubbakammaṃ:- so kira vipassiṃ bhagavantaṃ suvaṇṇamālāya pūjetvā
"imassa puññassa ānubhāvena mayhaṃ bhave bhave sovaṇṇamayā uracchadamālā
nibbattatū"ti katapaṇidhānāya anekakappesu sugatīsuyeva saṃsarantiyā kassapassa bhagavato
kāle kikissa kāsirañño aggamahesiyā kucchimhi nibbattāya yathāpaṇidhānaṃ suvaṇṇa-
mālālābhena "uracchadamālā"ti laddhanāmāya devakaññāsadisāya rājadhītāya ācariyo
gopālo nāma brāhmaṇo hutvā sasāvakasaṃghassa kassapassa bhagavato asadisadānādīni
mahādānāni pavattetvā indriyānaṃ aparipakkabhāvena attānaṃ rājadhītarañca uddissa
satthārā desitaṃ dhammaṃ sutvāpi visesaṃ nibbattetuṃ asakkonto puthujjanakālakiriya-
meva katvā yathūpacitapuññānubhāvena tāvatiṃsesu yojanasatike kanakavimāne nibbatti,
anekakoṭiaccharāparivāro ahosi, sattaratanamayo cassa sahassayutto suvibhattabhitti-
vicitto siniddhamadhuranigghoso attano pabhāsamudayena avahasanto viya divaṅkaramaṇḍalaṃ 1-
dibbo āsaññaratho nibbatti.
     So tattha yāvatāyukaṃ dibbasampattiṃ anubhavitvā aparāparaṃ devesuyeva
saṃsaranto imasmimpi 2- buddhuppāde tasseva kammassa vipākāvasesena yathāvutta-
sampattivibhavo gopālo eva nāma devaputto hutvā tāvatiṃsesuyeva nibbatti.
Taṃ sandhāya vuttaṃ "tena ca samayena āyasmā mahāmoggallāno .pe. Añjaliṃ
sirasi paggayha aṭṭhāsī"ti.
@Footnote: 1 Sī. divasakaramaṇḍalaṃ  2 cha.Ma. imasmiṃ
     Evaṃ pana upasaṅkamitvā ṭhitaṃ taṃ devaputtaṃ āyasmā mahāmoggallāno imāhi
gāthāhi pucchi:-
     [1015]      "sahassayuttaṃ hayavāhanaṃ subhaṃ
                  āruyhimaṃ sandanaṃ nekacittaṃ
                  uyyānabhūmiṃ abhito anukkamaṃ
                  purindado bhūtapatīva vāsavo.
     [1016]       Sovaṇṇamayā te rathakubbarā ubho
                  phalehi aṃsehi atīva saṅgatā
                  sujātagumbā naravīraniṭṭhitā
                  virocati pannaraseva cando.
     [1017]       Suvaṇṇajālāvatato ratho ayaṃ
                  bahūhi nānāratanehi cittito
                  sunandighoso ca subhassaro ca
                  virocatī cāmarahatthabāhubhi.
     [1018]       Imā ca nābhyo manasābhinimmitā
                  rathassa pādantaramajjhabhūsitā
                  imā ca nābhyo satarājicittitā
                  sateratā vijjurivappabhāsare.
     [1019]       Anekacittāvatato ratho ayaṃ
                  puthū ca nemī ca sahassaraṃsiko
                  tesaṃ saro suyyati vaggurūpo
                  pañcaṅgikaṃ tūriyamivappavāditaṃ.
     [1020]       Sirasmiṃ cittaṃ maṇicandakappitaṃ
                  sadā visuddhaṃ ruciraṃ pabhassaraṃ
                  suvaṇṇarājīhi atīva saṅgataṃ
                  veḷuriyarājīva atīva sobhati.
     [1021]       Ime ca vāḷī maṇicandakappitā
                  ārohakambū sujavā brahūpamā
                  brahā mahantā balino mahājavā
                  mano tavaññāya tatheva siṃsare.
     [1022]       Ime ca sabbe sahitā catukkamā
                  mano tavaññāya tatheva siṃsare
                  samaṃ vahantī mudukā anuddhatā
                  āmodamānā turagānamuttamā.
     [1023]       Dhunanti vagganti patanti cambare
                  abbhuddhunantā sukate pilandhane
                  tesaṃ saro suyyati vaggurūpo
                  pañcaṅgikaṃ tūriyamivappavāditaṃ.
     [1024]       Rathassa ghoso apilandhanāna ca
                  khurassa nādo abhihiṃsanāya ca
                  ghoso suvaggū samitassa suyyati
                  gandhabbatūriyāni vicitrasaṃvane.
     [1025]       Rathe ṭhitātā migamandalocanā
                  āḷārapamhā hasitā piyaṃvadā
                  Veḷuriyajālāvatatā tanucchavā
                  sade'va gandhabbasuraggapūjitā.
     [1026]       Tā rattarattambarapītavāsasā
                  visālanettā abhirattalocanā
                  kule sujātā sutanū sucimhitā
                  rathe ṭhitā pañjalikā upaṭṭhitā.
     [1027]       Tā kambukeyūradharā suvāsasā
                  sumajjhimā ūruthanūpapannā
                  vaṭṭaṅguliyo sumukhā sudassanā
                  rathe ṭhitā pañjalikā upaṭṭhitā.
     [1028]       Aññā suveṇī susu missakesiyo
                  samaṃ vibhattāhi pabhassarāhi ca
                  anubbatā tā tava mānase ratā
                  rathe ṭhitā pañjalikā upaṭṭhitā.
     [1029]       Āveḷiniyo padumuppalacchadā
                  alaṅkatā candanasāravāsitā 1-
                  anubbatā tā tava mānase ratā
                  rathe ṭhitā pañjalikā upaṭṭhitā.
     [1030]       Tā māliniyo padumuppalacchadā
                  alaṅkatā candanasāravāsitā
@Footnote: 1 Ma. candanaṃsāraropitā
                  Anubbatā tā tava mānase ratā
                  rathe ṭhitā pañjalikā upaṭṭhitā.
     [1031]       Kaṇṭhesu te yāni piḷandhanāni ca
                  hatthesu pādesu tatheva sīse
                  obhāsayantī dasa sabbaso 1- disā
                  ubbhuddayaṃ sāradikova bhāṇumā.
     [1032]       Vātassa vegena ca sampakampitā
                  bhujesu mālā apiḷandhanāni ca
                  muñcanti ghosaṃ ruciraṃ suciṃ subhaṃ
                  sabbehi viññūhi sutabbarūpaṃ.
     [1033]       Uyyānabhūmyā ca duvaddhato ṭhitā
                  rathā ca nāgā tūriyāni ca saro
                  tameva devinda pamodayanti
                  vīṇā yathā pokkharapattabāhubhi.
     [1034]       Imāsu vīṇāsu bahūsu vaggūsu
                  manuññarūpāsu hadayeritaṃ pītiṃ 2-
                  pavajjamānāsu atīva accharā
                  bhamanti kaññā padumesu sikkhitā.
     [1035]       Yadā ca gītāni ca vāditāni ca
                  naccāni cimāni samenti ekato
@Footnote: 1 ka. sabbato  2 Sī...pati
                  Athettha naccanti athettha accharā
                  obhāsayantī ubhato varitthiyo.
     [1036]       So modasi tūriyagaṇappabodhano
                  mahīyamāno vajirāvudhoriva
                  imāsu vīṇāsu bahūsu vaggūsu
                  manuññarūpāsu  hadayeritampītiṃ. 1-
     [1037]       Kiṃ tvaṃ pure kammamakāsi attanā
                  manussabhūto purimāya jātiyā
                  uposathaṃ kaṃ vā tuvaṃ upāvasi
                  kaṃ dhammacariyaṃ vatamābhirocayi.
     [1038]       Nayīda'mappassa katassa 2- kammuno
                  pubbe suciṇṇassa uposathassa vā
                  iddhānubhāvo vipulo ayaṃ tava
                  yaṃ devasaṅghaṃ abhirocase bhusaṃ.
     [1039]  Dānassa te idaṃ phalaṃ    atho sīlassa vā pana
             atho añjalikammassa     tamme akkhāhi pucchito"ti.
    #[1015]  Tattha sahassayuttanti sahassena 3- yuttaṃ, sahassaṃ vā yuttaṃ yojitaṃ
etasminti sahassayuttaṃ. Kassa panetaṃ sahassanti? "hayavāhanan"ti anantaraṃ
vuccamānattā hayānanti ayamattho viññāyateva. Hayā vāhanaṃ etassāti hayavāhanaṃ.
Keci pana "sahassayuttahayavāhanan"ti anunāsikalopaṃ ekameva samāsapadaṃ katvā
@Footnote: 1 Sī....pati  2 Sī. nayidaṃ appassa katassa  3 ka. sahassehi
Vaṇṇenti, etasmiṃ pakkhe hayavāhanaṃ viya vāhananti attho yujjati. Hayavāhanasahassa-
yuttaṃ yuttahayavāhanasahassanti hi attho. Apare pana "sahassayuttanti sahassadibbājañña-
yuttan"ti vadanti. Sandananti rathaṃ. Nekacittanti anekacittaṃ nānāvidhavicittavantaṃ.
Uyyānabhūmiṃ abhitoti uyyānabhūmiyā samīpe. "abhito"ti hi padaṃ apekkhitvā
sāmiatthe etaṃ upayogavacanaṃ. Keci pana "uyyānabhūmyā"tipi paṭhanti, te saddanayampi
anupadhārentā paṭhanti. Anukkamanti gacchanto purindado bhūtapatīva vāsavo virocasīti
sambandho.
    #[1016]  Sovaṇṇamayāti suvaṇṇamayā. Teti tava. Rathakubbarā ubhoti rathassa
ubhosu passesu vedikā. Yo hi rathassa sobhanatthañceva upari ṭhitānaṃ guttatthañca
ubhosu passesu vedikākārena parikkhepo karīyati, tassa purimabhāge ubhosu passesu
yāva rathīsā, tāva hatthehi gahaṇayoggo rathassa avayavaviseso, idha so eva
kubbaroti adhippeto. Tenevāha "ubho"ti. Aññattha pana rathīsā kubbaroti vuccati.
Phalehīti 1- rathūpatthambhassa dakkhiṇavāmabhedehi dvīhi phalehi, pariyantāvettha phalāti
vuttā. Aṃsehīti kubbaraphale patiṭṭhitehi heṭṭhimaaṃsehi. Atīva saṅgatāti ativiya
suṭṭhu saṅgatā suphassitā nibbivaRā. Idañca sippiviracite kittimarathe labbhamāna-
visesaṃ tattha āropetvā vuttaṃ, so pana aporisatāya akittimo sayaṃ jāto kenaci
aghaṭitoyeva. Sujātagumbāti susaṇṭhitathambhakasamudāyā. Ye hi vedikāya nirantaraṃ ṭhitā
susaṇṭhitaghaṭakādiavayavavisesavanto thambhakasamudāyā, tesaṃ vasenevaṃ vuttaṃ
"sujātagumbā"ti. Naravīraniṭṭhitāti sippācariyehi niṭṭhāpitasahisā. Sippācariyā hi
attano sarīrakhedaṃ acintetvā vīriyabalena sippassa suṭṭhu vicāraṇato naresu
vīriyavantoti idha "naravīrā"ti vuttā. Naravīrāti vā devaputtassa ālapanaṃ. Niṭṭhitāti
pariyositā paripuṇṇasobhātisayā. "naravīranimmitā"ti vā pāṭho, naresu dhitisampannehi
nimmitasadisāti
@Footnote: 1 Sī. thalehīti
Attho. Evaṃ vidhakubbaratāya ayaṃ tava ratho virocati. Kiṃ viya? pannaraseva
cando, sukkapakkhe pannarasiyaṃ paripuṇṇakāle candimā viya.
    #[1017]  Suvaṇṇajālāvatatoti suvaṇṇajālakehi avatato chādito. "suvaṇṇa-
jālāvitato"tipi pāṭho, gavacchitoti attho. Bahūhīti anekehi. Nānāratanehīti
padumarāgaphussarāgādīhi nānāvividharatanehi. Sunandighosoti suṭṭhu nanditabbaghoso,
savanīyamadhuraninnādoti attho. Sunandighosoti vā suṭṭhu katanandighoso, naccanādīnaṃ
dassanādīsu pavattitasādhukārasaddādivasena katapamodaninnādoti attho, "kālena kālaṃ
āsīvādanavasena suṭṭhu payuttanandighoso"ti ca vadanti. Subhassaroti suṭṭhu ativiya
obhāsanasabhāvo, tattha vā pavattamānānaṃ devatānaṃ sobhanena gītavāditassarena
subhassaro. Cāmarahatthabāhubhīti cāmarahatthayuttabāhūhi ito cito ca bījayamāna- 1-
cāmarakalāpehi devatānaṃ bhujehi tathābhūtāhi devatāhi vā virocati.
    #[1018]  Nābhyoti rathacakkānaṃ nābhiyo. Manasābhinimmitāti "ime īdisā
hontū"ti cittena nimmitasadisā. Rathassa pādantaramajjhabhūsitāti rathassa pādānaṃ
rathacakkānaṃ antena 2- neminā nānāratanasamujjalena arānaṃ vemajjhena ca maṇḍitā.
Satarājicittitāti anekavaṇṇāhi anekasatāhi rājīhi lekhāhi cittitā 3- vicittabhāvaṃ
gatā. Sateratā vijjurivāti sateratasaṅkhātavijjulatā 4- viya pabhāsare vijjotanti. 5-
    #[1019]  Anekacittāvatatoti anekehi mālākammādicittehi avatato samokiṇṇo.
"anekacittāvitato"tipi paṭhanti, soyeva attho, gāthāsukhatthaṃ pana dīghakaraṇaṃ.
Puthū ca nemī cāti puthulanemi 6- ca, eko cakāro nipātamattaṃ. Sahassaraṃsikoti
anekasahassaraṃsiko. "sahassaraṃsiyo"tipi pāḷi. Apare pana "natā raṃsiyo"ti ca
@Footnote: 1 Ma. vidhūpayamāna...  2 i. antare  3 ka. cittitā viya
@4 Ma. sateritā indadhanusaṅkhātā vijjulatā  5 Sī.,i. vijjotante  6 Ma. vipulanemi
Paṭhanti, tattha natāti ajiyadhanudaṇḍako viya oṇatā nemippadesā. Sahassa-
raṃsiyoti sūriyamaṇḍalaṃ viya vipphurantakiraṇajālā. Tesanti  olambamānakiṅkiṇikajālānaṃ
nemippadesānaṃ.
    #[1020]  Sirasminti sīse, rathassa sīseti attho. Siro vā asmiṃ rathe.
Cittanti vicittaṃ. Maṇicandakappitanti maṇimayamaṇḍalānuviddhaṃ candamaṇḍalasadisena
maṇinā anuviddhaṃ. Ruciraṃ pabhassaranti iminā tassa candamaṇḍalasadisataṃyeva vibhāveti,
sadā visuddhanti iminā panassa candamaṇḍalatopi visesaṃ dasseti. Suvaṇṇarājīhīti
antarantarā vaṭṭākārena saṇṭhitāhi suvaṇṇalekhāhi. Saṅgatanti sahitaṃ. Veḷuriyarājī
vāti antarantarā suvaṇṇarājīhi khacittamaṇimaṇḍalattā 1- veḷuriyarājīhi viya sobhati.
"veḷuriyarājīhī"ti ca paṭhanti.
    #[1021]  Vāḷīti vāḷavanto sampannavāḷadhino, asse sandhāya vadati. "vājī"ti
vā pāṭho. Maṇicandakappitāti cāmarolambanaṭṭhānesu maṇimayacandakānuviddhā.
Ārohakambūti uccā ceva tadanurūpapariṇāhā ca, ārohapariṇāhasampannāti
attho. Sujavāti sundarajavā javavanto mahājavā, sobhanagatikāti attho. Brahūpamāti
brahā viya paminitabbā attano pamāṇato adhikā viya paññāyantāti attho.
Brahāti vuḍḍhā pavaḍḍhasabbaṅgapaccaṅgā. Mahantāti mahānubhāvā mahiddhikā. Balinoti
sarīrabalena ca ussāhabalena ca balavanto. Mahājavāti sīghavegā. Mano
tavaññāyāti tava cittaṃ ñatvā. Tathevāti cittānurūpameva. Siṃsareti saṃsappare,
pavattareti attho.
    #[1022]  Imeti yathāvuttaasse sandhāyāha. Sabbeti sahassamattāpi. Sahitāti
samānajavatāya samānagamanatāya ca gatiyaṃ sahitā, aññamaññaṃ anūnādhikagamanāti attho.
Catūhi pādehi kamanti gacchantīti catukkamā. Samaṃ vahantīti "sahitā"ti padena
@Footnote: 1 cha.Ma. khacita...
Vuttamevatthaṃ pākaṭataraṃ karoti. Mudukāti mudusabhāvā, bhadrā ājānīyāti attho.
Tenāha "anuddhatā"ti, uddhatarahitā khobhaṃ akarontāti attho. Āmodamānāti
pamodamānā, akhaḷuṅkatāya aññamaññaṃ rathikādīnañca tuṭṭhiṃ pavedayantāti attho.
    #[1023]  Dhunantīti cāmarabhāraṃ kesarabhāraṃ vāladhiñca vidhunanti. Vaggantīti
kadāci pade padaṃ nikkhipantā vagganena gamanena gacchanti. Patantīti kadāci pavattanti,
laṅghantīti attho. "plavantī"ti ca keci paṭhanti, soyeva attho. Abbhuddhunantāti
kammasippinā sukate suṭṭhu nimmite khuddakaghaṇṭādiassālaṅkāre abhiuddhunantā
adhikaṃ uddhunantā. Tesanti tesaṃ piḷandhanānaṃ.
    #[1024] Rathassa ghosoti yathāvutto rathanigghoso. Apiḷandhanāna cāti
akāro nipātamattaṃ. Piḷandhanānaṃ ābharaṇānaṃ. Apiḷandhananti ca ābharaṇa-
pariyāyoti vā vadanti, rathassānaṃ ābharaṇānañca ghosoti attho. Khurassa
nādoti turaṅgānaṃ khuranipātasaddo, kiñcāpi assā ākāsena gacchanti, madhurassa
pana khuranipātasaddassa upaladdhihetubhūtena kammunā tesaṃ khuranikkhepe khuranikkhepe
paṭighāto labbhatīti vadanti. Abhihiṃsanāya cāti assānaṃ adhikahiṃsanena ca,
antarantarā assehi pavattitahesanena 1- cāti attho. "abhihesanāya cā"ti keci
paṭhanti. Samitassāti samuditassa 2- dibbajanassa ghoso ca suvaggu sumadhuraṃ suyyati.
Kiṃ viyāti āha "gandhabbatūriyāni vicitrasaṃvane"ti, citralatāvane gandhabbadeva-
puttānaṃ pañcaṅgikatūriyāni viya. Tūriyasannissito hi  saddo "tūriyānī"ti vutto
nissayavohārena. "gandhabbatūriyānaṃ ca vicitrasaṃvane"ti ca pāṭho, "tūriyānañca iti
anunāsikaṃ ānetvā yojetabbaṃ. Apare "gandhabbatūriyāni vicitrapavane"ti paṭhanti.
    #[1025] Rathe ṭhitātāti rathe ṭhitā etā. Migamandalocanāti migacchāpikānaṃ
viya mudusiniddhadiṭṭhinipātā. Āḷārapamhāti bahalasaṅgatapakhumā, gopakhumāti attho.
@Footnote: 1 i. pavattitahasanena  2 Sī. pamuditassa
Hasitāti pahasitā, pahaṃsitamukhāti attho. Piyaṃvadāti piyavādiniyo. Veḷuriyajālāvatatāti
veḷuriyamaṇimayena jālena chāditasarīRā. Tanucchavāti sukhumacchaviyo. Sadevāti
sadā eva sabbakālameva. Gandhabbasūraggapūjitāti gandhabbadevatāhi ceva aparāhi
ca aggadevatāhi laddhapūjā. 1-
    #[1026]  Tā rattarattambarapītavāsasāti rajanīyarūpā ca rattapītavatthā ca.
Abhirattalocanāti visesato rattarājīhi upasobhitanayanā. Kule sujātāti sindhavakule
sujātā visiṭṭhadevanikāye sambhavā. Sutanūti sundarasarīRā. Sucimhitāti
suddhasitakaraṇā. 2-
    #[1027]  Tā kambukeyūradharāti suvaṇṇamayakeyūradhaRā. Sumajjhimāti vilaggamajjhā.
Ūruthanūpapannāti sampannaūruthanā, kadalikhandhasadisaūru ceva samuggasadisathanā ca.
Vaṭṭaṅguliyoti anupubbato vaṭṭaṅguliyo. Sukhumāti sundaramukhā, pamuditamukhā vā.
Sudassanāti dassanīyā.
    #[1028]  Aññāti ekaccā. Suveṇīti sundarakesaveṇiyo. Susūti dahaRā.
Missakesiyoti rattamālādīhi missitakesavaṭṭiyo. Kathaṃ? samaṃ vibhattāhi pabhassarāhi
Cāti, samaṃ aññamaññasadisaṃ nānāvibhattivasena vibhattāhi suvaṇṇacīrādikhacitāhi
indanīlamaṇiādayo viya pabhassarāhi kesavaṭṭīhi missitakesiyoti yojanā. Anubbatāti
anukūlakiriyā. Tāti accharāyo.
    #[1129]  Candanasāravositāti sārabhūtena dibbacandanena ullittā vicchuritā.
    #[1031]  Kaṇṭhesūtiādinā gīvūpagahatthūpagapādūpagasīsūpagādiābharaṇāni dasseti.
Obhāsayantīti kaṇṭhesu yāni piḷandhanāni, tehi obhāsayantīti yojanā.
@Footnote: 1 Ma. laddhapūjitā  2 Sī. suṭṭhu sitakaraṇā
Evaṃ sesesupi. Abbhuddayanti abhiuggacchanto, "abbhuddasan"tipi 1- pāṭho, soyeva
attho. Sāradikoti saradakāliko. Bhāṇumāti sūriyo. So hi abbhādidosavirahena
dasapi disā suṭṭhu obhāseti.
    #[1032]  Vātassa vegena cāti manuññagandhūpahāraṃ saddūpahārañca karontena
upaharantena viya vāyantena vātassa vegena rathaturaṅgavegena ca. Muñcantīti
vissajjenti. Ruciranti pañcaṅgikatūriyāni viya uparūpari rucidāyakaṃ. Sucinti
suddhaṃ asaṃsaṭṭhaṃ. Subhanti manuññaṃ. Sabbehi viññūhi sutabbarūpanti sabbehipi
viññujātikehi gandhabbasamayaññūhi sotabbaṃ savanīyaṃ uttamasabhāvaṃ ghosaṃ muñcantīti
yojanā.
    #[1033]  Uyyānabhūmyāti uyyānabhūmiyaṃ. Duvaddhatoti dvīhi addhapassehi. 2-
"dubhato ca ṭhitā"tipi paṭhanti, soyevattho. Rathāti rathe. Nāgāti nāge.
Upayogatthe hi etaṃ paccattavacanaṃ. Saroti rathanāgatūriyāni paṭicca nibbatto
saro. Devindāti devaputtaṃ ālapati. Vīṇā yathā pokkharapattabāhubhīti yathā
vīṇā  sammadeva yojitehi doṇipattabāhudaṇḍehi taṃ taṃ mucchanānurūpaṃ avaṭṭhitehi
vādiyamānā suṇantaṃ janaṃ pamodeti, evaṃ taṃ rathādayo attano sarena pamodayanti.
Susikkhitabhāvena pokkharabhāvaṃ sundarabhāvaṃ pattehi vīṇāvādakassa hatthehi pavāditā
vīṇā yathā mahājanaṃ pamodeti, evaṃ taṃ rathādayo attano sarena pamodayantīti.
    #[1034]  Imāsu vīṇāsūti gāthāya ayaṃ saṅkhepattho:- imāsu ujukoṭi-
vaṅkabrahatīnandinīti saraādibhedāsu bahūsu vīṇāsu siniddhamadhurassaratāya vaggūsu
tato eva manuññarūpāsu dahayeritaṃ hadayaṅgamaṃ hadayahārinī pītiṃ pītinimittaṃ
pavajjamānāsu pavādiyamānāsu accharā devakaññā pītivegukkhittatāya attano
susikkhitatāya ca dibbapadumesu bhamanti naccaṃ dassentiyo sañcaranti.
@Footnote: 1 Ma. abbhussayantipi  2 i. duhatthatoti dvīhi hatthapassehi
    #[1035]  Imānīti  idaṃ paccekaṃ yojetabbaṃ "imāni gītāni imāni vāditāni
imāni naccāni cā"ti. Samenti ekatoti ekajjhaṃ samarasāni 1- honti. Atha vā
samenti ekatoti ekato ekajjhaṃ samāni samarasāni karonti, tantissaraṃ gītassarena,
gītassarañca tantissarena saṃsandantiyo naccanena yathādhigate hassādirase
aparihāpentiyo samenti samānentīti attho. Athettha naccanti athettha accharā
obhāsayantīti evaṃ gītādīni samarase karontiyo atha aññā ekaccā accharā ettha
etasmiṃ tava rathe naccanti, atha aññā varitthiyo uttamitthiyo naccaṃ passantiyo
attano sarīrobhāsena ceva vatthābharaṇaobhāsena ca ettha etasmiṃ padese ubhato
dvīsu passesu dasapi disā kevalaṃ obhāsayanti vijjotayantīti attho.
    #[1036]  Soti so tvaṃ evaṃbhūto. Tūriyagaṇappabodhanoti dibbatūriyasamūhena
katapītipabodhano. Mahīyamānoti pūjīyamāno. Vajirāvudhorivāti indo viya.
    #[1037]  Uposathaṃ kaṃ vā tuvaṃ upāvasīti aññehipi uposatho upavasīyati,
tvaṃ kaṃ vā kīdisaṃ nāma uposathaṃ upavasīti pucchati. Dhammacariyanti dānādi-
puññapaṭipattiṃ. Vatanti vatasamādānaṃ. Abhirocayīti abhirocesi, ruccitvā pūresīti
attho. "abhirādhayī"tipi pāṭho, sādhesi nipphādesīti attho.
    #[1038]  Idanti nipātamattaṃ, idaṃ vā phaphanti adhippāyo. Abhirocaseti
abhibhavitvā vijjotasi.
     Evaṃ mahātherena puṭṭho devaputto tamatthaṃ ācikkhi. Tena vuttaṃ:-
     [1040]  "so devaputto attamano    moggallānena pucchito
              pañhaṃ puṭṭho viyākāsi      yassa kammassidaṃ phalanti.
@Footnote: 1 i. samāni samarasāni
     [1041]         Jitindriyaṃ buddhamanomanikkamaṃ
                    naruttamaṃ kassapamaggapuggalaṃ
                    avāpurantaṃ amatassa dvāraṃ
                    devātidevaṃ satapuññalakkhaṇaṃ.
     [1042]         Ta'maddasaṃ kuñjaramoghatiṇṇaṃ
                    suvaṇṇasiṅgīnadabimbasādisaṃ
                    disvāna taṃ khippamahuṃ sucīmano
                    tameva disvāna subhāsitaddhajaṃ.
     [1043]         Ta'mannapānaṃ atha vāpi cīvaraṃ
                    suciṃ paṇītaṃ rasasā upetaṃ
                    pupphābhikiṇṇamhi sake nivesane
                    patiṭṭhapesiṃ sa asaṅgamānaso.
     [1044]         Ta'mannapānena ca cīvarena ca
                    khajjena bhojjena ca sāyanena ca
                    santappayitvā dvipadānamuttamaṃ
                    so saggaso devapure ramāmahaṃ.
     [1045]         Etenupāyena imaṃ niraggaḷaṃ
                    yaññaṃ yajitvā tividhaṃ visuddhaṃ
                    payāyahaṃ mānusakaṃ samussayaṃ
                    indūpamo devapure ramāmahaṃ.
     [1046]         Āyuñca vaṇṇañca sukhaṃ balañca
                    paṇītarūpaṃ abhikaṅkhatā muni
                    Annañca pānañca bahuṃ susaṅkhataṃ
                    patiṭṭhapetabbamasaṅgamānase.
     [1047]         Nayimasmiṃ loke parasmiṃ vā pana
                    buddhena seṭṭhova samova vijjati
                    āhuneyyānaṃ paramāhutiṃ gato
                    puññatthikānaṃ vipulapphalesinan"ti.
    #[1041]  Tattha jitindriyanti manacchaṭṭhānaṃ indriyānaṃ bodhimūleyeva agga-
maggena jitattā nibbisevanabhāvassa katattā jitindriyaṃ. Abhiññeyyādīnaṃ
abhiññeyyādibhāvato anavasesato abhisambuddhattā buddhaṃ. Paripuṇṇavīriyatāya
anomanikkamaṃ caturaṅgasamannāgatassa vīriyassa catubbidhasammappadhānassa ca pāripūriyāti
attho. Naruttamanti narānaṃ uttamaṃ dvipaduttamaṃ. Kassapanti bhagavantaṃ gottena
vadati. Avāpurantaṃ amatassa dvāranti koṇāgamanassa 1- bhagavato sāsanantaradhānato
pabhuti pihitaṃ nibbānamahānagarassa dvāraṃ ariyamaggaṃ vivarantaṃ. Devātidevanti
sabbesampi devānaṃ atidevaṃ. Satapuññalakkhaṇanti anekasatapuññavasena nibbatta-
mahāpurisalakkhaṇaṃ.
    #[1042]  Kuñjaranti kilesapaṭisattunimmaddanena kuñjarasadisaṃ, mahānāganti
attho. Catunnaṃ oghānaṃ saṃsāramahoghassa taritattā oghatiṇṇaṃ. Suvaṇṇasiṅgīnada-
bimbasādisanti siṅgīsuvaṇṇajambunadasuvaṇṇarūpasadisaṃ, kañcanasannibhattacanti attho.
Disvāna taṃ khippamahuṃ sucīmanoti taṃ kassapasammāsambuddhaṃ disvā khippaṃ tāvadeva
"sammāsambuddho bhagavā"ti pasādavasena kilesamalāpagamanena sucimano visuddhamano
ahosiṃ, tañca kho tameva disvāna taṃ disvā eva. Subhāsitaddhajanti dhammaddhajaṃ.
@Footnote: 1 ka. konāgamanassa
    #[1043]  Ta'mannapānanti tamhi bhagavati annañca pānañca. Atha vāpi
cīvaranti atha cīvarampi. Rasasā upetanti rasena upetaṃ sādurasaṃ, uḷāranti attho.
Pupphābhikiṇṇamhīti ganthitehi ca aganthitehi ca pupphehi olambanavasena santharaṇavasena
ca abhikiṇṇe. Patiṭṭhapesinti paṭipādesiṃ adāsiṃ. Asaṅgamānasoti katthaci alagga-
citto so ahanti yojanā.
    #[1044]  Saggasoti aparāparūpapattivasena sagge sagge, tatthāpi ca devapure
sudassanamahānagare. Ramāmīti kīḷāmi modāmi.
    #[1045]  Etenupāyenāti gopālabrāhmaṇakāle sasāvakasaṃghassa kassapassa
bhagavato yathā asadisadānaṃ adāsiṃ, etena upāyena. Imaṃ niraggaḷaṃ yaññaṃ
yajitvā tividhaṃ visuddhanti anāvaṭadvāratāya muttacāgatāya ca niraggaḷaṃ, tīsupi
kālesu tīhi dvārehi karaṇakārāpanānussaraṇavidhīhi sampannatāya tividhaṃ, tattha
saṅkilesābhāveneva 1- visuddhaṃ aparimitadhanapariccāgabhāvena mahācāgatāya yaññaṃ yajitvā,
mahādānaṃ datvāti attho. Taṃ pana dānaṃ cirakatampi khettavatthucittānaṃ uḷāratāya
antarantarā anussaraṇena attano pākaṭaṃ āsannaṃ paccakkhaṃ viya upaṭṭhitaṃ gahetvā
āha "iman"ti.
    #[1046]  Evaṃ 2- devaputto attanā katakammaṃ therassa kathetvā idāni tādisāya
sampattiyā parepi patiṭṭhāpetukāmataṃ tathāgate ca uttamaṃ attano pasādabahumānaṃ
pavedento "āyuñca vaṇṇañcā"tiādinā gāthādvayamāha. Tattha abhikaṅkhatāti
icchantena. Munīti theraṃ ālapati.
    #[1047]  Nayimasmiṃ loketi devaputto attano paccakkhabhūtaṃ lokaṃ vadati.
Parasminti tato aññasmiṃ. 3- Etena sabbepi sadevake loke dasseti. Samova
@Footnote: 1 cha.Ma. eva-saddo na dissati  2 Sī. iti evaṃ  3 Sī.,i. aññaṃ
Vijjatīti seṭṭho tāva tiṭṭhatu, samo eva na vijjatīti attho. Āhuneyyānaṃ paramāhutiṃ
gatoti imasmiṃ loke yattakā āhuneyyā nāma, tesu sabbesu paramāhutiṃ paramaṃ
āhuneyyabhāvaṃ gato. "dakkhiṇeyyānaṃ paramaggataṃ gato"ti vā pāṭho, tattha
paramaggatanti paramaṃ aggabhāvaṃ, aggadakkhiṇeyyabhāvanti attho. Kesanti āha
"puññatthikānaṃ vipulapphalesinan"ti, puññena atthikānaṃ vipulaṃ mahantaṃ puññaphalaṃ
icchantānaṃ, tathāgato eva lokassa puññakkhettanti dasseti. Keci pana "āhuneyyānaṃ
paramaggataṃ gato"ti paṭhanti, soyeva attho.
     Evaṃ kathentameva taṃ thero kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ
pasannacittañca ñatvā saccāni pakāsesi, so saccapariyosāne sotāpattiphale patiṭṭhahi.
Atha thero manussalokaṃ āgantvā bhagavato tamatthaṃ attanā ca devaputtena ca
kathitaniyāmeneva ārocesi. Satthā matamthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ
desesi, sā desanā mahājanassa sātthikā ahosīti.
                     Mahārathavimānavaṇṇanā  niṭṭhitā.



             The Pali Atthakatha in Roman Book 30 page 314-331. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=6631              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=6631              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=64              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2236              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2220              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2220              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]