ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     61. 11. Dutiyanāgavimānavaṇṇanā
     mahantaṃ nāgaṃ abhiruyhāti dutiyanāgavimānaṃ. Tassa kā uppatti? bhagavā
rājagahe viharati veḷuvane. Tena samayena rājagahe aññataro upāsako saddho
pasanno pañcasu sīlesu patiṭṭhito uposathadivasesu uposathasīlaṃ samādiyitvā purebhattaṃ
attano vibhavānurūpaṃ bhikkhūnaṃ dānāni datvā sayaṃ bhuñjitvā suddhavatthanivattho
suddhuttarāsaṅgo pacchābhattaṃ yebhuyyena aṭṭha pānāni gāhāpetvā vihāraṃ gantvā
bhikkhusaṃghassa niyyādetvā bhagavantaṃ upasaṅkamitvā dhammaṃ suṇāti. Evaṃ so sakkaccaṃ
dānamayaṃ sīlamayañca bahuṃ sucaritaṃ upacinitvā ito cuto tāvatiṃsesu uppajji. Tassa
puññānubhāvena sabbaseto mahanto dibbo hatthināgo pāturahosi. So taṃ abhiruyha
mahantena parivārena mahantena dibbānubhāvena kālena kālaṃ uyyānakīḷaṃ gacchati.
@Footnote: 1 cha.Ma. nāgavimāna...
     Athekadivasaṃ kataññutāya codiyamāno aḍḍharattisamaye taṃ dibbanāgaṃ abhiruyha
mahatā parivārena "bhagavantaṃ vandissāmī"ti devalokato āgantvā kevalakappaṃ veḷuvanaṃ
obhāsetvā 1- hatthikkhandhato oruyha bhagavantaṃ upasaṅkamitvā abhivādetvā aññaliṃ
paggayha ekamantaṃ aṭṭhāsi. Taṃ bhagavato samīpe ṭhito āyasmā vaṅgīso bhagavato
anuññāya 2- imāhi gāthāhi pucchi:-
     [968] "mahantaṃ nāgaṃ abhiruyha        sabbasetaṃ gajuttamaṃ
           vanā vanaṃ anupariyāsi         nārīgaṇapurakkhato
           obhāsento disā sabbā     osadhī viya tārakā.
     [969] Kena te'tādiso vaṇṇo      kena te idha mijjhati
           uppajjanti ce te bhogā     ye keci manaso piyā.
     [970]            Pucchāmi taṃ deva mahānubhāva
                      manussabhūto kimakāsi puññaṃ
                      kenāsi evañjalitānubhāvo
                      vaṇṇo ca te sabbadisā pabhāsatī"ti.
     Tathā pucchito sopi tassa gāthāhi eva byākāsi.
     [971] So devaputto attamano      vaṅgīseneva pucchito
           pañhaṃ puṭṭho viyākāsi        yassa kammassidaṃ phalaṃ.
     [972]            "ahaṃ manussesu manussabhūto
                      upāsako cakkhumato ahosiṃ
@Footnote: 1 Sī.,i. obhāsento  2 ka. anuññātāya
                      Pāṇātipātā virato ahosiṃ
                      loke adinnaṃ parivajjayissaṃ.
     [973]            Amajjapo no ca musā abhāṇiṃ 1-
                      sakena dārena ca tuṭṭho ahosiṃ
                      annañca pānañca pasannacitto
                      sakkacca dānaṃ vipulaṃ adāsiṃ.
     [974] Tena me'tādiso vaṇṇo      tena me idha mijjhati
           uppajjanti ca me bhogā      ye keci manaso piyā.
     [975]            Akkhāmi te bhikkhu mahānubhāva
                      manussabhūto yamakāsi puññaṃ
                      tenamhi evañjalitānubhāvo
                      vaṇṇo ca me sabbadisā pabhāsatī"ti.
     Tattha apubbaṃ natthi. Sesaṃ heṭṭhā vuttanayameva.
                     Dutiyanāgavimānavaṇṇanā  niṭṭhitā.
                      --------------------



             The Pali Atthakatha in Roman Book 30 page 296-298. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=6251              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=6251              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=61              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2105              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2103              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2103              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]