ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                     57. 7. Dutiyakaraṇīyavimānavaṇṇanā
     sattamavimānaṃ chaṭṭhavimānasadisaṃ. Kevalaṃ tattha upāsakena bhagavato āhāro
dinno, idha aññatarassa therassa. Sesaṃ vuttanayameva. Tena vuttaṃ:-
@Footnote: 1 Sī. ahuṃ
     [935]           "uccamidaṃ maṇithūṇaṃ vimānaṃ
                     samantato dvādasa yojanāni
                     kūṭāgārā sattasatā uḷārā
                     veḷuriyathambhā rucakatthatā subhā.
     [936]           Tatthacchasi pivasi khādasi ca
                     dibbā ca vīṇā pavadanti vagguṃ
                     dibbā rasā kāmaguṇettha pañca
                     nāriyo ca naccanti suvaṇṇachannā.
     [937] Kena te'tādiso vaṇṇo      kena te idha mijjhati
           uppajjanti ca te bhogā      yena keci manaso piyā.
     [938]           Pucchāmi taṃ deva mahānubhāva
                     manussabhūto kimakāsi  puññaṃ
                     kenāsi evañjalitānubhāvo
                     vaṇṇo ca te sabbadisā pabhāsatīti.
     [939] So devaputto attamano      moggallānena pucchito
           pañhaṃ puṭṭho viyākāsi        yassa kammassidaṃ phalaṃ.
     [940] Karaṇīyāni puññāni           paṇḍitena vijānatā
           sammaggatesu bhikkhūsu          yattha dinnaṃ mahapphalaṃ.
     [941] Atthāya vata me bhikkhu        araññā gāmamāgato
           tattha cittaṃ pasādetvā tāvatiṃsūpago 1- ahaṃ.
@Footnote: 1 ka. tāvatiṃsūpagato
     [942] Tena me'tādiso vaṇṇo      tena me idha mijjhati
           uppajjanti ca me bhogā      ye keci manaso piyā.
     [943]           Akkhāmi te bhikkhu mahānubhāva
                     manussabhūto yamakāsi puññaṃ
                     tenamhi evañjalitānubhāvo
                     vaṇṇo ca me sabbadisā pabhāsatī"ti.
                    Dutiyakaraṇīyavimānavaṇṇanā  niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 30 page 287-289. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=6073              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=6073              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=57              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2045              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2046              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2046              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]