ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                   54. 4. Kakkaṭakarasadāyakavimānavaṇṇanā
     uccamidaṃ maṇithūṇaṃ vimānanti kakkaṭakarasadāyakavimānaṃ. Tassa kā uppatti?
bhagavā rājagahe viharati veḷuvane. Tena samayena aññataro bhikkhu āraddhavipassako
kaṇṇasūlena pīḷito akallasarīratāya vipassanaṃ ussukkāpetuṃ nāsakkhi, vejjehi
vuttavidhinā nānābhesajje 1- katepi rogo na vūpasami. So bhagavato etamatthaṃ ārocesi,
athassa bhagavā "kakkaṭakarasabhojanaṃ sappāyan"ti ñatvā āha "gaccha tvaṃ
bhikkhu magadhakhette piṇḍāya carāhī"ti.
@Footnote: 1 ka. nānābhesajja, cha.Ma. bhesaj je
     So bhikkhu  "dīghadassinā addhā kiñci diṭṭhaṃ bhavissatī"ti cintetvā "sādhu
bhante"ti bhagavato paṭissuṇitvā bhagavantaṃ vanditvā pattacīvaramādāya magadhakhettaṃ
gantvā aññatarassa khettapālassa kuṭiyā dvāre piṇḍāya aṭṭhāsi. So ca
khettapālo kakkaṭakarasaṃ sampādetvā bhattañca pacitvā "thokaṃ vissamitvā
bhuñjissāmī"ti nisinno theraṃ disvā pattaṃ gahetvā kuṭikāyaṃ nisīdāpetvā
kakkaṭakarasabhattaṃ adāsi. Therassa taṃ bhattaṃ thokaṃ bhuttassayeva 1- kaṇṇasūlaṃ
paṭippassambhi, ghaṭasatena nhāto viya ahosi. So sappāyāhāravasena cittaphāsukaṃ
labhitvā vipassanāvasena cittaṃ abhininnāmento apariyositeyeva bhojane anavasesato
āsave khepetvā arahatte patiṭṭhāya khettapālaṃ āha "upāsaka tava piṇḍapāta-
bhojanena mayhaṃ rogo vūpasanto, kāyacittaṃ kallaṃ jātaṃ, tvampi imassa puññassa
phalena vigatakāyacittadukkho bhavissasī"ti vatvā anumodanaṃ katvā pakkāmi.
     Khettapālo aparena samayena kālaṃ katvā tāvatiṃsabhavane dvādasayojanike
maṇithambhe kanakavimāne sattasatakūṭāgārapaṭimaṇḍite veḷuriyamayagabbhe nibbatti,
dvāre cassa yathūpacitakammasaṃsūcako muttāsikkāgato suvaṇṇakakkaṭako olambamāno
aṭṭhāsi. Athāyasmā mahāmoggallāno pubbe vuttanayena tattha gato taṃ disvā
imāhi gāthāhi pucchi:-
         [910]    "uccamidaṃ maṇithūṇaṃ vimānaṃ
                  samantato dvādasa yojanāni
                  kūṭāgārā sattasatā uḷārā
                  veḷuriyathambhā rucakatthatā subhā.
         [911]    Tatthacchasi pivasi khādasi ca
                  dibbā ca vīṇā pavadanti vagguṃ
@Footnote: 1 i. bhuttavatoyeva
                Dibbā rasā kāmaguṇettha pañca
                nāriyo ca naccanti suvaṇṇachannā.
      [912] Kena te'tādiso vaṇṇo    kena te idha mijjhati
            uppajjanti ca te bhogā    ye keci manaso piyā.
      [913]     Pucchāmi taṃ deva mahānubhāva
                manussabhūto kimakāsi puññaṃ
                kenāsi evañjalitānubhāvo
                vaṇṇo ca te sabbadisā pabhāsatī"ti
sopissa byākāsi, taṃ dassetuṃ:-
      [914] "so devaputto attamano   moggallānena pucchito
            pañhaṃ phuṭṭho viyākāsi      yassa kammassidaṃ phalan"ti
vuttaṃ.
      [915] "satisamuppādakaro         dvāre kakkaṭako ṭhito
            niṭṭhito jātarūpassa        sobhati dasapādako.
      [916] Tena me'tādiso vaṇṇo    tena me idha mijjhati
            uppajjanti ca me bhogā    ye keci manaso piyā.
      [917]     Akkhāmi te bhikkhu mahānubhāva
                manussabhūto yamakāsi puññaṃ
                tenamhi evañjalitānubhāvo
                vaṇṇo ca me sabbadisā pabhāsatī"ti
Vuttaṃ. 1-
    #[910] Tattha uccanti accuggataṃ. Maṇithūṇanti padumarāgādimaṇimayathambhaṃ.
Samantatoti catūsupi passesu. Rucakatthatāti tassaṃ tassaṃ bhūmiyaṃ suvaṇṇaphalakehi
atthatā.
    #[911]  Pivasi khādasi cāti kālena kālaṃ upayujjamānaṃ gandhapānaṃ sudhā-
bhojanañca sandhāya vadati. Pavadantīti pavajjanti. Dibbā rasā kāmaguṇettha
pañcāti dibbā rasā anappakā pañca kāmaguṇā ettha etasmiṃ tava vimāne
saṃvijjantīti attho. Suvaṇṇachannāti hemābharaṇavibhūsitā.
    #[915]  Satisamuppādakaroti satuppādakaro, yena puññakammena ayaṃ dibba-
sampatti mayā laddhā, tattha satuppādassa kārako, "kakkaṭakarasadānena ayaṃ tayā 2-
sampatti laddhā"ti evaṃ satuppādaṃ karontoti attho. Niṭṭhito jātarūpassāti
jātarūpena siddho jātarūpamayo. Ekamekasmiṃ passe pañca pañca katvā dasa pādā
etassāti dasapādako dvāre kakkaṭako ṭhito sobhati. So eva mama puññakammaṃ
tādisānaṃ mahesīnaṃ vibhāveti, na ettha mayā vattabbaṃ atthīti adhippāyo. Tenāha
"tena me'tādiso vaṇṇo"tiādi. Sesaṃ vuttanayameva.
                  Kakkaṭakarasadāyakavimānavaṇṇanā  niṭṭhitā.
                         ---------------
@Footnote: 1 cha.Ma. ayaṃ pāṭho nadissati  2 i. mahā, Ma. mayā



             The Pali Atthakatha in Roman Book 30 page 279-282. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=5902              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=5902              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=54              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1990              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1994              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1994              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]