ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                    53. 3. Chattamāṇavakavimānavaṇṇanā
     yo vadataṃ pavaro manujesūti chattamāṇavakavimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena kho pana samayena 2- setabyaṃ aññatarassa brāhmaṇassa
kicchāladdho putto chatto nāma brāhmaṇamāṇavo ahosi. So vayappatto pitarā
pesito ukkaṭṭhaṃ gantvā brāhmaṇassa pokkharasātissa santike medhāvitāya
analasatāya ca nacireneva mante vijjāṭṭhānāni ca uggahetvā brāhmaṇasippe
nipphattiṃ patto. So ācariyaṃ abhivādetvā "mayā tumhākaṃ santike sippaṃ sikkhitaṃ,
kiṃ vo garudakkhiṇaṃ 3- demī"ti āha. Ācariyo "garudakkhiṇā nāma antevāsikassa
vibhavānurūpā, kahāpaṇasahassaṃ ānehī"ti āha. Chattamāṇavo ācariyaṃ abhivādetvā
setabyaṃ gantvā mātāpitaro vanditvā tehi abhinandiyamāno katapaṭisanthāro tamatthaṃ
pitu ārocetvā "detha me dātabbayuttakaṃ, ajjeva datvā āgamissāmī"ti āha.
Taṃ mātāpitaro "tāta ajja vikālo, sve gamissasī"ti vatvā kahāpaṇe nīharitvā
@Footnote: 1 ka. sampāpuṇiṃsu  2 cha.Ma. tena samayena  3 Sī. i. gurudakkhiṇaṃ
Bhaṇḍikaṃ bandhāpetvā ṭhapesuṃ, corā taṃ pavattiṃ ñatvā chattamāṇavakassa gamanamagge
aññatarasmiṃ vanagahane nilīnā acchiṃsu "māṇavaṃ māretvā kahāpaṇe gaṇhissāmā"ti.
     Bhagavā paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento chattamāṇavakassa
saraṇesu ca sīlesu ca patiṭṭhānaṃ, corehi māritassa devaloke nibbattaṃ, 1-
tato saha vimānena āgatassa tattha sannipatitaparisāya ca dhammābhisamayaṃ disvā
paṭhamatarameva gantvā māṇavakassa gamanamagge aññatarasmiṃ rukkhamūle nisīdi. Māṇavo
ācariyadhanaṃ gahetvā setabyato ukkaṭṭhābhimukho gacchanto antarāmagge bhagavantaṃ
nisinnaṃ disvā upasaṅkamitvā aṭṭhāsi. "kuhiṃ gamissasī"ti bhagavatā vutto
"ukkaṭṭhaṃ bho gotama gamissāmi mayhaṃ ācariyassa pokkharasātissa garudakkhiṇaṃ
dātun"ti āha. Atha bhagavā "jānāsi pana tvaṃ māṇava tīṇi saraṇāni pañca sīlānī"ti vatvā
tena "nāhaṃ jānāmi, kimatthi yāni panetāni kīdisāni cā"ti vutte "idamīdisan"ti
saraṇagamanassa pañcasīlasamādānassa 2- ca phalānisaṃsaṃ vibhāvetvā "uggaṇhāhi tāva
māṇavaka saraṇagamanavidhin"ti vatvā "sādhu uggaṇhissāmi, kathetha bhante
bhagavā"ti tena yācito tassa ruciyā anurūpaṃ gāthābandhavasena saraṇagamanavidhiṃ
dassento:-
     [886]            "yo vadataṃ pavaro manujesu
                      sakyamunī bhagavā katakicco
                      pāragato balavīriyasamaṅgī
                      taṃ sugataṃ saraṇatthamupehi.
     [887]            Rāgavirāgamanejamasokaṃ 3-
                      dhammasaṅkhatamappaṭikūlaṃ
@Footnote: 1 ka. nibbattassa  2 cha.Ma. sīlasamādānassa 3 ka...maneñjamasokaṃ
                      Madhuramimaṃ paguṇaṃ suvibhattaṃ
                      dhammamimaṃ saraṇatthamupehi.
         [888]        Yattha ca dinna mahapphalamāhu
                      catūsu sucīsu purisayugesu
                      aṭṭha ca puggala dhammadasā te
                      saṃghamimaṃ saraṇatthamupehī"ti
tisso gāthāyo abhāsi.
    #[886]  Tattha yoti aniyamitavacanaṃ, tassa "tan"ti iminā niyamanaṃ
veditabbaṃ. Vadatanti vadantānaṃ. Pavaroti seṭṭho, kathikānaṃ uttamo vādīvaroti
attho. Manujesūti ukkaṭṭhaniddeso yathā "satthā devamanussānan"ti. Bhagavā pana
devamanussānampi brahmānampi sabbesampi sattānaṃ pavaroyeva, bhagavato ca purimabhave 1-
manussesu uppannatāya vuttaṃ "manujesū"ti. Tenevāha "sakyamunī"ti. Sakya-
kulappasutatāya sakyo, kāyamoneyyādīhi samannāgato anavasesassa ca ñeyyassa munanato
muni cāti sakyamuni. Bhāgyavantatādīhi catūhi kāraṇehi bhagavā. Catūhi maggehi
kātabbassa pariññādipabhedassa soḷasavidhassa kiccassa katattā nipphāditattā
katakicco. Pāraṃ sakkāyassa paratīraṃ nibbānaṃ gato sayambhuñāṇena adhigatoti pāragato.
Asadisena kāyabalena, anaññasādhāraṇena ñāṇabalena, catubbidhasammappadhānavīriyena
ca samannāgatattā balavīriyasamaṅgī. Sobhanagamanattā, sundaraṃ ṭhānaṃ gatattā,
sammā gatattā, sammā ca gahitattā sugato. Taṃ sugataṃ sammāsambuddhaṃ saraṇatthaṃ
saraṇāya parāyaṇāya apāyadukkhavaṭṭadukkhaparittāṇāya upehi upagaccha, ajja 2-
paṭṭhāya ahitanivattanena hitasaṃvaḍḍhanena "ayaṃ me bhagavā saraṇaṃ tāṇaṃ leṇaṃ
parāyaṇaṃ gati paṭisaraṇan"ti bhaja seva, evaṃ jānāhi vā bujjhassūti attho.
@Footnote: 1 ka. carimabhave  2 ka. ajjato
    #[887] Rāgavirāganti ariyamaggaṃ āha, tena hi ariyā anādikālabhāvitampi
rāgaṃ virajjenti. Anejamasokanti ariyaphalaṃ. Taṃ hi ejāsaṅkhātāya taṇhāya
avasiṭṭhānañca sokanimittānaṃ kilesānaṃ sabbaso paṭippassambhanato "anejaṃ
asokan"ti ca vuccati. Dhammanti sabhāvadhammaṃ. Sabhāvato 1- gahetabbadhammo hesa
yadidaṃ maggaphalanibbānāni, na pariyattidhammo viya paññattidhammavasena. Dhammanti vā
paramatthadhammaṃ, nibbānanti attho. Samecca sambhuyya 2- paccayehi kataṃ saṅkhataṃ, na
saṅkhatanti asaṅkhataṃ, tadeva nibbānaṃ. Natthi ettha kiñcipi paṭikūlanti appaṭikūlaṃ.
Savanavelāyaṃ upaparikkhaṇavelāyaṃ  paṭipajjanavelāyanti sabbadāpi iṭṭhamevāti
madhuraṃ. Sabbaññutañāṇasannissayāya paṭibhānasampadāya pavattitattā suppavattibhāvato
nipuṇabhāvato ca paguṇaṃ. Vibhajitabbassa atthassa khandhādivasena kusalādivasena
uddesādivasena ca suṭṭhu vibhajanato suvibhattaṃ. Tīhipi 3- padehi pariyattidhammameva
vadati. Teneva hissa āpāthakāle viya vimaddanakālepi kathentassa viya suṇantassāpi
sammukhībhāvato ubhatopaccakkhatāya dassanatthaṃ "iman"ti vuttaṃ. Dhammanti
yathāvapaṭipajjante apāyadukkhapātato dhāraṇatthena dhammaṃ, idaṃ catubbidhassāpi dhammassa
sādhāraṇavacanaṃ. Pariyattidhammopi hi saraṇesu ca sīlesu ca patiṭṭhānamattāyapi
yathāvapaṭipattiyā apāyadukkhapātato dhāreti eva. 4- Imassa ca atthassa idameva
vimānaṃ sādhakanti daṭṭhabbaṃ. Sādhāraṇabhāvena yathāvuttadhammassa paccakkhaṃ katvā
dassento puna "iman"ti āha.
    #[888]  Yatthāti yasmiṃ ariyasaṃghe. Dinnanti pariccattaṃ annādideyyadhammaṃ.
Dinna mahapphalanti gāthāsukhatthaṃ anunāsikalopo kato. Accantameva kilesāsucito
visujjhanena sucīsu "sotāpanno sotāpattiphalasacchikiriyāya paṭipanno"tiādinā 5-
vuttesu
@Footnote: 1 Ma. sabhāvabhāvato  2 ka. yebhuyya  3 Ma. catūhipi  4 Sī. dhāretīti dhammo, evaṃ
@5 vi.cūḷa. 7/385/210, aṅ.aṭṭhaka. 23/109/106 (syā), khu.u. 25/45/170
Catūsu purisayugesu. Aṭṭhāti maggaṭṭhaphalaṭṭhesu yugaḷe akatvā visuṃ visuṃ gahaṇena
aṭṭha puggalā. Gāthāsukhatthameva cettha "puggala dhammadasā"ti rassaṃ katvā
niddeso. Dhammadasāti catusaccadhammassa nibbānadhammasseva 1- ca paccakkhato dassanakā.
Diṭṭhisīlasāmaññena saṃhatabhāvena saṃghaṃ.
     Evaṃ bhagavatā tīhi gāthāhi saraṇaguṇasandassanena saddhiṃ saraṇagamanavidhimhi
vutte māṇavo taṃtaṃsaraṇaguṇānussaraṇamukhena saraṇagamanavidhino attano hadaye ṭhapitabhāvaṃ
vibhāvento tassā tassā gāthāya anantaraṃ "yo vadataṃ pavaro"tiādinā taṃ taṃ
gāthaṃ paccanubhāsi. Evaṃ paccanubhāsitvā ṭhitassa pañca sikkhāpadāni sarūpato
phalānisaṃsato ca vibhāvetvā tesaṃ samādānavidhiṃ kathesi. So tampi suṭṭhu upadhāretvā
pasannamānaso "handāhaṃ bhagavā gamissāmī"ti vatvā ratanattayaguṇaṃ anussaranto
taṃyeva maggaṃ paṭipajji. Bhagavāpi "alaṃ imassa ettakaṃ kusalaṃ devalokūpapattiyā"ti
jetavanameva agamāsi.
     Māṇavassa pana pasannacittassa ratanattayaguṇaṃ sallakkhaṇavasena "saraṇaṃ upemī"ti
pavattacittuppādatāya saraṇesu ca, bhagavatā vuttanayeneva 2- pañcannaṃ sīlānaṃ adhiṭṭhānena
sīlesu ca patiṭṭhitassa teneva nayena ratanattayaguṇe anussarantasseva gacchantassa
corā magge pariyuṭṭhiṃsu. So te agaṇetvā ratanattayaguṇe anussarantoyeva gacchati.
Tañceko coro gumbantaraṃ upanissāya ṭhito visapītena sarena 3- sahasāva vijjhitvā
jīvitakkhayaṃ pāpetvā kahāpaṇabhaṇḍikaṃ gahetvā attano sahāyehi saddhiṃ pakkāmi.
Māṇavo pana kālaṃ katvā tāvatiṃsabhavane tiṃsayojanike kanakavimāne suttappabuddho
viya accharāsahassaparivuto saṭṭhisakaṭabhārālaṅkārapaṭimaṇḍitattabhāvo nibbatti, tassa
vimānassa ābhā sātirekāni vīsatiyojanāni pharitvā tiṭṭhati.
@Footnote: 1 cha.Ma. nibbānadhammassa  2 cha.Ma. vuttanayena  3 Sī. nisitavīsapītena sāyakena,
@i. nisitavisapītena sarena
     Atha māṇavaṃ kālakataṃ disvā setabyagāmavāsino manussā setabyaṃ gantvā
tassa mātāpitūnaṃ ārocesuṃ, 1- ukkaṭṭhagāmavāsino ca ukkaṭṭhaṃ gantvā brāhmaṇassa
pokkharasātissa kathesuṃ. Taṃ sutvā tassa mātāpitaro ñātimittā brāhmaṇo ca
pokkharasāti saparivārā assamukhā rodamānā taṃ padesaṃ agamaṃsu, yebhuyyena
setabyavāsino ca ukkaṭṭhavāsino ca icchānaṅgalavāsino ca sannipatiṃsu. Mahāsamāgamo
ahosi. Atha māṇavassa mātāpitaro maggassa avidūre citakaṃ sajjetvā sarīrakiccaṃ 2-
kātuṃ ārabhiṃsu.
     Atha bhagavā cintesi "mayi gate chattamāṇavo maṃ vandituṃ āgamissati, āgatañca
taṃ katakammaṃ kathāpento kammaphalaṃ paccakkhaṃ kāretvā dhammaṃ desessāmi, evaṃ
mahājanassa dhammābhisamayo bhavissatī"ti. Cintetvā mahatā bhikkhusaṃghena saddhiṃ taṃ
padesaṃ upagantvā aññatarasmiṃ rukkhamūle nisīdi chabbaṇṇabuddharaṃsiyo vissajjento.
Atha chattamāṇavadevaputtopi attano sampattiṃ paccavekkhitvā tassā kāraṇaṃ
upadhārento saraṇagamanañca sīlasamādānañca disvā vimhayajāto bhagavati
sañjātapasādabahumāno "idānevāhaṃ gantvā bhagavantañca bhikkhusaṃghañca vandissāmi,
ratanattayaguṇe ca mahājanassa pākaṭe karissāmī"ti kataññutaṃ nissāya sakalaṃ taṃ
araññapadesaṃ ekālokaṃ karonto saha vimānena āgantvā vimānato oruyha
mahatā parivārena saddhiṃ dissamānarūpo upasaṅkamitvā bhagavato pādesu
sirasā nipatanto abhivādetvā añjaliṃ paggayha aṭṭhāsi. Taṃ disvā mahājano
"ko nu kho ayaṃ devo vā brahmā vā"ti acchariyabbhutajāto upasaṅkamitvā
bhagavantaṃ parivāresi. Bhagavā tena katapuññakammaṃ pākaṭaṃ kātuṃ:-
      [889]         "na tathā tapati nabhasmiṃ sūriyo
                    cando ca na bhāsati na phusso
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 Sī. sarīrasakkāraṃ
                    Yathā tulamidaṃ mahappabhāsaṃ
                    ko nu tvaṃ tidivā mahiṃ upāgami.
      [890]         Chindati raṃsī pabhaṅkarassa
                    sādhikavīsatiyojanāni ābhā
                    rattimapi yathā divaṃ karoti
                    parisuddhaṃ vimalaṃ subhaṃ vimānaṃ.
      [891]         Bahupadumavicitrapuṇḍarīkaṃ
                    vokiṇṇaṃ kusumehi nekacittaṃ
                    arajavirajahemajālacchannaṃ
                    ākāse tapati yathāpi sūriyo.
      [892]         Rattambarapītavāsasāhi
                    agarupiyaṅgucandanussadāhi
                    kañcanatanusannibhattacāhi
                    paripūraṃ gaganaṃva tārakāhi.
      [893]         Naranāriyo bahuketthanekavaṇṇā
                    kusumavibhūsitābharaṇettha sumanā
                    anilapamuñcitā 1- pavanti surabhiṃ
                    tapanīyavitatā suvaṇṇachannā. 2-
      [894]         Kissa saṃyamassa 3- ayaṃ vipāko
                    kenāsi kammaphalenidhūpapanno
@Footnote: 1 i. anilapamuccitā  2 Sī. suvaṇṇacchādanā  3 Sī. samadamassa
                    Yathā ca te adhigatamidaṃ vimānaṃ
                    tadanupadaṃ 1- avacāsi iṅgha puṭṭho"ti
taṃ devaputtaṃ paṭipucchi.
    #[889]  Tattha tapatīti dippati. Nabheti ākāse. Phussoti phussa-
tārakā. Atulanti anupamaṃ, appamāṇaṃ vā. Idaṃ vuttaṃ hoti:- yathā idaṃ tava
vimānaṃ anupamaṃ appamāṇaṃ pabhassarabhāvena tato eva mahappabhāsaṃ ākāse dippati,
na tathā tārakarūpāni dippanti. Na cando, tāni tāva tiṭṭhantu, nāpi sūriyo
dippati, evaṃbhūto ko nu tvaṃ devalokato imaṃ bhūmipadesaṃ upagato, taṃ pākaṭaṃ
katvā imassa mahājanassa kathehīti.
    #[890]  Chindatīti vicchindati, pavattituṃ adento paṭihanatīti 2- attho. Raṃsīti
rasmiyo. Pabhaṅkarassāti sūriyassa. Tassa ca vimānassa pabhā samantato pañcavīsati
yojanāni pharitvā tiṭṭhati. Tenāha "sādhikavīsatiyojanāni ābhā"ti, rattimapi
yathā divaṃ karotīti attano pabhāya andhakāraṃ vidhamantaṃ rattibhāgampi divasabhāgaṃ
viya karoti. Parisamantato 3- anto ceva bahi ca suddhatāya parisuddhaṃ. Sabbaso malābhāvena
vimalaṃ, sundaratāya subhaṃ.
    #[891]  Bahupadumavicitrapuṇḍarīkanti bahuvividharattakamalañceva vicittavaṇṇa-
setakamalañca. Setakamalaṃ padumaṃ, rattakamalaṃ puṇḍarīkanti vadanti. Vokiṇṇaṃ kusumehīti
aññehi ca nānāvidhehi pupphehi samokiṇṇaṃ. Nekacittanti mālākammalatākammādi-
nānāvidhacittaṃ. Arajavirajahemajālacchannanti sayaṃ apagatarajaṃ virajena niddosena
kañcanajālena chāditaṃ.
@Footnote: 1 ka. tadanurūpaṃ  2 Sī. paṭihantīti  3 Sī. parito
    #[892]  Rattambarapītavāsasāhīti rattavatthāhi ceva pītavatthāhi ca. Ekā
hi rattaṃ dibbavatthaṃ nivāsetvā pītaṃ uttariyaṃ karoti, aparā pītaṃ nivāsetvā
rattaṃ uttariyaṃ karoti. Taṃ sandhāya vuttaṃ "rattambarapītavāsasāhī"tī.
Agarupiyaṅgucandanussadāhīti agarugandhehi piyaṅgumālāhi candanagandhehi ca ussadāhi,
ussannadibbāgarugandhādikāhīti attho. Kañcanatanusannibhattacāhīti
kanakasadisasukhumacchavīhi. Paripūranti tahaṃ tahaṃ vicarantīhi saṅgītipasutāhi ca paripuṇṇaṃ.
    #[893]  Bahuketthāti bahukā ettha. Anekavaṇṇāti nānārūpā. Kusuma-
vibhūsitābharaṇāti visesato surabhivāyanatthaṃ dibbakusumehi alaṅkatadibbābharaṇā. Etthāti
etasmiṃ vimāne. Sumanāti sundaramanā pamuditacittā. Anilapamuñcitā pavanti surabhinti
anilena pamuñcitagandhānaṃ pupphānaṃ vāyunā vimuttapattapuṭaṃ viya vibandhatāya 1-
vikasitatāya ca sugandhaṃ pavāyanti. "anilapadhūpitā"tipi paṭhanti, vātena mandaṃ
āvuyhamānā hemamayapupphāti 2- attho. Kanakacīrakādīhi veṇiādīsu otatatāya
tapaniyavitatā. Yebhuyyena kañcanābharaṇehi acchāditasarīratāya suvaṇṇachannā.
Naranāriyoti devaputtā devadhītaro ca bahukā ettha tava vimāneti dasseti.
    #[894]  Iṅghāti codanatthe nipāto. Puṭṭhoti pucchito imassa mahā-
janassa kammaphalapaccakkhabhāvāyāti 3- adhippāyo.
     Tato devaputto imāhi gāthāhi byākāsi:-
     [895]         "sayamidha 4- pathe samecca māṇavena
                   satthā'nusāsi anukampamāno
                   tava ratanavarassa dhammaṃ sutvā
                   karissāmīti ca bravittha chatto.
@Footnote: 1 Ma. vimuttapattapuṭagandhatāya  2 Sī. ādhūyamānahemamayapupphāti
@3 Ma. kammaphalaṃ paccakkhaṃ katheyyāsīti  4 Sī.,i. yamidha
     [896]         Jinavarapavaraṃ upehi saraṇaṃ
                   dhammañcāpi tatheva bhikkhusaṃghaṃ
                   noti paṭhamaṃ avoca'haṃ bhante
                   pacchā te vacanaṃ tathevakāsiṃ.
     [897]         Mā ca pāṇavadhaṃ vividhaṃ carassu 1- asuciṃ
                   na hi pāṇesu asaññataṃ avaṇṇayiṃsu sappaññā
                   noti paṭhamaṃ avoca'haṃ bhante
                   pacchā te vacanaṃ tathevakāsiṃ.
     [898]         Mā ca parajanassa rakkhitampi
                   ādātabbamamaññitho 2- adinnaṃ
                   noti paṭhamaṃ avoca'haṃ bhante
                   pacchā te vacanaṃ tathevakāsiṃ.
     [899]         Mā ca parajanassa rakkhitāyo
                   parabhariyā agamā anariyametaṃ
                   noti paṭhamaṃ avoca'haṃ bhante
                   pacchā te vacanaṃ tathevakāsiṃ.
     [900]         Mā ca vitathaṃ aññathā abhāṇi
                   na hi musāvādaṃ avaṇṇayiṃsu sappaññā.
                   Noti paṭhamaṃ avoca'haṃ bhante
                   pacchā te vacanaṃ tathevakāsiṃ.
@Footnote: 1 ka. vividhamācarassu  2 Sī.,i. mamaññittha
     [901]         Yena ca purisassa apeti saññā
                   taṃ majjaṃ parivajjayassu sabbaṃ
                   noti paṭhamaṃ avoca'haṃ bhante
                   pacchā te vacanaṃ tathevakāsiṃ.
     [902]         Svāhaṃ idha pañca  sikkhā karitvā
                   paṭipajjitvā tathāgatassa dhamme
                   dvepatha'magamāsiṃ coramajjhe
                   te maṃ tattha vadhiṃsu bhogahetu.
     [903]         Ettakamidaṃ anussarāmi kusalaṃ
                   tato paraṃ na me vijjati aññaṃ
                   tena sucaritena kammunāhaṃ 1-
                   uppanno tidivesu kāmakāmī.
     [904]         Passa khaṇamuhuttasaññamassa
                   anudhammappaṭipattiyā vipākaṃ
                   jalamiva yasasā samekkhamānā
                   bahukā maṃ pihayanti hīnakammā.
     [905]         Passa katipayāya desanāya
                   sugatiñcamhi gato sukhañca patto
                   ye ca te satataṃ suṇanti dhammaṃ
                   maññe te amataṃ phusanti khemaṃ.
@Footnote: 1 Sī. kammanāhaṃ
     [906]         Appampi kataṃ mahāvipākaṃ
                   vipulaṃ hoti 1- tathāgatassa dhamme
                   passa katapuññatāya chatto
                   obhāseti paṭhaviṃ yathāpi sūriyo.
     [907]         Kimidaṃ kusalaṃ kimācarema
                   icceke hi samecca mantayanti
                   te mayaṃ punareva laddha mānusattaṃ
                   paṭipannā viharemu sīlavanto.
     [908]         Bahukāro anukampako ca satthā
                   iti me sati agamā divā divassa
                   svāhaṃ upagatomhi saccanāmaṃ
                   anukampassu punapi suṇemu 2- dhammaṃ.
     [909]         Ye cidha 3- pajahanti kāmarāgaṃ
                   bhavarāgānusayañca pahāya mohaṃ
                   na ca te puna mupenti gabbhaseyyaṃ
                   parinibbānagatā hi sītibhūtā"ti.
    #[895]  Tattha sayamidha pathe samecca māṇavenāti idha imasmiṃ pathe mahāmagge
sayameva upagatena māṇavena brāhmaṇakumārena samecca samāgantvā.
Diṭṭhadhammikasamparāyikaparamatthehi sattānaṃ yathārahaṃ anusāsanato satthā bhagavā tvaṃ
yaṃ māṇavaṃ yathādhammaṃ anusāsi anukampamāno anuggaṇhanto, tava ratanavarassa
@Footnote: 1 Ma. vipulaṃ phalaṃ  2 Sī. suṇoma  3 Sī.,i. yedha
Aggaratanassa sammāsambuddhassa taṃ dhammaṃ sutvā iti evaṃ karissāmi yathānusiṭṭhaṃ
paṭipajjissāmīti so chatto chattanāmako māṇavo bravittha kathesīti padayojanā.
    #[896]  Evaṃ yathāpucchitaṃ kammaṃ kāraṇato dassetvā idāni taṃ sarūpato
vibhāgato ca dassento satthārā samādapitabhāvaṃ attanā ca tattha pacchā
patiṭṭhitabhāvaṃ dassetuṃ "jinavarapavaran"tiādimāha. Tattha noti paṭhamaṃ avoca'haṃ
bhanteti bhante bhagavā "saraṇagamanaṃ jānāsī"ti tayā vutto "no"ti na
"jānāmī"ti paṭhamaṃ avocaṃ ahaṃ. Pacchā te vacanaṃ tathevakāsinti pacchā tayā
vuttaṃ kathaṃ 1- parivattento tava vacanaṃ tatheva akāsiṃ paṭipajjiṃ, tīṇipi saraṇāni
upagacchinti attho.
    #[897]  Vividhanti uccāvacaṃ, appasāvajjaṃ mahāsāvajjañcāti attho.
Mā carassūti mā akāsi. Asucinti kilesāsucimissatāya na suciṃ. Pāṇesu
asaññatanti pāṇaghātato avirataṃ. Na hi avaṇṇayiṃsūti na hi vaṇṇayanti.
Paccuppannakālatthe hi idaṃ atītakālavacanaṃ. Atha vā "avaṇṇayiṃsū"ti. Ekadesena
sakalassa kālassa upalakkhaṇaṃ, tasmā yathā na vaṇṇayiṃsu atītamaddhānaṃ, evaṃ
etarahipi na vaṇṇayanti, anāgatepi na vaṇṇayissantīti vuttaṃ hoti.
    #[898-900]  Parajanassa rakkhitanti parapariggahitavatthu. Tenāha "adinnan"ti.
Mā agamāti mā ajjhācari. Vitathanti atathaṃ, musāti attho. Aññathāti aññathāva,
vitathasaññī evaṃ vitathanti jānanto evaṃ mā bhaṇīti attho.
    #[901]  Yenāti yena majjena, pītenāti adhippāyo. Apetīti vigacchati.
Saññāti dhammasaññā, lokasaññā eva vā. Sabbanti anavasesaṃ, bījato ca
paṭṭhāyāti attho.
@Footnote: 1 Sī. gāthaṃ
    #[902]  Svāhanti so tadā chattamāṇavabhūto ahaṃ. Idha imasmiṃ maggappadese,
idha imasmiṃ vā 1- tava sāsane. Tenāha "tathāgatassa dhamme"ti. Pañca
sikkhāti pañca sīlāni. Karitvāti ādiyitvā, adhiṭṭhāyāti attho. Dvepathanti
dvinnaṃ gāmasīmānaṃ vemajjhabhūtaṃ pathaṃ, sīmantarikapathanti attho. Teti te coRā.
Tatthāti tattha sīmantarikamagge. Bhogahetūti āmisakiñcikkhanimittaṃ.
    #[903]  Tato yathāvuttakusalato, paraṃ upari, aññaṃ kusalaṃ na vijjati na
upalabbhati, yamahaṃ anussareyyanti attho. Kāmakāmīti yathicchitakāmaguṇasamaṅgī.
    #[904]  Khaṇamuhuttasaññamassāti khaṇamuhuttamattaṃ 2- pavattasīlassa. Anudhammap-
paṭipattiyāti yathādhigatassa phalassa anurūpadhammaṃ paṭipajjamānassa bhagavā passa, tuyhaṃ
ovādadhammassa vā anurūpāya dhammapaṭipattiyā vuttaniyāmeneva saraṇagamanassa
sīlasamādānassa cāti attho. Jalamiva yasasāti iddhiyā parivārasampattiyā ca
jalantaṃ viya. Samekkhamānāti passantā. Bahukāti bahavo. Pihayantīti "kathaṃ nu
kho mayampi 3- edisā bhaveyyāmā"ti patthenti. Hīnakammāti 4- mama sampattito
nihīnabhogā.
    #[905]  Katipayāyāti appikāya. Yeti ye bhikkhū ceva upāsakādayo ca.
Casaddo byatireke. Teti tava. Satatanti divase divase.
    #[906]  Vipulanti uḷāraphalaṃ vipulānubhāvaṃ. Tathāgatassa dhammeti tathāgatassa
sāsane ovāde ṭhatvā katanti yojanā. Evaṃ anuddesikavasena vuttamevatthaṃ
attuddesikavasena dassento "passā"tiādimāha. Tattha passāti bhagavantaṃ vadati,
attānameva vā aññaṃ viya ca katvā vadati.
@Footnote: 1 Sī.,i. idha vā imasmiṃ  2 Sī.,i. khaṇaṃ mahuttaṃ  3 cha.Ma. mayaṃ  4 Sī. hīnakāmāti
    #[907]  Kimidaṃ kusalaṃ kimācaremāti kusalaṃ nāmetaṃ kiṃsabhāvaṃ kīdisaṃ, kathaṃ
vā taṃ ācareyyāma. Icceke hi samecca mantayantīti evameke samecca
samāgantvā paṭhaviṃ parivattentā viya sineruṃ ukkhipantā viya ca sudukkaraṃ katvā
mantayanti vicārenti, mayaṃ pana akiccheneva punapi kusalaṃ ācareyyāmāti adhippāyo.
Tenevāha "mayan"tiādi.
    #[908]  Bahukāroti bahūpakāro mahāupakāro vā. Anukampakoti
kāruṇiko. Makāro padasandhikaro. Itīti evaṃ, bhagavato attani paṭipannākāraṃ
sandhāya vadati. Me satīti mayi sati vijjamāne, corehi avadhite evāti attho.
Divā divassāti divasassapi divā, kālassevāti attho. Svāhanti so chattamāṇavabhūto
ahaṃ. Saccanāmanti "bhagavā arahaṃ sammāsambuddho"tiādināmehi avitathanāmaṃ
bhūtatthanāmaṃ. Anukampassūti anuggaṇhāhi. Punapīti bhiyyopi suṇemu, tava dhammaṃ
suṇeyyāmāti attho.
     Evaṃ devaputto sabbametaṃ kataññutābhāve ṭhatvā satthu 1- payirupāsanena ca
dhammassavanena ca 2- atittimeva dīpento vadati. Bhagavā devaputtassa  ca tattha
sannipatitaparisāya ca ajjhāsayaṃ oloketvā anupubbikathaṃ kathesi. Atha nesaṃ kallacittataṃ
ñatvā sāmukkaṃsikaṃ dhammadesanaṃ pakāsesi, desanāpariyosāne devaputto ceva
mātāpitaro cassa sotāpattiphale patiṭṭhahiṃsu, mahato ca mahājanakāyassa dhammābhisamayo
ahosi.
    #[909]  Paṭhamaphale patiṭṭhito devaputto uparimagge attano garucittīkāraṃ
tadadhigamassa ca mahānisaṃsataṃ vibhāvento "ye cidha pajahanti kāmarāgan"ti
pariyosānagāthamāha. Tassattho:- ye idha imasmiṃ sāsane ṭhitā pajahanti anavasesato
@Footnote: 1 suṭṭhu  2 cha.Ma. payirupāsane ca dhammassavane ca
Samucchindanti kāmarāgaṃ, na ca te puna upenti gabbhaseyyaṃ orambhāgiyānaṃ saṃyojanānaṃ
samucchinnattā. Ye ca pana pahāya mohaṃ sabbaso samugghātetvā bhavarāgānusayañca
pajahanti, te puna upenti gabbhaseyyanti vattabbameva natthi. Kasmā? parinibbānagatā
hi sītibhūtā, te hi uttamapurisā anupādisesāya nibbānadhātuyā parinibbānaṃ
gatā evaṃ idheva sabbavedayitānaṃ sabbapariḷāhānaṃ byantibhāvena sītibhūtā.
     Iti devaputto attano ariyasotasamāpannabhāvaṃ pavedento anupādisesāya
nibbānadhātuyā desanāya kūṭaṃ gahetvā bhagavantaṃ vanditvā padakkhiṇaṃ katvā
bhikkhusaṃghassa apacitiṃ dassetvā mātāpitaro āpucchitvā devalokameva gato. Satthāpi
uṭṭhāyāsanā gato saddhiṃ bhikkhusaṃghena, māṇavassa pana mātāpitaro brāhmaṇo
ca pokkharasāti sabbo ca mahājano bhagavantaṃ anugantvā nivatti. Bhagavā jetavanaṃ
gantvā sannipatitāya parisāya imaṃ vimānaṃ vitthārato kathesi, sā desanā
mahājanassa sātthikā ahosīti.
                    Chattamāṇavakavimānavaṇṇanā  niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 30 page 264-279. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=5567              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=5567              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=53              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1903              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1894              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1894              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]