ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                      52. 2. Revatīvimānavaṇṇanā
     uṭṭhehi revate supāpadhammeti revatīvimānaṃ. Tassa kā uppatti? bhagavā
bārāṇasiyaṃ viharati isipatane migadāye. Tena samayena bārāṇasiyaṃ saddhāsampannassa
kulassa putto nandiyo nāma upāsako ahosi saddhāsampanno dāyako dānapati
saṃghupaṭṭhāko. Athassa mātāpitaro sammukhagehato  mātuladhītaraṃ revatiṃ nāma kaññaṃ
ānetukāmā ahesuṃ. Sā pana assaddhā adānasīlā, nandiyo taṃ na
icchi. Tassa mātā revatiṃ āha "amma tvaṃ imaṃ gehaṃ 1- āgantvā bhikkhusaṃghassa
nisīdanaṭṭhānaṃ haritena gomayena upalimpetvā āsanāni paññāpehi, ādhārake
ṭhapehi, bhikkhūnaṃ āgatakāle vanditvā pattaṃ gahetvā nisīdāpetvā dhamakarakena 2-
pānīyaṃ parissāvetvā bhuttakāle pattāni dhovāhi, evaṃ me puttassa ārādhikā
@Footnote: 1 Ma. sālaṃ  2 cha.Ma. dhamakaraṇena
Bhavissasī"ti. Sā tathā akāsi. Atha naṃ "ovādakkhamā jātā"ti puttassa ārocetvā
tena "sādhū"ti sampaṭicchite divasaṃ ṭhapetvā āvāhaṃ kariṃsu.
    Atha naṃ nandiyo āha "sace hi bhikkhusaṃghaṃ mātāpitaro ca me upaṭṭhahissasi, evaṃ
imasmiṃ gehe vasituṃ labhissasi, appamattā hohī"ti. Sā "sādhū"ti paṭissuṇitvā
kiñci kālaṃ saddhā viya hutvā bhattāraṃ anuvattentī dve putte vijāyi.
Nandiyassa mātāpitaro kālamakaṃsu. Gehe sabbissariyaṃ tassā eva ahosi. Nandiyopi
mahādānapati hutvā bhikkhusaṃghassa dānaṃ paṭṭhapesi, kapaṇaddhikādīnampi gehadvāre
pākavattaṃ paṭṭhapesi. Isipatanamahāvihāre catūhi gabbhehi paṭimaṇḍitaṃ catusālaṃ kāretvā
mañcapīṭhādīni attharāpetvā buddhappamukhassa bhikkhusaṃghassa mahādānaṃ datvā
tathāgatassa hatthe dakkhiṇodakaṃ pātetvā niyyādesi, saha dakkhiṇodakadānena
tāvatiṃsabhavane āyāmato ca vitthārato ca samantā dvādasayojaniko yojanasatubbedho
sattaratanamayo accharāgaṇasahassasaṅghuṭṭho dibbapāsādo uggañchi.
     Athāyasmā mahāmoggallāno devacārikaṃ caranto taṃ pasādaṃ disvā attānaṃ
vandituṃ āgate devaputte pucchi "kassāyaṃ pāsādo"ti. "imassa bhante pāsādassa
sāmiko manussaloke bārāṇasiyaṃ nandiyo nāma kuṭumbiyaputto saṃghassa isipatana-
mahāvihāre catusālaṃ kāresi, tassāyaṃ nibbatto pāsādo"ti āhaṃsu. Pāsāde
nibbattadevaccharāyopi theraṃ vanditvā "bhante mayaṃ bārāṇasiyaṃ nandiyassa nāma
upāsakassa paricārikā bhavituṃ idha nibbattā, tassa evaṃ vadetha `tuyhaṃ paricārikā
bhavituṃ nibbattā devatāyo tayi cirāyante ukkaṇṭhitā, devalokasampatti nāma
mattikābhājanaṃ bhinditvā suvaṇṇabhājanassa gahaṇaṃ viya atimanāpan'ti vatvā
idhāgamanatthāya tassa vadethā"ti āhaṃsu. Thero "sādhū"ti paṭissuṇitvā sahasā
devalokato āgantvā catuparisamajjhe bhagavantaṃ pucchi "nibbattati nu kho bhante
Katapuññānaṃ manussaloke ṭhitānaṃyeva dibbasampattī"ti. Nanu te moggallāna nandiyassa
devaloke nibbattā dibbasampatti sāmaṃ diṭṭhā, kasmā maṃ pucchasīti. Evaṃ bhante
nibbattatīti. Athassa satthā "yathā ciraṃ vippavasitvā āgataṃ purisaṃ mittabandhavā
abhinandanti sampaṭicchanti, evaṃ katapuññaṃ puggalaṃ ito paralokaṃ gataṃ sakāni
puññāni sampattihatthehi sampaṭicchanti paṭiggaṇhantī"ti dassento:-
     [861]   "cirappavāsiṃ purisaṃ       dūrato sotthimāgataṃ
              ñātimittā suhajjā ca   abhinandanti āgataṃ.
     [862]    Tatheva katapuññampi      asmā lokā paraṃ gataṃ
              puññāni paṭiggaṇhanti    piyaṃ ñātīva āgatan"ti
gāthā abhāsi.
     Nandiyo taṃ sutvā bhiyyoso mattāya dānāni deti, puññāni karoti,
so vaṇijjāya gacchanto revatiṃ āha "bhadde mayā paṭṭhapitaṃ saṃghassa dānaṃ
anāthānaṃ pākavattañca tvaṃ appamattā pavatteyyāsī"ti. Sā "sādhū"ti paṭissuṇi.
So pavāsagatopi yattha yattha vāsaṃ kappeti, tattha tattha bhikkhūnaṃ anāthānañca
yathāvibhavaṃ dānaṃ detiyeva. Tassa anukampāya khīṇāsavā dūratopi āgantvā dānaṃ
sampaṭicchanti. Revatī pana tasmiṃ gate katipāhameva dānaṃ pavattetvā anāthānaṃ bhattaṃ
upacchindi, bhikkhūnampi bhattaṃ kaṇājakaṃ bilaṅgadutiyaṃ adāsi. Bhikkhūnaṃ bhuttaṭṭhāne
attanā bhuttāvasesāni sitthāni macchamaṃsakhaṇḍamissakāni calakaṭṭhikāni ca pakiritvā 1-
manussānaṃ dasseti "passatha samaṇānaṃ kammaṃ, saddhādeyyaṃ nāma evaṃ
chaḍḍentī"ti.
@Footnote: 1 Sī. vikiritvā
     Atha nandiyo vohārakasiddhi yathālābho 1- āgantvā taṃ pavattiṃ sutvā revatiṃ
gehato nīharitvā gehaṃ pāvisi. Dutiyadivase buddhappamukhassa bhikkhusaṃghassa mahādānaṃ
pavattetvā niccabhattañca anāthabhattañca sammadeva pavattesi, attano sahāyehi
upanītaṃ revatiṃ ghāsacchādanaparamatāya ṭhapesi. So aparena samayena kālaṃ katvā
tāvatiṃsabhavane attano vimāneyeva nibbatti. Revatī pana sabbaṃ dānaṃ pacchinditvā
"imesaṃ vasena mayhaṃ lābhasakkāro parihāyī"ti bhikkhusaṃghaṃ 2- akkosentī paribhāsentī
vicarati. Atha vessavaṇo dve yakkhe āṇāpesi "gacchatha bhaṇe bārāṇasinagare
ugghosatha `ito sattame divase revatī jīvantīyeva niraye pakkhipīyatī"ti. Taṃ sutvā
mahājano saṃvegajāto bhītatasito ahosi.
     Atha revatī pana pāsādaṃ abhiruhitvā dvāraṃ thaketvā nisīdi. Sattame divase
tassā pāpakammasañcoditena vessavaṇena raññā āṇattā jalitakapilakesamassukā 3-
cipiṭavirūpanāsikā pariṇatadāṭhā lohitakkhā sajaladharasamānavaṇṇā ativiya bhayānakarūpā
dve yakkhā upagantvā "uṭṭhehi revate supāpadhamme"tiādīni vadantā nānābāhāsu
gahetvā "mahājano passatū"ti sakalanagare vīthito vīthiṃ paribbhamāpetvā ākāsaṃ
abbhuggantvā tāvatiṃsabhavanaṃ netvā nandiyassa vimānaṃ sampattiñcassā dassetvā
taṃ vilapantiṃyeva ussadanirayasamīpaṃ pāpesuṃ. Taṃ yamapurisā ussadaniraye khipiṃsu.
Tenāha:-
     [863]         "uṭṭhehi revate supāpadhamme
                    apārutadvāre adānasīle
                    nessāma taṃ yattha thunanti duggatā
                    samappitā 4- nerayikā dukkhenā"ti.
@Footnote: 1 Sī. atha nandiko siddhiyā tatropaladdhalābho  2 ka. bhikkhusaṃghassa
@3 Ma. jalitasīsakesamassukā  4 Sī. samajjatā
     Tattha uṭṭhehīti uṭṭhaha, na dānesa pāsādo taṃ nirayabhayato rakkhituṃ sakkoti,
tasmā sīghaṃ uṭṭhahitvā āgacchāhīti  attho. Revateti taṃ nāmena ālapati.
Supāpadhammetiādinā uṭṭhānassa kāraṇaṃ vadati. Yasmā tvaṃ ariyānaṃ akkosana-
paribhāsanādinā suṭṭhu lāmakapāpadhammā, yasmā ca apārutaṃ dvāraṃ nirayassa tava
pavesanatthaṃ, tasmā uṭṭhehīti. Adānasīleti kassaci kiñci na dānasīle kadariye
maccharinī, idampi uṭṭhānasseva kāraṇavacanaṃ. Yasmā dānasīlānaṃ amaccharīnaṃ tava
sāmikasadisānaṃ sugatiyaṃ nivāso, tādisānaṃ pana adānasīlānaṃ maccharīnaṃ niraye nivāso,
tasmā uṭṭhehi, muhuttamattampi tava idha ṭhātuṃ na dassāmīti adhippāyo. Yattha
thunanti duggatāti dukkhagatattā 1- duggatā. Nerayikāti nirayadukkhena samappitā
samaṅgībhūtā yasmiṃ niraye thunanti, yāva pāpakammaṃ na byanti hoti, tāva nikkhamituṃ
alabhantā nitthunanti, tattha taṃ nessāma nayissāma khipissāmāti yojanā.
     [864]         "icceva vatvāna yamassa dūtā
                    te dve yakkhā lohitakkhā brahantā
                    paccekabāhāsu gahetvā revataṃ
                    pakkāmayuṃ devagaṇassa santike"ti
idaṃ saṅgītikāravacanaṃ.
     Tattha icceva vatvānāti iti eva "uṭṭhehī"tiādinā vatvā, vacana-
samanantaramevāti attho. Yamassa dūtāti appaṭisedhaniyatassa yamassa rañño
dūtasadisā. Vessavaṇena hi te pesitā. Tathā  hi te tāvatiṃsabhavanaṃ nayiṃsu. Keci
"na yamassa dūtā"ti nakāraṃ "yamassā"ti padena sambandhitvā "vessavaṇassa
dūtā"ti atthaṃ vadanti, taṃ  na yujjati. Na hi na yamadūtatāya 2- vessavaṇassa dūtāti 3-
@Footnote: 1 Sī. dukkhaṃ gatiṃ gatattā, i. duggatigatattā  2 i. na hi yamadūtatāya, Ma. na hi
@ayamadūtatāya  3 i. dūtatā
Sijjhati. Yajanti tattha baliṃ upaharantīti yakkhā. Lohitakkhāti rattanayanā. Yakkhānaṃ
hi nettāni atilohitāni honti. Brahantāti mahantā. Paccekabāhāsūti
eko ekabāhāyaṃ, itaro itarabāhāyanti paccekaṃ bāhāsu. Revatanti revatiṃ.
Revatātipi tassā nāmameva. Tathā hi "revate"ti vuttaṃ. Pakkāmayunti
pakkāmesuṃ, upanesunti attho. Devagaṇassāti tāvatiṃsabhavane devasaṃghassa.
     Evaṃ tehi yakkhehi tāvatiṃsabhavanaṃ netvā nandiyavimānassa avidūre ṭhapitā
revatī taṃ sūriyamaṇḍalasadisaṃ ativiya pabhassaraṃ disvā:-
     [865]        "ādiccavaṇṇaṃ ruciraṃ pabhassaraṃ
                   byamhaṃ subhaṃ kañcanajālachannaṃ
                   kasseta'mākiṇṇajanaṃ vimānaṃ
                   sūriyassa raṃsīriva jotamānaṃ.
     [866]         Nārīgaṇā candanasāralittā
                   ubhato vimānaṃ upasobhayanti
                   taṃ dissati sūriyasamānavaṇṇaṃ
                   ko modati saggapatto vimāne"ti
te yakkhe pucchi. Tepi tassā:-
     [867]        "bārāṇasiyaṃ nandiyo nāmāsi
                   upāsako amaccharī dānapati vadaññū
                   tassetamākiṇṇajanaṃ vimānaṃ
                   sūriyassa raṃsīriva jotamānaṃ.
     [868]         Nārīgaṇā candanasāralittā
                   ubhato vimānaṃ upasobhayanti
                   taṃ dissati sūriyasamānavaṇṇaṃ
                   so modati saggappatto vimāne"ti
ācikkhiṃsu.
    #[868]  Tattha candanasāralittāti sārabhūtena candanagandhena anulittasarīRā.
Ubhato vimānanti vimānaṃ ubhato anto ceva bahi ca saṅgītādīhi upecca sobhayanti.
     Atha revatī:-
     [869]        "nandiyassāhaṃ bhariyā
                   agārinī sabbakulassa issarā
                   bhattu vimāne ramissāmi dāna'haṃ
                   na patthaye nirayaṃ dassanāyā"ti
āha.
     Tattha agārinīti gehasāminī. "bhariyā sagāminī"tipi paṭhanti, bhariyā sahagāminīti
attho. Sabbakulassa issarā bhattūti mama bhattu nandiyassa sabbakuṭumbikassa
issarā sāminī ahosiṃ, tasmā idānipi vimāne issarā bhavissāmīti āha. Vimāne
ramissāmi dāna'hanti evaṃ palobhetumeva hi taṃ te tattha nesuṃ. Na patthaye
nirayaṃ dassanāyāti yaṃ pana nirayaṃ maṃ tumhe netukāmā, taṃ nirayaṃ dassanāyapi
na patthaye, kuto pavisitunti vadati.
     Evaṃ vadantimeva "tvaṃ taṃ patthehi vā mā vā, kiṃ tava patthanāyā"ti
nirayasamīpaṃ netvā:-
     [870]   "eseva 1- te nirayo supāpadhamme
              puññaṃ tayā akataṃ jīvaloke
              na hi maccharī rosako pāpadhammo
              saggūpagānaṃ labhati sahabyatan"ti
gāthamāhaṃsu.
     Tassattho:- eseva tava nirayo, tayā  dīgharattaṃ  mahādukkhaṃ anubhavitabbaṭṭhānabhūto.
Kasmā? puññaṃ tayā akataṃ jīvaloke, yasmā manussaloke appamattakampi
Tayā puññaṃ nāma na kataṃ, evaṃ akatapuñño pana tādiso satto maccharī attano
sampattinigūhanalakkhaṇena maccherena samannāgato, paresaṃ rosuppādanena rosako,
lobhādīhi pāpadhammehi samaṅgībhāvato pāpadhammo saggūpagānaṃ devānaṃ sahabyataṃ
sahabhāvaṃ na labhatīti yojanā.
     Evaṃ pana vatvā te dve yakkhā tattheva antaradhāyiṃsu. Taṃsadise pana
dve nirayapāle saṃsavake nāma gūthaniraye pakkhipituṃ ākaḍḍhante passitvā:-
     [871]   "kiṃ nu gūthañca muttañca    asuci paṭidissati
              duggandhaṃ kimidaṃ mīḷhaṃ     kimetaṃ upavāyatī"ti
taṃ nirayaṃ pucchi.
     [872]   "esa saṃsavako nāma     gambhīro sataporiso
              yattha vassasahassāni     tuvaṃ paccasi revate"ti
tasmiṃ kathite tattha attano nibbattihetubhūtaṃ kammaṃ pucchantī:-
@Footnote: 1 cha.Ma. eso
     [873]  "kiṃ nu kāyena vācāya     manasā dukkaṭaṃ kataṃ
            kena saṃsavako laddho       gambhīro sataporiso"ti
āha.
     [874]  "samaṇe brāhmaṇe cāpi    aññe vāpi 1- vaṇibbake
            musāvādena vañcesi       taṃ pāpaṃ pakataṃ tayā"ti
tassā taṃ kammaṃ kathetvā puna te:-
     [875]  "tena saṃsavako laddho      gambhīro sataporiso
            tattha vassasahassāni        tuvaṃ paccasi revate"ti
āhaṃsu.
     Tattha saṃsavako nāmāti niccakālaṃ gūthamuttādiasucissa saṃsavanato paggharaṇato 2-
saṃsavako nāma.
     Na kevalaṃ tuyhaṃ idha saṃsavakalābho eva, atha kho tattha 3- anekāni vassasahassāni
paccitvā uttiṇṇāya hatthacchedādilābhopīti dassetuṃ:-
            [876]  "hatthepi chindanti athopi pāde
                   kaṇṇepi chindanti athopi nāsaṃ
                   athopi kākoḷagaṇā samecca
                   saṅgamma khādanti viphandamānan"ti
tattha laddhabbakāraṇaṃ āhaṃsu.
@Footnote: 1 ka. vāpi.  2 Sī. pharaṇato  3 cha.Ma. ettha
     Tattha kākoḷagaṇāti kākasaṃghā. Te kirassā tigāvutappamāṇe sarīre
anekasatāni anekasahassāni patitvā tālakkhandhaparimāṇehi sunisitaggehi ayomayehi
mukhatuṇḍehi vijjhitvā vijjhitvā khādanti, maṃsaṃ gahitagahitaṭṭhāne kammabalena
pūrateva. Tenāha "kākoḷagaṇā samecca, saṅgamma khādanti viphandamānan"ti.
     Puna sā manussalokaṃ paccānayanāya yācanādivasena taṃ taṃ vippalapi. Tena
vuttaṃ:-
     [877]  "sādhu kho maṃ paṭinetha     kāhāmi kusalaṃ bahuṃ
            dānena samacariyāya       saññamena damena ca
            yaṃ katvā sukhitā honti    na ca pacchānutappare"ti.
     Puna nirayapālā:-
     [878]  "pure tuvaṃ pamajjitvā     idāni paridevasi
            sayaṃ katānaṃ kammānaṃ       vipākaṃ anubhossasī"ti
āhaṃsu. Puna sā āha:-
            [879]  "ko devalokato manussalokaṃ
                   gantvāna puṭṭho me evaṃ vadeyya
                   nikkhittadaṇḍesu dadātha dānaṃ
                   acchādanaṃ seyyamathannapānaṃ 1-
                   na hi maccharī rosako pāpadhammo
                   saggūpagānaṃ labhati sahabyataṃ.
@Footnote: 1 Sī. sayanamathannapānaṃ
     [880]  Sāhaṃ nūna ito gantvā      yoniṃ laddhāna mānusiṃ
            vadaññū sīlasampannā         kāhāmi kusalaṃ bahuṃ
            dānena samacariyāya         saññamena damena ca.
     [881]  Ārāmāni ca ropissaṃ       dugge saṅkamanāni ca
            papañca udapānañca          vippasannena cetasā.
     [882]  Cātuddasiṃ pañcadasiṃ          yā ca pakkhassa aṭṭhamī
            pāṭihāriyapakkhañca          aṭṭhaṅgasusamāgataṃ.
     [883]  Uposathaṃ upavasissaṃ          sadā sīlesu saṃvutā
            na ca dāne pamajjissaṃ       sāmaṃ diṭṭhamidaṃ mayā"ti.
     [884]  "iccevaṃ vippalapantiṃ        phandamānaṃ tato tato
            khipiṃsu niraye ghore         uddhaṃpādaṃ avaṃsiran"ti
idaṃ saṅgagītikāravacanaṃ.
     Puna sā:-
              [885]  "ahaṃ pure maccharinī ahosiṃ
                     paribhāsikā samaṇabrāhmaṇānaṃ
                     vitathena ca sāmikaṃ vañcayitvā
                     paccāmahaṃ niraye ghorarūpe"ti
osānagāthamāha. Tattha "ahaṃ pure maccharinī"ti ayaṃ 1- gāthā niraye nibbattāya
vuttā, itarā anibbattāya evāti veditabbā. Sesaṃ suviññeyyamevāti.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati
     Bhikkhū revatiyā yakkhehi gahetvā nītabhāvaṃ bhagavato ārocesuṃ. Taṃ sutvā
bhagavā ādito paṭṭhāya imaṃ vatthuṃ kathetvā upari vitthārena dhammaṃ desesi,
desanāpariyosāne bahū sotāpattiphalādīni pāpuṇiṃsu. 1- Kāmañcetaṃ revatīpaṭibaddhāya
kathāya yebhuyyabhāvato "revatīvimānan"ti voharīyati, yasmā pana revatī vimānadevatā
na hoti, nandiyassa pana devaputtassa vimānādisampattipaṭisaṃyuttañcetaṃ. Tasmā
purisavimānesveva saṅgahaṃ āropitanti daṭṭhabbaṃ.
                      Revatīvimānavaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 30 page 253-264. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=5339              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=5339              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=52              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1817              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1814              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1814              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]