ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                    50. 12.  Rajjumālāvimānavaṇṇanā
     abhikkantena vaṇṇenāti rajjumālāvimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena samayena gayāgāmake aññatarassa brāhmaṇassa
dhītā tasmiṃyeva gāme ekassa brāhmaṇakumārassa dinnā patikulaṃ gatā tasmiṃ
Gehe issariyaṃ pavattentī 1- tiṭṭhati. Sā tasmiṃ gehe dāsiyā dhītaraṃ disvā
na sahati, diṭṭhakālato paṭṭhāya kodhena taṭataṭāyamānā akkosati paribhāsati,
khaṭakañcassā deti. Yadā pana sā vayappattiyā kiccasamatthā jātā, tadā naṃ
jaṇṇukapparamuṭṭhīhi paharateva yathā taṃ purimajātīsu baddhāghātā.
     Sā kira dāsī kassapadasabalassa kāle tassā sāminī ahosi, itarā dāSī.
Sā taṃ leḍḍudaṇḍādīhi muṭṭhiādīhi ca abhiṇhaṃ abhidahati. 2- Sā tena nibbinnā
yathābalaṃ dānādīni puññāni katvā "anāgate ahaṃ sāminī hutvā imissā
upari issariyaṃ pavatteyyan"ti 3- patthanaṃ ṭhapesi. Atha sā dāsī tato cutā aparāparaṃ
saṃsarantī imasmiṃ buddhuppāde vuttanayena gayāgāmake brāhmaṇakule nibbattitvā
patikulaṃ gatā, itarāpi tassā dāsī ahosi. Evaṃ baddhāghātatāya sā taṃ viheṭheti.
     Evaṃ viheṭhentī akāraṇeneva kesesu gahetvā hatthehi ca pādehi ca suhataṃ
hani. Sā nhāpitasālaṃ gantvā khuramuṇḍaṃ kāretvā agamāsi. Sāminī "kiṃ je
duṭṭhadāsi muṇḍanamattena tava vippamokkho"ti rajjuṃ sīse bandhitvā tattha naṃ
gahetvā  oṇametvā ghāteti, tassā tañca rajjuṃ apanetuṃ na deti. Tato paṭṭhāya
dāsiyā "rajjumālā"ti nāmaṃ ahosi.
     Athekadivasaṃ satthā paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya lokaṃ
volokento rajjumālāya sotāpattiphalūpanissayaṃ tassā ca brāhmaṇiyā saraṇesu sīlesu
ca patiṭṭhānaṃ disvā araññaṃ pavisitvā aññatarasmiṃ rukkhamūle nisīdi chabbaṇṇā
buddharasmiyo vissajjento. Rajjumālāpi kho divase divase tāya tathā viheṭhiyamānā
"kiṃ me iminā dujjīvitenā"ti  nibbinnarūpā jīvite maritukāmā ghaṭaṃ gahetvā
udakatitthaṃ gacchantī viya gehato nikkhantā anukkamena vanaṃ pavisitvā bhagavato
@Footnote: 1 cha.Ma. vattentī  2 Sī. hanti  3 cha.Ma. vatteyyaṃ
Nisinnarukkhassa avidūre aññatarassa rukkhassa sākhāya rajjuṃ bandhitvā pāsaṃ katvā
ubbandhitukāmā ito cito ca olokentī addasa bhagavantaṃ tattha nisinnaṃ pāsādikaṃ
pasādanīyaṃ uttamadamathasamathamanuppattaṃ chabbaṇṇabuddharasmiyo vissajjentaṃ. Disvā
buddhagāravena ākaḍḍhiyamānahadayā "kiṃ nu kho bhagavā mādisānampi dhammaṃ deseti,
yamahaṃ sutvā ito dujjīvitato mucceyyan"ti cintesi.
     Atha bhagavā tassā cittācāraṃ oloketvā "rajjumāle"ti āha. Sā taṃ
sutvā amatena viya abhisittā pītiyā nirantaraṃ phuṭṭhā bhagavantaṃ upasaṅkamitvā
vanditvā ekamantaṃ aṭṭhāsi. Tassā bhagavā anupubbikathānupubbakaṃ catusaccakathaṃ kathesi,
sā sotāpattiphale patiṭṭhahi. Satthā "vaṭṭati ettako rajjumālāya anuggaho,
idānesā kenaci appadhaṃsiyā jātā"ti araññato nikkhamitvā gāmassa avidūre
aññatarasmiṃ rukkhamūle nisīdi. Rajjumālāpi attānaṃ vinipātetuṃ abhabbatāya
khantimettānuddayasampannatāya ca "brāhmaṇī maṃ hanatu vā viheṭhetu vā yaṃ vā
taṃ vā karotū"ti ghaṭena udakaṃ gahetvā gehaṃ agamāsi. Sāmiko gehadvāre
ṭhito taṃ disvā "tvaṃ ajja udakatitthaṃ gatā cirāyitvā āgatā, mukhavaṇṇo
ca te ativiya vippasanno, tvañca aññena ākārena upaṭṭhāsi, kiṃ etan"ti
pucchi. Sā tassa taṃ pavattiṃ ācikkhi.
     Brāhmaṇo tassā vacanaṃ sutvā tussitvā gehaṃ gantvā rajjumālāya upari
"tayā na kiñci kātabban"ti suṇisāya vatvā tuṭṭhamānaso sīghataraṃ satthu santikaṃ
gantvā vanditvā sādarena katapaṭisanthāro satthāraṃ nimantetvā attano gehaṃ
ānetvā paṇītena khādanīyena bhojanīyena parivisitvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ
upasaṅkamitvā ekamantaṃ nisīdi, sā 1- suṇisāpissa upasaṅkamitvā vanditvā
ekamantaṃ nisīdi. Gayāgāmavāsinopi brāhmaṇagahapatikā taṃ pavattiṃ sutvā bhagavantaṃ
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati
Upasaṅkamitvā appekacce abhivādetvā ekamantaṃ nisīdiṃsu, appekacce sammodanīyaṃ
katvā ekamantaṃ nisīdiṃsu.
      Satthā rajjumālāya tassā ca brāhmaṇiyā purimajātīsu katakammaṃ vitthārato
kathetvā sampattaparisāya anurūpaṃ dhammaṃ desesi. Taṃ sutvā brāhmaṇī ca mahājano
ca tattha sannipatito saraṇesu ca sīlesu ca patiṭṭhahi. Satthā āsanā uṭṭhahitvā
sāvatthimeva agamāsi. Brāhmaṇo rajjumālaṃ dhītuṭṭhāne ṭhapesi. Tassa suṇisā
rajjumālaṃ piyacakkhūhi olokontī yāvajīvaṃ manāpeneva sinehena parihari. Rajjumālā
aparabhāge kālaṃ katvā tāvatiṃsesu nibbatti, accharāsahassañcassā parivāro ahosi.
Sā saṭṭhisakaṭabhārappamāṇehi dibbābharaṇehi paṭimaṇḍitattabhāvā accharāsahassaparivutā
nandanavanādīsu mahatiṃ dibbasampattiṃ anubhavamānā pamuditamanā vicarati.
Athāyasmā mahāmoggallāno devacārikaṃ gato taṃ mahantena dibbānubhāveneva 1-
mahatiyā deviddhiyā vijjotamānaṃ disvā tāya katakammaṃ imāhi gāthāhi
pucchi:-
      [826]   "abhikkantena vaṇṇena       yā tvaṃ tiṭṭhasi devate
               hatthe pāde ca viggayha    naccasi suppavādite.
      [827]    Tassā te naccamānāya     aṅgamaṅgehi sabbaso
               dibbā saddā niccharanti     savanīyā manoramā.
      [828]    Tassā te naccamānāya 2-  aṅgamaṅgehi sabbaso
               dibbā gandhā pavāyanti     sucigandhā manoramā.
      [829]    Vivattamānā kāyena       yā veṇīsu piḷandhanā
               tesaṃ suyyati nigghoso      tūriye pañcaṅgike yathā.
@Footnote: 1 cha.Ma. dibbānubhāvena  2 i. nandamānāya
      [830]    Vaṭaṃsakā vātadhutā        vātena sampakampitā
               tesaṃ suyyati nigghoso     tūriye pañcaṅgike yathā.
      [831]    Yāpi te sirasmiṃ mālā    sucigandhā manoramā
               vāti gandho disā sabbā   rukkho mañjūsako yathā.
      [832]    Ghāyase taṃ sucigandhaṃ       rūpaṃ passasi amānusaṃ
               devate pucchitācikkha      kissa kammassidaṃ phalan"ti.
     #[826]    Tattha hatthe ca pāde ca viggayhāti hatthe ca pāde ca vividhehi
ākārehi gahetvā, pupphamuṭṭhipupphañjaliādibhedassa sākhābhinayassa dassanavasena
vividhehi ākārehi hatthe ca, samapādādīnampi ṭhānavisesānaṃ dassanavasena vividhehi
ākārehi pāde ca upādiyitvāti attho. Casaddena sākhābhinayaṃ saṅgaṇhāti
naccasīti naṭasi. Yā tvanti yā vuttanayavasena naccaṃ karosīti attho. Suppavāditeti
sundare pavajjane sati tava naccassa anurūpavasena vīṇāvaṃsamudiṅgatāḷādike vādiyamāne,
pañcaṅgike tūriye paggayhamāneti attho. Sesaṃ heṭṭhā vimāne vuttanayameva.
      Evaṃ therena pucchitā sā devatā attano purimajātiādiṃ 2- imāhi gāthāhi
byākāsi:-
      [833]   "dāsī ahaṃ pure āsiṃ      gayāyaṃ brāhmaṇassahaṃ
               appapuññā alakkhikā      rajjumālāti maṃ viduṃ.
      [834]    Akkosānaṃ vadhānañca      tajjanāya ca uggatā 3-
               kuṭaṃ gahetvā nikkhamma     agacchiṃ udakahāriyā. 4-
@Footnote: 1 ka. nānāvividhehi  2 Sī. purimajātiādīni  3 Sī. ukkatā  4 Sī. gacchiṃ
@udakahāriyā
      [835]  Vipathe kuṭaṃ nikkhipitvā     vanasaṇḍaṃ upāgamiṃ
             `idhevāhaṃ marissāmi      kvatthopi jīvitena me'.
      [836]  Daḷhaṃ pāsaṃ karitvāna      āsumbhitvāna pādape
             tato disā vilokesiṃ      `ko nu kho vanamassito'
      [837]  Tatthaddasāsiṃ sambuddhaṃ      sabbalokahitaṃ muniṃ
             nisinnaṃ rukkhamūlasmiṃ        jhāyantaṃ akutobhayaṃ.
      [838]  Tassā me ahu saṃvego    abbhuto lomahaṃsano
             `ko nu kho vanamassito    manusso udāhu devatā'.
      [839]  Pāsādikaṃ pasādanīyaṃ       vanā nibbanamāgataṃ
             disvā mano me pasīdi     `nāyaṃ yādisakīdiso.
      [840]  Guttindriyo jhānarato     abahiggatamānaso
             hito sabbassa lokassa     buddho ayaṃ 1- bhavissati.
      [841]  Bhayabheravo durāsado      sīhova guhamassito
             dullabhāyaṃ dassanāya       pupphaṃ odumbaraṃ yathā'.
      [842]  So maṃ mudūhi vācāhi      ālapitvā tathāgato
             rajjumāleti maṃvoca 2-    saraṇaṃ gaccha tathāgataṃ.
      [843]  Tāhaṃ giraṃ suṇitvāna       nelaṃ atthavatiṃ suciṃ
             saṇhaṃ muduñca vagguñca      sabbasokāpanūdanaṃ.
@Footnote: 1 Sī. soyaṃ  2 ka. maṃ avoca
      [844]  Kallacittañca maṃ ñatvā        pasannaṃ suddhamānasaṃ
             hito sabbassa lokassa        anusāsi tathāgato.
      [845]  Idaṃ dukkhanti maṃvoca          ayaṃ dukkhassa sambhavo
             dukkhanirodho 1- maggo ca     añjaso amatogadho.
      [846]  Anukampakassa kusalassa         ovādamhi ahaṃ ṭhitā
             ajjhagā amataṃ santiṃ          nibbānaṃ padamaccutaṃ.
      [847]  Sāhaṃ avaṭṭhitāpemā         dassane avikampinī
             mūlajātāya saddhāya          dhītā buddhassa orasā.
      [848]  Sāhaṃ ramāmi kīḷāmi          modāmi akutobhayā
             dibbamālaṃ dhārayāmi          pivāmi madhumaddavaṃ.
      [849]  Saṭṭhitūriyasahassāni           paṭibodhaṃ karonti me
             āḷambo gaggaro bhīmo       sādhuvādī ca saṃsayo.
      [850]  Pokkharo ca suphasso ca       vīṇāmokkhā ca nāriyo
             nandā ceva sunandā ca       soṇadinnā sucimhitā.
      [851]  Alambusā missakesī ca        puṇḍarīkā'tidāruṇī 2-
             eṇiphassā suphassā ca        subhaddā muduvādinī 3-
      [852]  Etā caññā ca seyyāse    accharānaṃ pabodhikā
             tā maṃ kālenupāgantvā      abhibhāsanti devatā.
@Footnote: 1 Sī.,i. ayaṃ nirodho  2 Sī. puṇḍarīkā'ticāruṇī  3 ka. mudukāvadī
      [853]  Handa naccāma gāyāma        handa taṃ ramayāmase
             nayidaṃ akatapuññānaṃ           katapuññānamevidaṃ.
      [854]  Asokaṃ nandanaṃ rammaṃ          tidasānaṃ mahāvanaṃ
             sukhaṃ akatapuññānaṃ            idha natthi parattha ca.
      [855]  Sukhañca katapuññānaṃ           idha ceva parattha ca
             tesaṃ sahabyakāmānaṃ          kattabbaṃ 1- kusalaṃ bahuṃ
             katapuññā hi modanti         sagge bhogasamaṅgino.
      [856]  Bahūnaṃ vata atthāya           uppajjanati tathāgatā
             dakkhiṇeyyā manussānaṃ        puññakkhettāna'mākarā
             yattha kāraṃ karitvāna         sagge modanti dāyakā"ti.
     #[833]  Tattha dāsī ahaṃ pure āsinti pure purimāyaṃ jātiyaṃ ahaṃ
antojātā dāsī ahosiṃ. Tattha kassāti āha "gayāyaṃ brāhmaṇassahan"ti,
gayānāmake gāme aññatarassa brāhmaṇassa, hanti nipātamattaṃ. Appapuññāti
mandabhāgyā apuññā. Alakkhikāti nissirikā kālakaṇṇī. Rajjumālāti maṃ
vidunti, kese gahetvā ākaḍḍhanaparikaḍḍhanadukkhena muṇḍake kate punapi tadatthameva
sīse daḷhaṃ bandhitvā ṭhapitarajjukuṇḍalakavasena "rajjumālā"ti maṃ manussā jāniṃsu.
     #[834]  Vadhānanti tāḷanānaṃ. Tajjanāyāti bhayasantajjanena. Uggatāti
uggatāya 2- domanassuppattiyā. Udahāriyāti udakahārikā, udakaṃ āharantī viya
hutvāti adhippāyo.
     #[835]  Vipatheti apathe, maggato apakkamitvāti attho, kvatthoti ko attho.
Soyeva vā pāṭho.
@Footnote: 1 khu.dha. 25/53/26  2 Sī. ukkatāya
    #[836]  Daḷhaṃ pāsaṃ karitvānāti bandhanapāsaṃ thiraṃ acchijjanakaṃ katvā.
Āsumbhitvāna pādapeti viṭape lagganavasena 1- pādape rukkhe khipitvā. Tato disā
vilokesiṃ, ko nu kho vanamassitoti imaṃ vanaṃ pavisanavasena assito nu kho koci
atthi, yato me maraṇantarāyo siyāti adhippāyo.
     #[837]  Sambuddhantiādi tadā tassā tādise nicchaye asatipi sabhāvavasena
vuttaṃ. Tassattho:- sayameva sammadeva ca sabbassāpi bujjhitabbassa buddhattā
sambuddhaṃ, 2- mahākaruṇāyogena hīnādibhedabhinnassa sabbassāpi lokassa ekantahitattā
sabbalokahitaṃ, ubhayalokaṃ munanato muniṃ, nisajjāvasena kilesābhisaṅkhārehi ṭhānā
cāvanābhāvena ca nisinnaṃ, ārammaṇūpanijjhānena lakkhaṇūpanijjhānena ca jhāyantaṃ,
bodhimūleyeva bhayahetūnaṃ samucchinnattā kutocipi bhayābhāvato akutobhayanti veditabbaṃ.
     #[838]  Saṃvego nāma sahottappaṃ ñāṇaṃ, so tassā bhagavato dassanena
uppajji. Tenāha "tassā me ahu saṃvego"ti.
     #[839]  Pāsādikanti pasādāvahaṃ, dvattiṃsamahāpurisalakkhaṇaasītyānubyañjana-
byāmappabhāketumālālaṅkatāya samantapāsādikāya attano sarīrasobhāsampattiyā
rūpakāyadassanabyāvaṭassa janassa sādhubhāvato pasādasaṃvaḍḍhananti attho.
Pasādanīyanti dasabalacatuvesārajjachaasādhāraṇañāṇaaṭṭhārasāveṇikabuddhadhamma-
pabhutiaparimāṇaguṇasamannāgatāya dhammakāyasampattiyā sarikkhakajanassa pasīditabbayuttaṃ,
pāsādikanti attho. Vanāti kilesavanato apakkamitvā. Nibbanamāgatanti
nittaṇhabhāvaṃ nibbānameva upagataṃ adhigataṃ. Yādisakīdisoti yo vā so vā,
pacurajanoti attho.
     #[840-841]  Manacchaṭṭhānaṃ indriyānaṃ aggamaggagopanāya gopitattā
guttindriyo. Aggaphalajjhānābhiratiyā jhānarato. Tato eva bahibhūtehi
@Footnote: 1 ka. lakkhaṇavasena  2 Sī.,i. sammāsambuddhaṃ
Rūpādiārammaṇehi apakkamitvā visayajjhatte nibbāne ca ogāḷhacittatāya abahiggata-
mānaso. Micchāgāhamocanabhayena vipallāsavantehi micchādiṭṭhikehi bhāyitabbato
tesañca bhayajananato bhayabheravo. Payogāsayavipannehi anupagamanīyato ca kenacipi
anāsādanīyato ca durāsado. Dullabhā'yanti dullabho ayaṃ. Dassanāyāti daṭṭhumpi.
Pupphaṃ odumbaraṃ 1- yathāti yathā nāma udumbare bhavaṃ pupphaṃ dullabhadassanaṃ, kadācideva
bhaveyya, na vā bhaveyya, evaṃ īdisassa uttamapuggalassāti attho.
     #[842]  So tathāgato mudūhi vācāhi saṇhāya vācāya "rajjumāle"ti maṃ
ālapitvā āmantetvā saraṇaṃ gaccha tathāgatanti "tathā āgato"tiādinā tathāgataṃ
sammāsambuddhaṃ saraṇaṃ gacchāti maṃ avoca abhāsīti yojanā.
     #[843-44]  Tāhanti taṃ ahaṃ. Giranti vācaṃ. Nelanti niddosaṃ. Atthavatinti
atthayuttaṃ sātthaṃ, ekantahitaṃ vā. Vacīsoceyyatāya suciṃ. Akakkhaḷatāya saṇhaṃ.
Veneyyānaṃ mudubhāvakarattā mudu. Savanīyabhāvena vagguṃ. Sabbasokāpanūdananti
ñātibyasanādivasena uppajjanakassa sabbassāpi sokassa vinodanaṃ giraṃ sutvāna
pasannacittā ahosinti sambandho. Sabbametaṃ dānakathaṃ ādiṃ katvā ussakkitvā
nekkhamme ānisaṃsaṃ vibhāvanavasena pavattitaṃ bhagavato anupubbikathaṃ sandhāya vadati.
Tenevāha "kallacittañca maṃ ñatvā"tiādi.
      Tattha kallacittanti kammaniyacittaṃ, heṭṭhā pavattitadesanāya assaddhiyādīnaṃ
cittadosānaṃ vigatattā uparidesanāya bhājanabhāvūpagamanena kammakkhamacittaṃ,
bhāvanākammassa yoggacittanti attho. Tenevāha "pasannaṃ suddhamānasan"ti. Tattha
"pasannan"ti iminā assaddhiyāpagamamāha, "suddhamānasan"ti iminā
kāmacchandādiapagamanena muducittataṃ udaggacittatañca 2- dasseti. Anusāsīti ovadi,
@Footnote: 1 ka. udumbaraṃ  2 Sī. vinīvaraṇacittatañca
Sāmukkaṃsikāya dhammadesanāya saha upāyena pavattinivattiyo upadisīti attho.
Tenevāha "idaṃ dukkhan"tiādi anusāsitākāradassanaṃ hetaṃ.
     #[845]  Tattha idaṃ dukkhanti maṃvocāti idaṃ taṇhāvajjaṃ tebhūmakaṃ dhammajātaṃ
bādhakasabhāvattā kucchitaṃ hutvā tucchasabhāvattā ca tathattā ca dukkhaṃ ariyasaccanti
mayhaṃ abhāsi. Ayaṃ dukkhassa sambhavoti ayaṃ kāmataṇhādibhedā taṇhā
yathāvuttassa dukkhassa sambhavo pabhavo uppatti hetu samudayo ariyasaccanti.
Dukkhanirodhoti 1- dukkhassa santibhāvo asaṅkhatadhātu nirodho ariyasaccanti.
Antadvayassa parivajjanato añjaso nibbānagāminipaṭipadābhāvato amatogadho maggo
ariyasaccanti maṃ avocāti sambandho.
     #[846]  Kusalassāti ovādadāne veneyyadamane chekassa, appamādapaṭipattiyā
vā matthakappattiyā vā anavajjassa. Ovādamhi ahaṃ ṭhitāti yathāvutte
ovāde anusiṭṭhiyaṃ sikkhāttayapāripūriyā saccapaṭivedhena ahaṃ patiṭṭhitā. Tenāha
"ajjhagā amataṃ santiṃ, nibbānaṃ padamaccutan"ti idaṃ ovāde patiṭṭhānassa
kāraṇavacanaṃ. Yā niccatāya maraṇābhāvato amataṃ, sabbadukkhavūpasamatāya santiṃ, adhigatānaṃ
avacanahetutāya accutaṃ nibbānaṃ padaṃ ajjhagā adhigacchi, sā ekaṃsena satthu
ovāde patiṭṭhitā nāmāti.
     #[847]  Avaṭṭhitāpemāti daḷhabhattī ratanattaye niccalapasādasinehā.
Kasmā? yasmā dassane avikampinī, "sammāsambuddho bhagavā, svākkhāto dhammo,
Supaṭipanno saṃgho"ti etasmiṃ sammādassane acalā kenaci acālanīyā. Kena panetaṃ
avikampananti āha "mūlajātāya saddhāyā"ti. Ayaṃ "itipi so bhagavā arahan"ti-
ādinā 2- sammāsambuddhe, "svākkhāto bhagavatā dhammo"tiādinā 2- tassa dhamme,
@Footnote: 1 Sī.,i. ayaṃ nirodho maggoti  2 Ma.mū. 12/74/50, saṃ.mahā. 19/997/296
"supaṭipanno bhagavato sāvakasaṃgho"tiādinā 1- tassa saṃghe ca saccābhisamayasaṅkhātena
mūlena jātamūlā saddhā, tāya ahaṃ avikampinīti dasseti. Tato eva dhītā
buddhassa orasāti sammāsambuddhassa ure vāyāmajanitābhijātitāya 2- orasaputtī.
     #[848] Sāhaṃ ramāmīti sā ahaṃ tadā ariyāya jātiyā idāni devūpapattiyā
āgatā maggaratiyā phalaratiyā ca ramāmi, kāmaguṇaratiyā kīḷāmi, ubhayenāpi modāmi.
Attānuvādabhayādīnaṃ apagatattā 3- akutobhayā. Madhumaddavanti madhusaṅkhātaṃ maddavakaraṃ,
naccanagāyanakālesu sarīrassa sarassa ca mudubhāvāvahaṃ gandhapānaṃ sandhāya vadati.
"madhumādavan"tipi paṭhanti, ādavaṃ yāvadivaṃ 4- yāvadeva davatthaṃ madhuraṃ pivāmīti attho.
     #[856]  Puññakkhettāna'mākarāti sadevakassa lokassa puññakkhettabhūtānaṃ
ariyānaṃ maggaphalaṭṭhānaṃ ariyasaṃghassa ākarā uppattiṭṭhānaṃ tathāgatā. Yatthāti yasmiṃ
puññakkhette. Sesaṃ vuttanayameva.
      Athāyasmā mahāmoggallāno attanā ca devatāya ca pavattitaṃ imaṃ
kathāsallāpaṃ manussalokaṃ āgantvā bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ
katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.
                    Rajjumālāvimānavaṇṇanā  niṭṭhitā.
               Iti paramatthadīpaniyā khuddakaṭṭhakathāya vimānavatthusmiṃ
                        dvādasavatthupaṭimaṇḍitassa
               catutthassa mañjiṭṭhakavaggassa atthavaṇṇanā niṭṭhitā.
                      Niṭṭhitā ca itthivimānavaṇṇanā.
@Footnote: 1 Ma.mū. 12/74/50, saṃ.mahā. 19/997/296, aṅ.navaka. 23/231/420 (syā)
@2 Ma. jātāya janitābhijātitāya  3 Sī.,i. dūrāpagatattā
@4 cha.Ma. yāvadavaṃ



             The Pali Atthakatha in Roman Book 30 page 238-249. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=5023              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=5023              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=50              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1725              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1731              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1731              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]